Sri Narasimha Stotram 5 (Vasudevananda Saraswati Krutam) – śrī nr̥siṁha stōtram 5 (śrīvāsudēvānanda sarasvati kr̥tam)


jaya jaya bhayahārin bhaktacittābjacārin
jaya jaya nayacārin dr̥ptamattārimārin |
jaya jaya jayaśālin pāhi naḥ śūrasiṁha
jaya jaya dayayārdra trāhi naḥ śrīnr̥siṁha || 1 ||

asurasamaradhīrastvaṁ mahātmāsi jiṣṇō
amaravisaravīrastvaṁ parātmāsi viṣṇō |
sadayahr̥daya gōptā tvanna cānyō vimōha
jaya jaya dayayārdra trāhi naḥ śrīnr̥siṁha || 2 ||

kharataranakharāstraṁ svārihatyai vidhatsē
parataravarahastaṁ svāvanāyaiva dhatsē |
bhavabhayabhayakartā kō:’parāstārkṣyavāha
jaya jaya dayayārdra trāhi naḥ śrīnr̥siṁha || 3 ||

asurakulabalāriḥ svēṣṭacētastamō:’riḥ
sakalakhalabalāristvaṁ svabhaktārivairī |
tvadita sa inadr̥k satpakṣapātī na cēha
jaya jaya dayayārdra trāhi naḥ śrīnr̥siṁha || 4 ||

sakalasurabalāriḥ prāṇimātrāpakārī
tava bhajakavarārirdharmavidhvaṁsakārī |
suravaravaradr̥ptaḥ sō:’pyaristē hatō ha
jaya jaya dayayārdra trāhi naḥ śrīnr̥siṁha || 5 ||

dahanādahahābdhipātanā-
-dgaradānādbhr̥gupātanādapi |
nijabhakta ihāvitō yathā
narasiṁhāpi sadāva nastathā || 6 ||

nijabhr̥tyavibhāṣitaṁ mitaṁ
khalu kartuṁ tvamr̥taṁ dayākara |
prakaṭīkr̥tamidhmamadhyatō
nijarūpaṁ narasiṁha dhīśvara || 7 ||

nārādhanaṁ na havanaṁ na tapō japō vā
tīrthaṁ vrataṁ na ca kr̥taṁ śravaṇādi nō vā |
sēvā kuṭumbabharaṇāya kr̥tādidīnā
dīnārtihan naraharē:’ghaharē ha nō:’va || 8 ||

iti śrīmatparamahaṁsa parivrājakācārya śrīvāsudēvānandasarasvatī viracitaṁ śrī narasiṁha stōtram |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed