Sri Dhanvantari Ashtottara Shatanamavali – श्री धन्वन्तर्यष्टोत्तरशतनामावली


ओं धन्वन्तरये नमः ।
ओं सुधापूर्णकलशाढ्यकराय नमः ।
ओं हरये नमः ।
ओं जरामृतित्रस्तदेवप्रार्थनासाधकाय नमः ।
ओं प्रभवे नमः ।
ओं निर्विकल्पाय नमः ।
ओं निस्समानाय नमः ।
ओं मन्दस्मितमुखाम्बुजाय नमः ।
ओं आञ्जनेयप्रापिताद्रये नमः । ९

ओं पार्श्वस्थविनतासुताय नमः ।
ओं निमग्नमन्दरधराय नमः ।
ओं कूर्मरूपिणे नमः ।
ओं बृहत्तनवे नमः ।
ओं नीलकुञ्चितकेशान्ताय नमः ।
ओं परमाद्भुतरूपधृते नमः ।
ओं कटाक्षवीक्षणाश्वस्तवासुकये नमः ।
ओं सिंहविक्रमाय नमः ।
ओं स्मर्तृहृद्रोगहरणाय नमः । १८

ओं महाविष्ण्वंशसम्भवाय नमः ।
ओं प्रेक्षणीयोत्पलश्यामाय नमः ।
ओं आयुर्वेदाधिदैवताय नमः ।
ओं भेषजग्रहणानेहस्स्मरणीयपदाम्बुजाय नमः ।
ओं नवयौवनसम्पन्नाय नमः ।
ओं किरीटान्वितमस्तकाय नमः ।
ओं नक्रकुण्डलसंशोभिश्रवणद्वयशष्कुलये नमः ।
ओं दीर्घपीवरदोर्दण्डाय नमः ।
ओं कम्बुग्रीवाय नमः । २७

ओं अम्बुजेक्षणाय नमः ।
ओं चतुर्भुजाय नमः ।
ओं शङ्खधराय नमः ।
ओं चक्रहस्ताय नमः ।
ओं वरप्रदाय नमः ।
ओं सुधापात्रोपरिलसदाम्रपत्रलसत्कराय नमः ।
ओं शतपद्याढ्यहस्ताय नमः ।
ओं कस्तूरीतिलकाञ्चिताय नमः ।
ओं सुकपोलाय नमः । ३६

ओं सुनासाय नमः ।
ओं सुन्दरभ्रूलताञ्चिताय नमः ।
ओं स्वङ्गुलीतलशोभाढ्याय नमः ।
ओं गूढजत्रवे नमः ।
ओं महाहनवे नमः ।
ओं दिव्याङ्गदलसद्बाहवे नमः ।
ओं केयूरपरिशोभिताय नमः ।
ओं विचित्ररत्नखचितवलयद्वयशोभिताय नमः ।
ओं समोल्लसत्सुजातांसाय नमः । ४५

ओं अङ्गुलीयविभूषिताय नमः ।
ओं सुधागन्धरसास्वादमिलद्भृङ्गमनोहराय नमः ।
ओं लक्ष्मीसमर्पितोत्फुल्लकञ्जमालालसद्गलाय नमः ।
ओं लक्ष्मीशोभितवक्षस्काय नमः ।
ओं वनमालाविराजिताय नमः ।
ओं नवरत्नमणीक्लुप्तहारशोभितकन्धराय नमः ।
ओं हीरनक्षत्रमालादिशोभारञ्जितदिङ्मुखाय नमः ।
ओं विरजोऽम्बरसंवीताय नमः ।
ओं विशालोरसे नमः । ५४

ओं पृथुश्रवसे नमः ।
ओं निम्ननाभये नमः ।
ओं सूक्ष्ममध्याय नमः ।
ओं स्थूलजङ्घाय नमः ।
ओं निरञ्जनाय नमः ।
ओं सुलक्षणपदाङ्गुष्ठाय नमः ।
ओं सर्वसामुद्रिकान्विताय नमः ।
ओं अलक्तकारक्तपादाय नमः ।
ओं मूर्तिमद्वार्धिपूजिताय नमः । ६३

ओं सुधार्थान्योन्यसम्युध्यद्देवदैतेयसान्त्वनाय नमः ।
ओं कोटिमन्मथसङ्काशाय नमः ।
ओं सर्वावयवसुन्दराय नमः ।
ओं अमृतास्वादनोद्युक्तदेवसङ्घपरिष्टुताय नमः ।
ओं पुष्पवर्षणसम्युक्तगन्धर्वकुलसेविताय नमः ।
ओं शङ्खतूर्यमृदङ्गादिसुवादित्राप्सरोवृताय नमः ।
ओं विष्वक्सेनादियुक्पार्श्वाय नमः ।
ओं सनकादिमुनिस्तुताय नमः ।
ओं साश्चर्यसस्मितचतुर्मुखनेत्रसमीक्षिताय नमः । ७२

ओं साशङ्कसम्भ्रमदितिदनुवंश्यसमीडिताय नमः ।
ओं नमनोन्मुखदेवादिमौलिरत्नलसत्पदाय नमः ।
ओं दिव्यतेजःपुञ्जरूपाय नमः ।
ओं सर्वदेवहितोत्सुकाय नमः ।
ओं स्वनिर्गमक्षुब्धदुग्धवाराशये नमः ।
ओं दुन्दुभिस्वनाय नमः ।
ओं गन्धर्वगीतापदानश्रवणोत्कमहामनसे नमः ।
ओं निष्किञ्चनजनप्रीताय नमः ।
ओं भवसम्प्राप्तरोगहृते नमः । ८१

ओं अन्तर्हितसुधापात्राय नमः ।
ओं महात्मने नमः ।
ओं मायिकाग्रण्ये नमः ।
ओं क्षणार्धमोहिनीरूपाय नमः ।
ओं सर्वस्त्रीशुभलक्षणाय नमः ।
ओं मदमत्तेभगमनाय नमः ।
ओं सर्वलोकविमोहनाय नमः ।
ओं स्रंसन्नीवीग्रन्थिबन्धासक्तदिव्यकराङ्गुलये नमः ।
ओं रत्नदर्वीलसद्धस्ताय नमः । ९०

ओं देवदैत्यविभागकृते नमः ।
ओं सङ्ख्यातदेवतान्यासाय नमः ।
ओं दैत्यदानववञ्चकाय नमः ।
ओं देवामृतप्रदात्रे नमः ।
ओं परिवेषणहृष्टधिये नमः ।
ओं उन्मुखोन्मुखदैत्येन्द्रदन्तपङ्क्तिविभाजकाय नमः ।
ओं पुष्पवत्सुविनिर्दिष्टराहुरक्षःशिरोहराय नमः ।
ओं राहुकेतुग्रहस्थानपश्चाद्गतिविधायकाय नमः ।
ओं अमृतालाभनिर्विण्णयुध्यद्देवारिसूदनाय नमः । ९९

ओं गरुत्मद्वाहनारूढाय नमः ।
ओं सर्वेशस्तोत्रसम्युताय नमः ।
ओं स्वस्वाधिकारसन्तुष्टशक्रवह्न्यादिपूजिताय नमः ।
ओं मोहिनीदर्शनायातस्थाणुचित्तविमोहकाय नमः ।
ओं शचीस्वाहादिदिक्पालपत्नीमण्डलसन्नुताय नमः ।
ओं वेदान्तवेद्यमहिम्ने नमः ।
ओं सर्वलोकैकरक्षकाय नमः ।
ओं राजराजप्रपूज्याङ्घ्रये नमः ।
ओं चिन्तितार्थप्रदायकाय नमः । १०८

इति श्री धन्वन्तर्यष्टोत्तरशतनामावली ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed