Sri Shani Ashtakam (Dasaratha Krutham) – śrī śanaiścarāṣṭakam (daśaratha kr̥tam)


daśaratha uvāca |
kōṇō:’ntakō raudra yamō:’tha babhruḥ
kr̥ṣṇaḥ śaniḥ piṅgala manda sauriḥ |
nityaṁ smr̥tō yō haratē ca pīḍāṁ
tasmai namaḥ śrīravinandanāya || 1 ||

surāsuraḥ kimpuruṣā gaṇēndrā
gandharvavidyādharapannagāśca |
pīḍyanti sarvē viṣamasthitēna
tasmai namaḥ śrīravinandanāya || 2 ||

narā narēndrāḥ paśavō mr̥gēndrā
vanyāśca yē kīṭapataṅgabhr̥ṅgāḥ |
pīḍyanti sarvē viṣamasthitēna
tasmai namaḥ śrīravinandanāya || 3 ||

dēśāśca durgāṇi vanāni yatra
sēnānivēśāḥ purapattanāni |
pīḍyanti sarvē viṣamasthitēna
tasmai namaḥ śrīravinandanāya || 4 ||

tilairyavairmāṣaguḍānnadānai-
-rlōhēna nīlāmbaradānatō vā |
prīṇāti mantrairnijavāsarē ca
tasmai namaḥ śrīravinandanāya || 5 ||

prayāgakūlē yamunātaṭē ca
sarasvatī puṇyajalē guhāyām |
yō yōgināṁ dhyānagatō:’pi sūkṣma-
-stasmai namaḥ śrīravinandanāya || 6 ||

anyapradēśāt svagr̥haṁ praviṣṭa-
-stadīyavārē sa naraḥ sukhī syāt |
gr̥hādgatō yō na punaḥ prayāti
tasmai namaḥ śrīravinandanāya || 7 ||

sraṣṭā svayambhūrbhuvanatrayasya
trātā hariḥ saṁharatē pinākī |
ēkastridhā r̥gyajuḥ sāmamūrti-
-stasmai namaḥ śrīravinandanāya || 8 ||

śanyaṣṭakaṁ yaḥ prayataḥ prabhātē
nityaṁ suputraiḥ paśubāndhavaiśca |
paṭhēcca saukhyaṁ bhuvi bhōgayuktaṁ
prāpnōti nirvāṇapadaṁ paraṁ saḥ || 9 ||

iti śrīdaśaratha prōktaṁ śrī śanaiścarāṣṭakam ||


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed