Sri Lakshmi Narasimha Darshana Stotram – श्री लक्ष्मीनृसिंह दर्शन स्तोत्रम्


रुद्र उवाच ।
अथ देवगणाः सर्वे ऋषयश्च तपोधनाः ।
ब्रह्मरुद्रौ पुरस्कृत्य शनैः स्तोतुं समाययुः ॥ १ ॥

ते प्रसादयितुं भीता ज्वलन्तं सर्वतोमुखम् ।
मातरं जगतां धात्रीं चिन्तयामासुरीश्वरीम् ॥ २ ॥

हिरण्यवर्णां हरिणीं सर्वोपद्रवनाशिनीम् ।
विष्णोर्नित्यानवद्याङ्गीं ध्यात्वा नारायणप्रियाम् ॥ ३ ॥

देवीसूक्तं जपैर्भक्त्या नमश्चक्रुः सनातनीम् ।
तैश्चिन्त्यमाना सा देवी तत्रैवाविरभूत्तदा ॥ ४ ॥

चतुर्भुजा विशालाक्षी सर्वाभरणभूषिता ।
दुकूलवस्त्रसंवीता दिव्यमाल्यानुलेपना ॥ ५ ॥

तां दृष्ट्वा देवदेवस्य प्रियां सर्वे दिवौकसः ।
ऊचुः प्राञ्जलयो देवि प्रसन्नं कुरु ते प्रियम् ॥ ६ ॥

त्रैलोक्यस्याभयं स्वामी यथा दद्यात्तथा कुरु ।
इत्युक्ता सहसादेवी तं प्रपद्य जनार्दनम् ॥ ७ ॥

प्रणिपत्य नमस्कृत्य सा प्रसीदेत्युवाच तम् ।
तां दृष्ट्वा महिषीं स्वस्यप्रियां सर्वेश्वरो हरिः ॥ ८ ॥

रक्षः शरीरजं क्रोधं सर्वं तत्याज वत्सलः ।
अङ्केनादाय तां देवीं समाश्लिष्य दयानिधिः ॥ ९ ॥

कृपासुधार्द्रदृष्ट्या वै निरैक्षत सुरान् हरिः ।
ततो जय जयेत्युच्चैः स्तुवतां नमतां तथा ॥ १० ॥

तद्दयादृष्टिदृष्टानां सानन्दः सम्भ्रमोऽभवत् ।
ततो देवगणाः सर्वे हर्षनिर्भरमानसाः ॥ ११ ॥

ऊचुः प्राञ्जलयो देवं नमस्कृत्वा नृकेसरिम् ।
द्रष्टुमत्यद्भुतं तेजो न शक्ताः स्म जगत्पते ॥ १२ ॥

अत्यद्भुतमिदं रूपं बहु बाहुपदान्वितम् ।
जगत्त्रयसमाक्रान्तं तेजस्तीक्ष्णतरं तव ॥ १३ ॥

द्रष्टुं स्थातुं न शक्ताः स्म सर्व एव दिवौकसः ।
इत्यर्थितस्तैर्विबुधैस्तेजस्तदतिभीषणम् ॥ १४ ॥

उपसंहृत्य देवेशो बभूव सुखदर्शनः ।
शरत्कालेन्दुसङ्काशः पुण्डरीक निभेक्षणः ॥ १५ ॥

सुधामय सटापुञ्ज विद्युत्कोटिनिभः शुभः ।
नानारत्नमयैर्दिव्यैः केयूरैः कटकान्वितैः ॥ १६ ॥

बाहुभिः कल्पवृक्षस्य फलयुग्विटपैरिव ।
चतुर्भिः कोमलैर्दिव्यैरन्वितः परमेश्वरः ॥ १७ ॥

जपाकुसुमसङ्काशैः शोभितः करपल्लवैः ।
गृहीत शङ्खचक्राभ्यां उद्बाहुभ्यां विराजितः ॥ १८ ॥

वरदाऽभयहस्ताभ्यां इतराभ्यां नृकेसरी ।
श्रीवत्सकौस्तुभोरस्को वनमाला विभूषितः ॥ १९ ॥

उद्यद्दिनकराभाभ्यां कुण्डलाभ्यां विराजितः ।
हारनूपुरकेयूर भूषणाद्यैरलङ्कृतः ॥ २० ॥

सव्याङ्कस्थश्रिया युक्तो राजते नरकेसरी ।
लक्ष्मीनृसिंहं तं दृष्ट्वा देवताश्च महर्षयः ॥ २१ ॥

आनन्दाश्रुजलैः सिक्ताः हर्षनिर्भरचेतसः ।
आनन्दसिन्धुमग्नास्ते नमश्चक्रुर्निरन्तरम् ॥ २२ ॥

अर्चयामासुरात्मेशं दिव्यपुष्पानुलेपनैः ।
रत्नकुम्भैः सुधापूर्णैरभिषिच्य सनातनम् ॥ २३ ॥

वस्त्रैराभरणैर्गन्धैः पुष्पैर्धूपैर्मनोरमैः ।
दीपैर्निवेदनैर्दिव्यैरर्चयित्वा नृकेसरिम् ॥ २४ ॥

तुष्टुवुः स्तुतिभिर्दिव्यैर्नमश्चक्रुर्मुहुर्महुः ।
ततः प्रसन्नो लक्ष्मीशस्तेषामिष्टान्वरान् ददौ ॥ २५ ॥

इति श्रीपद्मपुराणे उत्तरखण्डे अष्टत्रिंशदधिकशततमोऽध्याये श्री लक्ष्मीनरसिंह दर्शन स्तोत्रम् ।


इतर श्री नृसिंह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed