Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ dhanvantarayē namaḥ |
ōṁ sudhāpūrṇakalaśāḍhyakarāya namaḥ |
ōṁ harayē namaḥ |
ōṁ jarāmr̥titrastadēvaprārthanāsādhakāya namaḥ |
ōṁ prabhavē namaḥ |
ōṁ nirvikalpāya namaḥ |
ōṁ nissamānāya namaḥ |
ōṁ mandasmitamukhāmbujāya namaḥ |
ōṁ āñjanēyaprāpitādrayē namaḥ | 9
ōṁ pārśvasthavinatāsutāya namaḥ |
ōṁ nimagnamandaradharāya namaḥ |
ōṁ kūrmarūpiṇē namaḥ |
ōṁ br̥hattanavē namaḥ |
ōṁ nīlakuñcitakēśāntāya namaḥ |
ōṁ paramādbhutarūpadhr̥tē namaḥ |
ōṁ kaṭākṣavīkṣaṇāśvastavāsukayē namaḥ |
ōṁ siṁhavikramāya namaḥ |
ōṁ smartr̥hr̥drōgaharaṇāya namaḥ | 18
ōṁ mahāviṣṇvaṁśasambhavāya namaḥ |
ōṁ prēkṣaṇīyōtpalaśyāmāya namaḥ |
ōṁ āyurvēdādhidaivatāya namaḥ |
ōṁ bhēṣajagrahaṇānēhassmaraṇīyapadāmbujāya namaḥ |
ōṁ navayauvanasampannāya namaḥ |
ōṁ kirīṭānvitamastakāya namaḥ |
ōṁ nakrakuṇḍalasaṁśōbhiśravaṇadvayaśaṣkulayē namaḥ |
ōṁ dīrghapīvaradōrdaṇḍāya namaḥ |
ōṁ kambugrīvāya namaḥ | 27
ōṁ ambujēkṣaṇāya namaḥ |
ōṁ caturbhujāya namaḥ |
ōṁ śaṅkhadharāya namaḥ |
ōṁ cakrahastāya namaḥ |
ōṁ varapradāya namaḥ |
ōṁ sudhāpātrōparilasadāmrapatralasatkarāya namaḥ |
ōṁ śatapadyāḍhyahastāya namaḥ |
ōṁ kastūrītilakāñcitāya namaḥ |
ōṁ sukapōlāya namaḥ | 36
ōṁ sunāsāya namaḥ |
ōṁ sundarabhrūlatāñcitāya namaḥ |
ōṁ svaṅgulītalaśōbhāḍhyāya namaḥ |
ōṁ gūḍhajatravē namaḥ |
ōṁ mahāhanavē namaḥ |
ōṁ divyāṅgadalasadbāhavē namaḥ |
ōṁ kēyūrapariśōbhitāya namaḥ |
ōṁ vicitraratnakhacitavalayadvayaśōbhitāya namaḥ |
ōṁ samōllasatsujātāṁsāya namaḥ | 45
ōṁ aṅgulīyavibhūṣitāya namaḥ |
ōṁ sudhāgandharasāsvādamiladbhr̥ṅgamanōharāya namaḥ |
ōṁ lakṣmīsamarpitōtphullakañjamālālasadgalāya namaḥ |
ōṁ lakṣmīśōbhitavakṣaskāya namaḥ |
ōṁ vanamālāvirājitāya namaḥ |
ōṁ navaratnamaṇīkluptahāraśōbhitakandharāya namaḥ |
ōṁ hīranakṣatramālādiśōbhārañjitadiṅmukhāya namaḥ |
ōṁ virajō:’mbarasaṁvītāya namaḥ |
ōṁ viśālōrasē namaḥ | 54
ōṁ pr̥thuśravasē namaḥ |
ōṁ nimnanābhayē namaḥ |
ōṁ sūkṣmamadhyāya namaḥ |
ōṁ sthūlajaṅghāya namaḥ |
ōṁ nirañjanāya namaḥ |
ōṁ sulakṣaṇapadāṅguṣṭhāya namaḥ |
ōṁ sarvasāmudrikānvitāya namaḥ |
ōṁ alaktakāraktapādāya namaḥ |
ōṁ mūrtimadvārdhipūjitāya namaḥ | 63
ōṁ sudhārthānyōnyasamyudhyaddēvadaitēyasāntvanāya namaḥ |
ōṁ kōṭimanmathasaṅkāśāya namaḥ |
ōṁ sarvāvayavasundarāya namaḥ |
ōṁ amr̥tāsvādanōdyuktadēvasaṅghapariṣṭutāya namaḥ |
ōṁ puṣpavarṣaṇasamyuktagandharvakulasēvitāya namaḥ |
ōṁ śaṅkhatūryamr̥daṅgādisuvāditrāpsarōvr̥tāya namaḥ |
ōṁ viṣvaksēnādiyukpārśvāya namaḥ |
ōṁ sanakādimunistutāya namaḥ |
ōṁ sāścaryasasmitacaturmukhanētrasamīkṣitāya namaḥ | 72
ōṁ sāśaṅkasambhramaditidanuvaṁśyasamīḍitāya namaḥ |
ōṁ namanōnmukhadēvādimauliratnalasatpadāya namaḥ |
ōṁ divyatējaḥpuñjarūpāya namaḥ |
ōṁ sarvadēvahitōtsukāya namaḥ |
ōṁ svanirgamakṣubdhadugdhavārāśayē namaḥ |
ōṁ dundubhisvanāya namaḥ |
ōṁ gandharvagītāpadānaśravaṇōtkamahāmanasē namaḥ |
ōṁ niṣkiñcanajanaprītāya namaḥ |
ōṁ bhavasamprāptarōgahr̥tē namaḥ | 81
ōṁ antarhitasudhāpātrāya namaḥ |
ōṁ mahātmanē namaḥ |
ōṁ māyikāgraṇyē namaḥ |
ōṁ kṣaṇārdhamōhinīrūpāya namaḥ |
ōṁ sarvastrīśubhalakṣaṇāya namaḥ |
ōṁ madamattēbhagamanāya namaḥ |
ōṁ sarvalōkavimōhanāya namaḥ |
ōṁ sraṁsannīvīgranthibandhāsaktadivyakarāṅgulayē namaḥ |
ōṁ ratnadarvīlasaddhastāya namaḥ | 90
ōṁ dēvadaityavibhāgakr̥tē namaḥ |
ōṁ saṅkhyātadēvatānyāsāya namaḥ |
ōṁ daityadānavavañcakāya namaḥ |
ōṁ dēvāmr̥tapradātrē namaḥ |
ōṁ parivēṣaṇahr̥ṣṭadhiyē namaḥ |
ōṁ unmukhōnmukhadaityēndradantapaṅktivibhājakāya namaḥ |
ōṁ puṣpavatsuvinirdiṣṭarāhurakṣaḥśirōharāya namaḥ |
ōṁ rāhukētugrahasthānapaścādgatividhāyakāya namaḥ |
ōṁ amr̥tālābhanirviṇṇayudhyaddēvārisūdanāya namaḥ | 99
ōṁ garutmadvāhanārūḍhāya namaḥ |
ōṁ sarvēśastōtrasamyutāya namaḥ |
ōṁ svasvādhikārasantuṣṭaśakravahnyādipūjitāya namaḥ |
ōṁ mōhinīdarśanāyātasthāṇucittavimōhakāya namaḥ |
ōṁ śacīsvāhādidikpālapatnīmaṇḍalasannutāya namaḥ |
ōṁ vēdāntavēdyamahimnē namaḥ |
ōṁ sarvalōkaikarakṣakāya namaḥ |
ōṁ rājarājaprapūjyāṅghrayē namaḥ |
ōṁ cintitārthapradāyakāya namaḥ | 108
iti śrī dhanvantaryaṣṭōttaraśatanāmāvalī |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.