Sri Shani Nama Stuti – śrī śanaiścara nāma stutiḥ


śrīśaniruvāca |
krōḍaṁ nīlāñjanaprakhyaṁ nīlavarṇasamasrajam |
chāyāmārtaṇḍasambhūtaṁ namasyāmi śanaiścaram || 1 ||

namō:’rkaputrāya śanaiścarāya
nīhāravarṇāñcita mēcakāya |
śrutvā rahasyaṁ bhavakāmadaśca
phalapradō mē bhava sūryaputra || 2 ||

namō:’stu prētarājāya kr̥ṣṇadēhāya vai namaḥ |
śanaiścarāya krūrāya śuddhabuddhipradāyinē || 3 ||

ya ēbhirnāmabhiḥ stauti tasya tuṣṭō bhavāmyaham |
madīyaṁ tu bhayaṁ tasya svapnē:’pi na bhaviṣyati || 4 ||

iti śrībhaviṣyapurāṇē uttaraparvē caturdaśōttaraśatatamō:’dhyāyē śrī śanaiścara nāma stutiḥ |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed