Sri Sudarshana Ashtottara Shatanamavali – śrī sudarśanāṣṭōttaraśatanāmāvalī


ōṁ sudarśanāya namaḥ |
ōṁ cakrarājāya namaḥ |
ōṁ tējōvyūhāya namaḥ |
ōṁ mahādyutayē namaḥ |
ōṁ sahasrabāhavē namaḥ |
ōṁ dīptāṅgāya namaḥ |
ōṁ aruṇākṣāya namaḥ |
ōṁ pratāpavatē namaḥ |
ōṁ anēkādityasaṅkāśāya namaḥ | 9

ōṁ prōdyajjvālābhirañjitāya namaḥ |
ōṁ saudāminīsahasrābhāya namaḥ |
ōṁ maṇikuṇḍalaśōbhitāya namaḥ |
ōṁ pañcabhūtamanōrūpāya namaḥ |
ōṁ ṣaṭkōṇāntarasaṁsthitāya namaḥ |
ōṁ harāntaḥkaraṇōdbhūtarōṣabhīṣaṇavigrahāya namaḥ |
ōṁ haripāṇilasatpadmavihārāramanōharāya namaḥ |
ōṁ śrākārarūpāya namaḥ |
ōṁ sarvajñāya namaḥ | 18

ōṁ sarvalōkārcitaprabhavē namaḥ |
ōṁ caturdaśasahasrārāya namaḥ |
ōṁ caturvēdamayāya namaḥ |
ōṁ analāya namaḥ |
ōṁ bhaktacāndramasajyōtiṣē namaḥ |
ōṁ bhavarōgavināśakāya namaḥ |
ōṁ rēphātmakāya namaḥ |
ōṁ makārāya namaḥ |
ōṁ rakṣōsr̥grūṣitāṅgakāya namaḥ | 27

ōṁ sarvadaityagrīvanālavibhēdanamahāgajāya namaḥ |
ōṁ bhīmadaṁṣṭrāya namaḥ |
ōṁ ujjvalākārāya namaḥ |
ōṁ bhīmakarmaṇē namaḥ |
ōṁ trilōcanāya namaḥ |
ōṁ nīlavartmanē namaḥ |
ōṁ nityasukhāya namaḥ |
ōṁ nirmalaśrīyai namaḥ |
ōṁ nirañjanāya namaḥ | 36

ōṁ raktamālyāmbaradharāya namaḥ |
ōṁ raktacandanarūṣitāya namaḥ |
ōṁ rajōguṇākr̥tayē namaḥ |
ōṁ śūrāya namaḥ |
ōṁ rakṣaḥkulayamōpamāya namaḥ |
ōṁ nityakṣēmakarāya namaḥ |
ōṁ prājñāya namaḥ |
ōṁ pāṣaṇḍajanakhaṇḍanāya namaḥ |
ōṁ nārāyaṇājñānuvartinē namaḥ | 45

ōṁ naigamāntaḥprakāśakāya namaḥ |
ōṁ balinandanadōrdaṇḍakhaṇḍanāya namaḥ |
ōṁ vijayākr̥tayē namaḥ |
ōṁ mitrabhāvinē namaḥ |
ōṁ sarvamayāya namaḥ |
ōṁ tamōvidhvaṁsakāya namaḥ |
ōṁ rajassattvatamōdvartinē namaḥ |
ōṁ triguṇātmanē namaḥ |
ōṁ trilōkadhr̥tē namaḥ | 54

ōṁ harimāyāguṇōpētāya namaḥ |
ōṁ avyayāya namaḥ |
ōṁ akṣasvarūpabhājē namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ parasmai jyōtiṣē namaḥ |
ōṁ pañcakr̥tyaparāyaṇāya namaḥ |
ōṁ jñānaśaktibalaiśvaryavīryatējaḥprabhāmayāya namaḥ |
ōṁ sadasatparamāya namaḥ |
ōṁ pūrṇāya namaḥ | 63

ōṁ vāṅmayāya namaḥ |
ōṁ varadāya namaḥ |
ōṁ acyutāya namaḥ |
ōṁ jīvāya namaḥ |
ōṁ guravē namaḥ |
ōṁ haṁsarūpāya namaḥ |
ōṁ pañcāśatpīṭharūpakāya namaḥ |
ōṁ mātr̥kāmaṇḍalādhyakṣāya namaḥ |
ōṁ madhudhvaṁsinē namaḥ | 72

ōṁ manōmayāya namaḥ |
ōṁ buddhirūpāya namaḥ |
ōṁ cittasākṣiṇē namaḥ |
ōṁ sārāya namaḥ |
ōṁ haṁsākṣaradvayāya namaḥ |
ōṁ mantrayantraprabhāvajñāya namaḥ |
ōṁ mantrayantramayāya namaḥ |
ōṁ vibhavē namaḥ |
ōṁ sraṣṭrē namaḥ | 81

ōṁ kriyāspadāya namaḥ |
ōṁ śuddhāya namaḥ |
ōṁ ādhārāya namaḥ |
ōṁ cakrarūpakāya namaḥ |
ōṁ nirāyudhāya namaḥ |
ōṁ asaṁrambhāya namaḥ |
ōṁ sarvāyudhasamanvitāya namaḥ |
ōṁ ōṅkārarūpiṇē namaḥ |
ōṁ pūrṇātmanē namaḥ | 90

ōṁ āṅkāraḥsādhyabandhanāya namaḥ |
ōṁ aiṅkārāya namaḥ |
ōṁ vākpradāya namaḥ |
ōṁ vāgminē namaḥ |
ōṁ śrīṅkāraiśvaryavardhanāya namaḥ |
ōṁ klīṅkāramōhanākārāya namaḥ |
ōṁ humphaṭ-kṣōbhaṇākr̥tayē namaḥ |
ōṁ indrārcitamanōvēgāya namaḥ |
ōṁ dharaṇībhāranāśakāya namaḥ | 99

ōṁ vīrārādhyāya namaḥ |
ōṁ viśvarūpāya namaḥ |
ōṁ vaiṣṇavāya namaḥ |
ōṁ viṣṇurūpakāya namaḥ |
ōṁ satyavratāya namaḥ |
ōṁ satyaparāya namaḥ |
ōṁ satyadharmānuṣaṅgakāya namaḥ |
ōṁ nārāyaṇakr̥pāvyūhatējaścakrāya namaḥ |
ōṁ sudarśanāya namaḥ | 108

iti śrī sudarśanāṣṭōttaraśatanāmāvalī |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed