Sri Narasimha Stotram 6 (Naaraka Krutam) – śrī nr̥siṁha stōtram 6 (nārakā kr̥tam)


nārakā ūcuḥ |
ōṁ namō bhagavatē tasmai kēśavāya mahātmanē |
yannāmakīrtanātsadyō narakāgniḥ praśāmyati || 1 ||

bhaktapriyāya dēvāya parasmai harayē namaḥ | [rakṣāya]
lōkanāthāya śāntāya yajñēśāyādimūrtayē || 2 ||

anantāyāpramēyāya narasiṁhāya tē namaḥ |
nārāyaṇāya guravē śaṅkhacakragadābhr̥tē || 3 ||

vēdapriyāya mahatē vikramāya namō namaḥ |
varāhāyāpratarkyāya vēdāṅgāya mahībhr̥tē || 4 ||

namō dyutimatē nityaṁ brāhmaṇāya namō namaḥ |
vāmanāya bahujñāya vēdavēdāṅgadhāriṇē || 5 ||

balibandhanadakṣāya vēdapālāya tē namaḥ |
viṣṇavē suranāthāya vyāpinē paramātmanē || 6 ||

caturbhujāya śuddhāya śuddhadravyāya tē namaḥ |
jāmadagnyāya rāmāya duṣṭakṣatrāntakāriṇē || 7 ||

rāmāya rāvaṇāntāya namastubhyaṁ mahātmanē |
asmānuddhara gōvinda pūtigandhānnamō:’stu tē || 8 ||

iti śrīnr̥siṁhapurāṇē aṣṭamō:’dhyāyē nārakākr̥ta śrī nr̥siṁha stōtram |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed