Sri Sudarshana Ashtottara Shatanamavali – श्री सुदर्शनाष्टोत्तरशतनामावली


ओं सुदर्शनाय नमः ।
ओं चक्रराजाय नमः ।
ओं तेजोव्यूहाय नमः ।
ओं महाद्युतये नमः ।
ओं सहस्रबाहवे नमः ।
ओं दीप्ताङ्गाय नमः ।
ओं अरुणाक्षाय नमः ।
ओं प्रतापवते नमः ।
ओं अनेकादित्यसङ्काशाय नमः । ९

ओं प्रोद्यज्ज्वालाभिरञ्जिताय नमः ।
ओं सौदामिनीसहस्राभाय नमः ।
ओं मणिकुण्डलशोभिताय नमः ।
ओं पञ्चभूतमनोरूपाय नमः ।
ओं षट्कोणान्तरसंस्थिताय नमः ।
ओं हरान्तःकरणोद्भूतरोषभीषणविग्रहाय नमः ।
ओं हरिपाणिलसत्पद्मविहारारमनोहराय नमः ।
ओं श्राकाररूपाय नमः ।
ओं सर्वज्ञाय नमः । १८

ओं सर्वलोकार्चितप्रभवे नमः ।
ओं चतुर्दशसहस्राराय नमः ।
ओं चतुर्वेदमयाय नमः ।
ओं अनलाय नमः ।
ओं भक्तचान्द्रमसज्योतिषे नमः ।
ओं भवरोगविनाशकाय नमः ।
ओं रेफात्मकाय नमः ।
ओं मकाराय नमः ।
ओं रक्षोसृग्रूषिताङ्गकाय नमः । २७

ओं सर्वदैत्यग्रीवनालविभेदनमहागजाय नमः ।
ओं भीमदंष्ट्राय नमः ।
ओं उज्ज्वलाकाराय नमः ।
ओं भीमकर्मणे नमः ।
ओं त्रिलोचनाय नमः ।
ओं नीलवर्त्मने नमः ।
ओं नित्यसुखाय नमः ।
ओं निर्मलश्रीयै नमः ।
ओं निरञ्जनाय नमः । ३६

ओं रक्तमाल्याम्बरधराय नमः ।
ओं रक्तचन्दनरूषिताय नमः ।
ओं रजोगुणाकृतये नमः ।
ओं शूराय नमः ।
ओं रक्षःकुलयमोपमाय नमः ।
ओं नित्यक्षेमकराय नमः ।
ओं प्राज्ञाय नमः ।
ओं पाषण्डजनखण्डनाय नमः ।
ओं नारायणाज्ञानुवर्तिने नमः । ४५

ओं नैगमान्तःप्रकाशकाय नमः ।
ओं बलिनन्दनदोर्दण्डखण्डनाय नमः ।
ओं विजयाकृतये नमः ।
ओं मित्रभाविने नमः ।
ओं सर्वमयाय नमः ।
ओं तमोविध्वंसकाय नमः ।
ओं रजस्सत्त्वतमोद्वर्तिने नमः ।
ओं त्रिगुणात्मने नमः ।
ओं त्रिलोकधृते नमः । ५४

ओं हरिमायागुणोपेताय नमः ।
ओं अव्ययाय नमः ।
ओं अक्षस्वरूपभाजे नमः ।
ओं परमात्मने नमः ।
ओं परस्मै ज्योतिषे नमः ।
ओं पञ्चकृत्यपरायणाय नमः ।
ओं ज्ञानशक्तिबलैश्वर्यवीर्यतेजःप्रभामयाय नमः ।
ओं सदसत्परमाय नमः ।
ओं पूर्णाय नमः । ६३

ओं वाङ्मयाय नमः ।
ओं वरदाय नमः ।
ओं अच्युताय नमः ।
ओं जीवाय नमः ।
ओं गुरवे नमः ।
ओं हंसरूपाय नमः ।
ओं पञ्चाशत्पीठरूपकाय नमः ।
ओं मातृकामण्डलाध्यक्षाय नमः ।
ओं मधुध्वंसिने नमः । ७२

ओं मनोमयाय नमः ।
ओं बुद्धिरूपाय नमः ।
ओं चित्तसाक्षिणे नमः ।
ओं साराय नमः ।
ओं हंसाक्षरद्वयाय नमः ।
ओं मन्त्रयन्त्रप्रभावज्ञाय नमः ।
ओं मन्त्रयन्त्रमयाय नमः ।
ओं विभवे नमः ।
ओं स्रष्ट्रे नमः । ८१

ओं क्रियास्पदाय नमः ।
ओं शुद्धाय नमः ।
ओं आधाराय नमः ।
ओं चक्ररूपकाय नमः ।
ओं निरायुधाय नमः ।
ओं असंरम्भाय नमः ।
ओं सर्वायुधसमन्विताय नमः ।
ओं ओङ्काररूपिणे नमः ।
ओं पूर्णात्मने नमः । ९०

ओं आङ्कारःसाध्यबन्धनाय नमः ।
ओं ऐङ्काराय नमः ।
ओं वाक्प्रदाय नमः ।
ओं वाग्मिने नमः ।
ओं श्रीङ्कारैश्वर्यवर्धनाय नमः ।
ओं क्लीङ्कारमोहनाकाराय नमः ।
ओं हुम्फट्‍क्षोभणाकृतये नमः ।
ओं इन्द्रार्चितमनोवेगाय नमः ।
ओं धरणीभारनाशकाय नमः । ९९

ओं वीराराध्याय नमः ।
ओं विश्वरूपाय नमः ।
ओं वैष्णवाय नमः ।
ओं विष्णुरूपकाय नमः ।
ओं सत्यव्रताय नमः ।
ओं सत्यपराय नमः ।
ओं सत्यधर्मानुषङ्गकाय नमः ।
ओं नारायणकृपाव्यूहतेजश्चक्राय नमः ।
ओं सुदर्शनाय नमः । १०८

इति श्री सुदर्शनाष्टोत्तरशतनामावली ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed