Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhūkhaṇḍaṁ vāraṇāṇḍaṁ paravaraviraṭaṁ ḍampaḍampōruḍampaṁ
ḍiṁ ḍiṁ ḍiṁ ḍiṁ ḍiḍimbaṁ dahamapi dahamaiḥ jhampajhampaiścajhampaiḥ |
tulyāstulyāstu tulyāḥ dhumadhumadhumakaiḥ kuṅkumāṅkaiḥ kumāṅkaiḥ
ētattē pūrṇayuktamaharahakarahaḥ pātu māṁ nārasiṁhaḥ || 1 ||
bhūbhr̥dbhūbhr̥dbhujaṅgaṁ pralayaravavaraṁ prajvalajjvālamālaṁ
kharjarjaṁ kharjadurjaṁ khikhacakhacakhacitkharjadurjarjayantam |
bhūbhāgaṁ bhōgabhāgaṁ gagagagagaganaṁ gardamartyugragaṇḍaṁ
svacchaṁ pucchaṁ svagacchaṁ svajanajananutaḥ pātu māṁ nārasiṁhaḥ || 2 ||
ēnābhraṁ garjamānaṁ laghulaghumakarō bālacandrārkadaṁṣṭrō
hēmāmbhōjaṁ sarōjaṁ jaṭajaṭajaṭilō jāḍyamānastubhītiḥ |
dantānāṁ bādhamānāṁ khagaṭakhagaṭavō bhōjajānussurēndrō
niṣpratyūhaṁ sarājā gahagahagahataḥ pātu māṁ nārasiṁhaḥ || 3 ||
śaṅkhaṁ cakraṁ ca cāpaṁ paraśumaśamiṣuṁ śūlapāśāṅkuśāstraṁ
bibhrantaṁ vajrakhēṭaṁ halamusalagadākuntamatyugradaṁṣṭram |
jvālākēśaṁ trinētraṁ jvaladanalanibhaṁ hārakēyūrabhūṣaṁ
vandē pratyēkarūpaṁ parapadanivasaḥ pātu māṁ nārasiṁhaḥ || 4 ||
pādadvandvaṁ dharitrīkaṭivipulatarō mērumadhyūḍhvamūruṁ
nābhiṁ brahmāṇḍasindhuḥ hr̥dayamapi bhavō bhūtavidvatsamētaḥ |
duścakrāṅkaṁ svabāhuṁ kuliśanakhamukhaṁ candrasūryāgninētraṁ
vaktraṁ vahnissuvidyutsuragaṇavijayaḥ pātu māṁ nārasiṁhaḥ || 5 ||
nāsāgraṁ pīnagaṇḍaṁ parabalamathanaṁ baddhakēyūrahāraṁ
raudraṁ daṁṣṭrākarālaṁ amitaguṇagaṇaṁ kōṭisūryāgninētram |
gāmbhīryaṁ piṅgalākṣaṁ bhrukuṭitavimukhaṁ ṣōḍaśādhārdhabāhuṁ
vandē bhīmāṭ-ṭahāsaṁ tribhuvanavijayaḥ pātu māṁ nārasiṁhaḥ || 6 ||
kē kē nr̥siṁhāṣṭakē naravarasadr̥śaṁ dēvabhītvaṁ gr̥hītvā
dēvandyō vipradaṇḍaṁ prativacana payāyāmyanapratyanaiṣīḥ |
śāpaṁ cāpaṁ ca khaḍgaṁ prahasitavadanaṁ cakracakrīcakēna
ōmityē daityanādaṁ prakacavividuṣā pātu māṁ nārasiṁhaḥ || 7 ||
jhaṁ jhaṁ jhaṁ jhaṁ jhakāraṁ jhaṣajhaṣajhaṣitaṁ jānudēśaṁ jhakāraṁ
huṁ huṁ huṁ huṁ hakāraṁ harita kahahasā yaṁ diśē vaṁ vakāram |
vaṁ vaṁ vaṁ vaṁ vakāraṁ vadanadalitataṁ vāmapakṣaṁ supakṣaṁ
laṁ laṁ laṁ laṁ lakāraṁ laghuvaṇavijayaḥ pātu māṁ nārasiṁhaḥ || 8 ||
bhūtaprētapiśācayakṣagaṇaśaḥ dēśāntarōccāṭanā
cōravyādhimahajjvaraṁ bhayaharaṁ śatrukṣayaṁ niścayam |
sandhyākālē japatamaṣṭakamidaṁ sadbhaktipūrvādibhiḥ
prahlādēva varō varastu jayitā satpūjitāṁ bhūtayē || 9 || |
iti śrīvijayīndratīrtha kr̥taṁ śrī ṣōḍaśabāhu nr̥siṁhāṣṭakam |
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.