Sri Dhanvantari Ashtottara Shatanamavali – śrī dhanvantaryaṣṭōttaraśatanāmāvalī


ōṁ dhanvantarayē namaḥ |
ōṁ sudhāpūrṇakalaśāḍhyakarāya namaḥ |
ōṁ harayē namaḥ |
ōṁ jarāmr̥titrastadēvaprārthanāsādhakāya namaḥ |
ōṁ prabhavē namaḥ |
ōṁ nirvikalpāya namaḥ |
ōṁ nissamānāya namaḥ |
ōṁ mandasmitamukhāmbujāya namaḥ |
ōṁ āñjanēyaprāpitādrayē namaḥ | 9

ōṁ pārśvasthavinatāsutāya namaḥ |
ōṁ nimagnamandaradharāya namaḥ |
ōṁ kūrmarūpiṇē namaḥ |
ōṁ br̥hattanavē namaḥ |
ōṁ nīlakuñcitakēśāntāya namaḥ |
ōṁ paramādbhutarūpadhr̥tē namaḥ |
ōṁ kaṭākṣavīkṣaṇāśvastavāsukayē namaḥ |
ōṁ siṁhavikramāya namaḥ |
ōṁ smartr̥hr̥drōgaharaṇāya namaḥ | 18

ōṁ mahāviṣṇvaṁśasambhavāya namaḥ |
ōṁ prēkṣaṇīyōtpalaśyāmāya namaḥ |
ōṁ āyurvēdādhidaivatāya namaḥ |
ōṁ bhēṣajagrahaṇānēhassmaraṇīyapadāmbujāya namaḥ |
ōṁ navayauvanasampannāya namaḥ |
ōṁ kirīṭānvitamastakāya namaḥ |
ōṁ nakrakuṇḍalasaṁśōbhiśravaṇadvayaśaṣkulayē namaḥ |
ōṁ dīrghapīvaradōrdaṇḍāya namaḥ |
ōṁ kambugrīvāya namaḥ | 27

ōṁ ambujēkṣaṇāya namaḥ |
ōṁ caturbhujāya namaḥ |
ōṁ śaṅkhadharāya namaḥ |
ōṁ cakrahastāya namaḥ |
ōṁ varapradāya namaḥ |
ōṁ sudhāpātrōparilasadāmrapatralasatkarāya namaḥ |
ōṁ śatapadyāḍhyahastāya namaḥ |
ōṁ kastūrītilakāñcitāya namaḥ |
ōṁ sukapōlāya namaḥ | 36

ōṁ sunāsāya namaḥ |
ōṁ sundarabhrūlatāñcitāya namaḥ |
ōṁ svaṅgulītalaśōbhāḍhyāya namaḥ |
ōṁ gūḍhajatravē namaḥ |
ōṁ mahāhanavē namaḥ |
ōṁ divyāṅgadalasadbāhavē namaḥ |
ōṁ kēyūrapariśōbhitāya namaḥ |
ōṁ vicitraratnakhacitavalayadvayaśōbhitāya namaḥ |
ōṁ samōllasatsujātāṁsāya namaḥ | 45

ōṁ aṅgulīyavibhūṣitāya namaḥ |
ōṁ sudhāgandharasāsvādamiladbhr̥ṅgamanōharāya namaḥ |
ōṁ lakṣmīsamarpitōtphullakañjamālālasadgalāya namaḥ |
ōṁ lakṣmīśōbhitavakṣaskāya namaḥ |
ōṁ vanamālāvirājitāya namaḥ |
ōṁ navaratnamaṇīkluptahāraśōbhitakandharāya namaḥ |
ōṁ hīranakṣatramālādiśōbhārañjitadiṅmukhāya namaḥ |
ōṁ virajō:’mbarasaṁvītāya namaḥ |
ōṁ viśālōrasē namaḥ | 54

