Sri Lakshmi Narasimha Darshana Stotram – śrī lakṣmīnr̥siṁha darśana stōtram


rudra uvāca |
atha dēvagaṇāḥ sarvē r̥ṣayaśca tapōdhanāḥ |
brahmarudrau puraskr̥tya śanaiḥ stōtuṁ samāyayuḥ || 1 ||

tē prasādayituṁ bhītā jvalantaṁ sarvatōmukham |
mātaraṁ jagatāṁ dhātrīṁ cintayāmāsurīśvarīm || 2 ||

hiraṇyavarṇāṁ hariṇīṁ sarvōpadravanāśinīm |
viṣṇōrnityānavadyāṅgīṁ dhyātvā nārāyaṇapriyām || 3 ||

dēvīsūktaṁ japairbhaktyā namaścakruḥ sanātanīm |
taiścintyamānā sā dēvī tatraivāvirabhūttadā || 4 ||

caturbhujā viśālākṣī sarvābharaṇabhūṣitā |
dukūlavastrasaṁvītā divyamālyānulēpanā || 5 ||

tāṁ dr̥ṣṭvā dēvadēvasya priyāṁ sarvē divaukasaḥ |
ūcuḥ prāñjalayō dēvi prasannaṁ kuru tē priyam || 6 ||

trailōkyasyābhayaṁ svāmī yathā dadyāttathā kuru |
ityuktā sahasādēvī taṁ prapadya janārdanam || 7 ||

praṇipatya namaskr̥tya sā prasīdētyuvāca tam |
tāṁ dr̥ṣṭvā mahiṣīṁ svasyapriyāṁ sarvēśvarō hariḥ || 8 ||

rakṣaḥ śarīrajaṁ krōdhaṁ sarvaṁ tatyāja vatsalaḥ |
aṅkēnādāya tāṁ dēvīṁ samāśliṣya dayānidhiḥ || 9 ||

kr̥pāsudhārdradr̥ṣṭyā vai niraikṣata surān hariḥ |
tatō jaya jayētyuccaiḥ stuvatāṁ namatāṁ tathā || 10 ||

taddayādr̥ṣṭidr̥ṣṭānāṁ sānandaḥ sambhramō:’bhavat |
tatō dēvagaṇāḥ sarvē harṣanirbharamānasāḥ || 11 ||

ūcuḥ prāñjalayō dēvaṁ namaskr̥tvā nr̥kēsarim |
draṣṭumatyadbhutaṁ tējō na śaktāḥ sma jagatpatē || 12 ||

atyadbhutamidaṁ rūpaṁ bahu bāhupadānvitam |
jagattrayasamākrāntaṁ tējastīkṣṇataraṁ tava || 13 ||

draṣṭuṁ sthātuṁ na śaktāḥ sma sarva ēva divaukasaḥ |
ityarthitastairvibudhaistējastadatibhīṣaṇam || 14 ||

upasaṁhr̥tya dēvēśō babhūva sukhadarśanaḥ |
śaratkālēndusaṅkāśaḥ puṇḍarīka nibhēkṣaṇaḥ || 15 ||

sudhāmaya saṭāpuñja vidyutkōṭinibhaḥ śubhaḥ |
nānāratnamayairdivyaiḥ kēyūraiḥ kaṭakānvitaiḥ || 16 ||

bāhubhiḥ kalpavr̥kṣasya phalayugviṭapairiva |
caturbhiḥ kōmalairdivyairanvitaḥ paramēśvaraḥ || 17 ||

japākusumasaṅkāśaiḥ śōbhitaḥ karapallavaiḥ |
gr̥hīta śaṅkhacakrābhyāṁ udbāhubhyāṁ virājitaḥ || 18 ||

varadā:’bhayahastābhyāṁ itarābhyāṁ nr̥kēsarī |
śrīvatsakaustubhōraskō vanamālā vibhūṣitaḥ || 19 ||

udyaddinakarābhābhyāṁ kuṇḍalābhyāṁ virājitaḥ |
hāranūpurakēyūra bhūṣaṇādyairalaṅkr̥taḥ || 20 ||

savyāṅkasthaśriyā yuktō rājatē narakēsarī |
lakṣmīnr̥siṁhaṁ taṁ dr̥ṣṭvā dēvatāśca maharṣayaḥ || 21 ||

ānandāśrujalaiḥ siktāḥ harṣanirbharacētasaḥ |
ānandasindhumagnāstē namaścakrurnirantaram || 22 ||

arcayāmāsurātmēśaṁ divyapuṣpānulēpanaiḥ |
ratnakumbhaiḥ sudhāpūrṇairabhiṣicya sanātanam || 23 ||

vastrairābharaṇairgandhaiḥ puṣpairdhūpairmanōramaiḥ |
dīpairnivēdanairdivyairarcayitvā nr̥kēsarim || 24 ||

tuṣṭuvuḥ stutibhirdivyairnamaścakrurmuhurmahuḥ |
tataḥ prasannō lakṣmīśastēṣāmiṣṭānvarān dadau || 25 ||

iti śrīpadmapurāṇē uttarakhaṇḍē aṣṭatriṁśadadhikaśatatamō:’dhyāyē śrī lakṣmīnarasiṁha darśana stōtram |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed