Sri Shodasha Bahu Narasimha Ashtakam – śrī ṣōḍaśabāhu nr̥siṁhāṣṭakam


bhūkhaṇḍaṁ vāraṇāṇḍaṁ paravaraviraṭaṁ ḍampaḍampōruḍampaṁ
ḍiṁ ḍiṁ ḍiṁ ḍiṁ ḍiḍimbaṁ dahamapi dahamaiḥ jhampajhampaiścajhampaiḥ |
tulyāstulyāstu tulyāḥ dhumadhumadhumakaiḥ kuṅkumāṅkaiḥ kumāṅkaiḥ
ētattē pūrṇayuktamaharahakarahaḥ pātu māṁ nārasiṁhaḥ || 1 ||

bhūbhr̥dbhūbhr̥dbhujaṅgaṁ pralayaravavaraṁ prajvalajjvālamālaṁ
kharjarjaṁ kharjadurjaṁ khikhacakhacakhacitkharjadurjarjayantam |
bhūbhāgaṁ bhōgabhāgaṁ gagagagagaganaṁ gardamartyugragaṇḍaṁ
svacchaṁ pucchaṁ svagacchaṁ svajanajananutaḥ pātu māṁ nārasiṁhaḥ || 2 ||

ēnābhraṁ garjamānaṁ laghulaghumakarō bālacandrārkadaṁṣṭrō
hēmāmbhōjaṁ sarōjaṁ jaṭajaṭajaṭilō jāḍyamānastubhītiḥ |
dantānāṁ bādhamānāṁ khagaṭakhagaṭavō bhōjajānussurēndrō
niṣpratyūhaṁ sarājā gahagahagahataḥ pātu māṁ nārasiṁhaḥ || 3 ||

śaṅkhaṁ cakraṁ ca cāpaṁ paraśumaśamiṣuṁ śūlapāśāṅkuśāstraṁ
bibhrantaṁ vajrakhēṭaṁ halamusalagadākuntamatyugradaṁṣṭram |
jvālākēśaṁ trinētraṁ jvaladanalanibhaṁ hārakēyūrabhūṣaṁ
vandē pratyēkarūpaṁ parapadanivasaḥ pātu māṁ nārasiṁhaḥ || 4 ||

pādadvandvaṁ dharitrīkaṭivipulatarō mērumadhyūḍhvamūruṁ
nābhiṁ brahmāṇḍasindhuḥ hr̥dayamapi bhavō bhūtavidvatsamētaḥ |
duścakrāṅkaṁ svabāhuṁ kuliśanakhamukhaṁ candrasūryāgninētraṁ
vaktraṁ vahnissuvidyutsuragaṇavijayaḥ pātu māṁ nārasiṁhaḥ || 5 ||

nāsāgraṁ pīnagaṇḍaṁ parabalamathanaṁ baddhakēyūrahāraṁ
raudraṁ daṁṣṭrākarālaṁ amitaguṇagaṇaṁ kōṭisūryāgninētram |
gāmbhīryaṁ piṅgalākṣaṁ bhrukuṭitavimukhaṁ ṣōḍaśādhārdhabāhuṁ
vandē bhīmāṭ-ṭahāsaṁ tribhuvanavijayaḥ pātu māṁ nārasiṁhaḥ || 6 ||

kē kē nr̥siṁhāṣṭakē naravarasadr̥śaṁ dēvabhītvaṁ gr̥hītvā
dēvandyō vipradaṇḍaṁ prativacana payāyāmyanapratyanaiṣīḥ |
śāpaṁ cāpaṁ ca khaḍgaṁ prahasitavadanaṁ cakracakrīcakēna
ōmityē daityanādaṁ prakacavividuṣā pātu māṁ nārasiṁhaḥ || 7 ||

jhaṁ jhaṁ jhaṁ jhaṁ jhakāraṁ jhaṣajhaṣajhaṣitaṁ jānudēśaṁ jhakāraṁ
huṁ huṁ huṁ huṁ hakāraṁ harita kahahasā yaṁ diśē vaṁ vakāram |
vaṁ vaṁ vaṁ vaṁ vakāraṁ vadanadalitataṁ vāmapakṣaṁ supakṣaṁ
laṁ laṁ laṁ laṁ lakāraṁ laghuvaṇavijayaḥ pātu māṁ nārasiṁhaḥ || 8 ||

bhūtaprētapiśācayakṣagaṇaśaḥ dēśāntarōccāṭanā
cōravyādhimahajjvaraṁ bhayaharaṁ śatrukṣayaṁ niścayam |
sandhyākālē japatamaṣṭakamidaṁ sadbhaktipūrvādibhiḥ
prahlādēva varō varastu jayitā satpūjitāṁ bhūtayē || 9 || |

iti śrīvijayīndratīrtha kr̥taṁ śrī ṣōḍaśabāhu nr̥siṁhāṣṭakam |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed