Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
nārakā ūcuḥ |
ōṁ namō bhagavatē tasmai kēśavāya mahātmanē |
yannāmakīrtanātsadyō narakāgniḥ praśāmyati || 1 ||
bhaktapriyāya dēvāya parasmai harayē namaḥ | [rakṣāya]
lōkanāthāya śāntāya yajñēśāyādimūrtayē || 2 ||
anantāyāpramēyāya narasiṁhāya tē namaḥ |
nārāyaṇāya guravē śaṅkhacakragadābhr̥tē || 3 ||
vēdapriyāya mahatē vikramāya namō namaḥ |
varāhāyāpratarkyāya vēdāṅgāya mahībhr̥tē || 4 ||
namō dyutimatē nityaṁ brāhmaṇāya namō namaḥ |
vāmanāya bahujñāya vēdavēdāṅgadhāriṇē || 5 ||
balibandhanadakṣāya vēdapālāya tē namaḥ |
viṣṇavē suranāthāya vyāpinē paramātmanē || 6 ||
caturbhujāya śuddhāya śuddhadravyāya tē namaḥ |
jāmadagnyāya rāmāya duṣṭakṣatrāntakāriṇē || 7 ||
rāmāya rāvaṇāntāya namastubhyaṁ mahātmanē |
asmānuddhara gōvinda pūtigandhānnamō:’stu tē || 8 ||
iti śrīnr̥siṁhapurāṇē aṣṭamō:’dhyāyē nārakākr̥ta śrī nr̥siṁha stōtram |
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.