Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
navanārasiṁha mūrtayaḥ –
jvālā:’hōbala mālōla krōḍa kārañja bhārgavāḥ |
yōgānanda cchatravaṭa pāvanā navamūrtayaḥ ||
1| jvālā narasiṁha –
hiraṇyastambhasambhūti prakhyāta paramātmanē |
prahlādārtimuṣē jvālānarasiṁhāya maṅgalam || 1 ||
2| ahōbala narasiṁha –
śrīśaṭhāriyatīndrādi yōgihr̥tpadmabhānavē |
sarvatra paripūrṇāyā:’hōbilēśāya maṅgalam || 2 ||
3| mālōla narasiṁha –
vārijāvāritabhayairvāṇīpatimukhaiḥ suraiḥ |
mahitāya mahōdāra mālōlāyā:’stu maṅgalam || 3 ||
4| krōḍa narasiṁha –
varāhakuṇḍē mēdinyai vārāhārthapradāyinē |
dantalagna hiraṇyākṣa daṁṣṭrasiṁhāya maṅgalam || 4 ||
5| kārañja narasiṁha –
gōbhūhiraṇyanirviṇṇagōbhilajñānadāyinē |
prabhañjana śunāsīra kārañjāyā:’stu maṅgalam || 5 ||
6| bhārgava narasiṁha –
bhārgavākhya tapasvīśa bhāvanābhāvitātmanē |
akṣayyatīrthatīrastha bhārgavāyā:’stu maṅgalam || 6 ||
7| yōgānanda narasiṁha –
caturānanacētō:’bjacitrabhānusvarūpiṇē |
vēdādrigahvarasthāya yōgānandāya maṅgalam || 7 ||
8| chatravaṭa narasiṁha –
hāhāhūhvākhyagandharvanr̥ttagītahr̥tātmanē |
bhavahantr̥ taṭacchatra vaṭasiṁhāya maṅgalam || 8 ||
9| pāvana narasiṁha –
bhāradvāja mahāyōgi mahāpātakahāriṇē |
tāpanīyarahasyārtha pāvanāyā:’stu maṅgalam || 9 ||
iti śrī navanārasiṁha maṅgalaślōkāḥ |
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.