ōṁ pr̥thuśravasē namaḥ |
ōṁ nimnanābhayē namaḥ |
ōṁ sūkṣmamadhyāya namaḥ |
ōṁ sthūlajaṅghāya namaḥ |
ōṁ nirañjanāya namaḥ |
ōṁ sulakṣaṇapadāṅguṣṭhāya namaḥ |
ōṁ sarvasāmudrikānvitāya namaḥ |
ōṁ alaktakāraktapādāya namaḥ |
ōṁ mūrtimadvārdhipūjitāya namaḥ | 63

ōṁ sudhārthānyōnyasamyudhyaddēvadaitēyasāntvanāya namaḥ |
ōṁ kōṭimanmathasaṅkāśāya namaḥ |
ōṁ sarvāvayavasundarāya namaḥ |
ōṁ amr̥tāsvādanōdyuktadēvasaṅghapariṣṭutāya namaḥ |
ōṁ puṣpavarṣaṇasamyuktagandharvakulasēvitāya namaḥ |
ōṁ śaṅkhatūryamr̥daṅgādisuvāditrāpsarōvr̥tāya namaḥ |
ōṁ viṣvaksēnādiyukpārśvāya namaḥ |
ōṁ sanakādimunistutāya namaḥ |
ōṁ sāścaryasasmitacaturmukhanētrasamīkṣitāya namaḥ | 72

ōṁ sāśaṅkasambhramaditidanuvaṁśyasamīḍitāya namaḥ |
ōṁ namanōnmukhadēvādimauliratnalasatpadāya namaḥ |
ōṁ divyatējaḥpuñjarūpāya namaḥ |
ōṁ sarvadēvahitōtsukāya namaḥ |
ōṁ svanirgamakṣubdhadugdhavārāśayē namaḥ |
ōṁ dundubhisvanāya namaḥ |
ōṁ gandharvagītāpadānaśravaṇōtkamahāmanasē namaḥ |
ōṁ niṣkiñcanajanaprītāya namaḥ |
ōṁ bhavasamprāptarōgahr̥tē namaḥ | 81

ōṁ antarhitasudhāpātrāya namaḥ |
ōṁ mahātmanē namaḥ |
ōṁ māyikāgraṇyē namaḥ |
ōṁ kṣaṇārdhamōhinīrūpāya namaḥ |
ōṁ sarvastrīśubhalakṣaṇāya namaḥ |
ōṁ madamattēbhagamanāya namaḥ |
ōṁ sarvalōkavimōhanāya namaḥ |
ōṁ sraṁsannīvīgranthibandhāsaktadivyakarāṅgulayē namaḥ |
ōṁ ratnadarvīlasaddhastāya namaḥ | 90

ōṁ dēvadaityavibhāgakr̥tē namaḥ |
ōṁ saṅkhyātadēvatānyāsāya namaḥ |
ōṁ daityadānavavañcakāya namaḥ |
ōṁ dēvāmr̥tapradātrē namaḥ |
ōṁ parivēṣaṇahr̥ṣṭadhiyē namaḥ |
ōṁ unmukhōnmukhadaityēndradantapaṅktivibhājakāya namaḥ |
ōṁ puṣpavatsuvinirdiṣṭarāhurakṣaḥśirōharāya namaḥ |
ōṁ rāhukētugrahasthānapaścādgatividhāyakāya namaḥ |
ōṁ amr̥tālābhanirviṇṇayudhyaddēvārisūdanāya namaḥ | 99

ōṁ garutmadvāhanārūḍhāya namaḥ |
ōṁ sarvēśastōtrasamyutāya namaḥ |
ōṁ svasvādhikārasantuṣṭaśakravahnyādipūjitāya namaḥ |
ōṁ mōhinīdarśanāyātasthāṇucittavimōhakāya namaḥ |
ōṁ śacīsvāhādidikpālapatnīmaṇḍalasannutāya namaḥ |
ōṁ vēdāntavēdyamahimnē namaḥ |
ōṁ sarvalōkaikarakṣakāya namaḥ |
ōṁ rājarājaprapūjyāṅghrayē namaḥ |
ōṁ cintitārthapradāyakāya namaḥ | 108

iti śrī dhanvantaryaṣṭōttaraśatanāmāvalī |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
Posted in 108
error: Not allowed