Saulabhya Choodamani Stotram – śrī saulabhyacūḍāmaṇi stōtram


brahmōvāca |
cakrāmbhōjē samāsīnaṁ cakrādyāyudhadhāriṇam |
cakrarūpaṁ mahāviṣṇuṁ cakramantrēṇa cintayēt || 1 ||

sarvāvayavasampūrṇaṁ bhayasyāpi bhayaṅkaram |
ugraṁ trinētraṁ kēśāgniṁ jvālāmālāsamākulam || 2 ||

apramēyamanirdēśyaṁ brahmāṇḍavyāptavigraham |
aṣṭāyudhaparīvāraṁ aṣṭāpadasamadyutim || 3 ||

aṣṭāracakramatyugraṁ saṁvartāgnisamaprabham |
dakṣiṇairbāhubhiścakramusalāṅkuśapatriṇaḥ || 4 ||

dadhānaṁ vāmataḥ śaṅkhacāpapāśagadādharam |
raktāmbaradharaṁ dēvaṁ raktamālyōpaśōbhitam || 5 ||

raktacandanaliptāṅgaṁ raktavarṇamivāmbudam |
śrīvatsakaustubhōraskaṁ dīptakuṇḍaladhāriṇam || 6 ||

hārakēyūrakaṭakaśr̥ṅkhalādyairalaṅkr̥tam |
duṣṭanigrahakartāraṁ śiṣṭānugrahakāriṇam || 7 ||

ēvaṁ saudarśanaṁ nityaṁ puruṣaṁ hr̥di bhāvayēt |
saulabhyacūḍāmaṇyākhyaṁ mayā bhaktyā samīritam || 8 ||

cūḍāyuktaṁ trisandhyāyāṁ yaḥ paṭhēt stōtramuttamam |
bhayaṁ ca na bhavēttasya duritaṁ ca kadācana || 9 ||

jalē vā:’pi sthalē vā:’pi cōraduḥkhamahāpadi |
saṅgrāmē rājasaṁmardē śatrubhiḥ paripīḍitē || 10 ||

bandhanē nigalē vā:’pi saṅkaṭē:’pi mahābhayē |
yaḥ paṭhēt parayā bhaktyā stōtramētajjitēndriyaḥ |
sarvatra ca sukhī bhūtvā sarvān kāmānavāpnuyāt || 11 ||

iti śrī saulabhyacūḍāmaṇi stōtram |

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed
%d bloggers like this: