Sri Narasimha Stuti (Shukracharya Krutam) – śrī nr̥siṁha stutiḥ (śukrācārya kr̥tam)


śukra uvāca |
namāmi dēvaṁ viśvēśaṁ vāmanaṁ viṣṇurūpiṇam |
balidarpaharaṁ śāntaṁ śāśvataṁ puruṣōttamam || 1 ||

dhīraṁ śūraṁ mahādēvaṁ śaṅkhacakragadādharam |
viśuddhaṁ jñānasampannaṁ namāmi harimacyutam || 2 ||

sarvaśaktimayaṁ dēvaṁ sarvagaṁ sarvabhāvanam |
anādimajaraṁ nityaṁ namāmi garuḍadhvajam || 3 ||

surāsurairbhaktimadbhiḥ stutō nārāyaṇaḥ sadā |
pūjitaṁ ca hr̥ṣīkēśaṁ taṁ namāmi jagadgurum || 4 ||

hr̥di saṅkalpya yadrūpaṁ dhyāyanti yatayaḥ sadā |
jyōtīrūpamanaupamyaṁ narasiṁhaṁ namāmyaham || 5 ||

na jānanti paraṁ rūpaṁ brahmādyā dēvatāgaṇāḥ |
yasyāvatārarūpāṇi samarcanti namāmi tam || 6 ||

ētat samastaṁ yēnādau sr̥ṣṭaṁ duṣṭavadhātpunaḥ |
trātaṁ yatra jagallīnaṁ taṁ namāmi janārdanam || 7 ||

bhaktairabhyarcitō yastu nityaṁ bhaktapriyō hi yaḥ |
taṁ dēvamamalaṁ divyaṁ praṇamāmi jagatpatim || 8 ||

durlabhaṁ cāpi bhaktānāṁ yaḥ prayacchati tōṣitaḥ |
taṁ sarvasākṣiṇaṁ viṣṇuṁ praṇamāmi sanātanam || 9 ||

iti śrīnarasiṁhapurāṇē pañcapañcāśō:’dhyāyē śukrācārya kr̥ta śrī narasiṁha stutiḥ ||


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed