Sri Narasimha Stotram 4 (Brahma Krutam) – śrī nr̥siṁha stōtram – 4 (brahma kr̥tam)


brahmōvāca |
bhavānakṣaramavyaktamacintyaṁ guhyamuttamam |
kūṭasthamakr̥taṁ kartr̥ sanātanamanāmayam || 1 ||

sāṅkhyayōgē ca yā buddhistattvārthapariniṣṭhitā |
tāṁ bhavān vēdavidyātmā puruṣaḥ śāśvatō dhruvaḥ || 2 ||

tvaṁ vyaktaśca tathā:’vyaktastvattaḥ sarvamidaṁ jagat |
bhavanmayā vayaṁ dēva bhavānātmā bhavān prabhuḥ || 3 ||

caturvibhaktamūrtistvaṁ sarvalōkavibhurguruḥ |
caturyugasahasrēṇa sarvalōkāntakāntakaḥ || 4 ||

pratiṣṭhā sarvabhūtānāmanantabalapauruṣaḥ |
kapilaprabhr̥tīnāṁ ca yatīnāṁ paramā gatiḥ || 5 ||

anādimadhyanidhanaḥ sarvātmā puruṣōttamaḥ |
sraṣṭā tvaṁ tvaṁ ca saṁhartā tvamēkō lōkabhāvanaḥ || 6 ||

bhavān brahmā ca rudraśca mahēndrō varuṇō yamaḥ |
bhavān kartā vikartā ca lōkānāṁ prabhuravyayaḥ || 7 ||

parāṁ ca siddhiṁ paramaṁ ca dēvaṁ
paraṁ ca mantraṁ paramaṁ manaśca |
paraṁ ca dharmaṁ paramaṁ yaśaśca
tvāmāhuragryaṁ puruṣaṁ purāṇam || 8 ||

paraṁ ca satyaṁ paramaṁ haviśca
paraṁ pavitraṁ paramaṁ ca mārgam |
paraṁ ca hōtraṁ paramaṁ ca yajñaṁ
tvāmāhuragryaṁ puruṣaṁ purāṇam || 9 ||

paraṁ śarīraṁ paramaṁ ca dhāma
paraṁ ca yōgaṁ paramāṁ ca vāṇīm |
paraṁ rahasyaṁ paramāṁ gatiṁ ca
tvāmāhuragryaṁ puruṣaṁ purāṇam || 10 ||

paraṁ parasyāpi paraṁ ca yatparaṁ
paraṁ parasyāpi paraṁ ca dēvam |
paraṁ parasyāpi paraṁ prabhuṁ ca
tvāmāhuragryaṁ puruṣaṁ purāṇam || 11 ||

paraṁ parasyāpi paraṁ pradhānaṁ
paraṁ parasyāpi paraṁ ca tattvam |
paraṁ parasyāpi paraṁ ca dhātā
tvāmāhuragryaṁ puruṣaṁ purāṇam || 12 ||

paraṁ parasyāpi paraṁ rahasyaṁ
paraṁ parasyāpi paraṁ paraṁ yat |
paraṁ parasyāpi paraṁ tapō yat
tvāmāhuragryaṁ puruṣaṁ purāṇam || 13 ||

paraṁ parasyāpi paraṁ parāyaṇaṁ
paraṁ ca guhyaṁ ca paraṁ ca dhāma |
paraṁ ca yōgaṁ paramaṁ prabhutvaṁ
tvāmāhuragryaṁ puruṣaṁ purāṇam || 14 ||

iti śrīharivaṁśē bhaviṣyaparvaṇi saptacatvāriṁśō:’dhyāyē brahma kr̥ta śrī narasiṁha stōtram |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed