Sri Shani Raksha Stava – śrī śanaiścara rakṣā stavaḥ


nārada uvāca |
dhyātvā gaṇapatiṁ rājā dharmarājō yudhiṣṭhiraḥ |
dhīraḥ śanaiścarasyēmaṁ cakāra stavamuttamam || 1 ||

śirō mē bhāskariḥ pātu phālaṁ chāyāsutō:’vatu |
kōṭarākṣō dr̥śau pātu śikhikaṇṭhanibhaḥ śrutī || 2 ||

ghrāṇaṁ mē bhīṣaṇaḥ pātu mukhaṁ balimukhō:’vatu |
skandhau saṁvartakaḥ pātu bhujau mē bhayadō:’vatu || 3 ||

saurirmē hr̥dayaṁ pātu nābhiṁ śanaiścarō:’vatu |
graharājaḥ kaṭiṁ pātu sarvatō ravinandanaḥ || 4 ||

pādau mandagatiḥ pātu kr̥ṣṇaḥ pātvakhilaṁ vapuḥ |
rakṣāmētāṁ paṭhēnnityaṁ saurērnāmabalairyutām |
sukhī putrī cirāyuśca sa bhavēnnātra saṁśayaḥ || 5 ||

iti śrī śanaiścara rakṣā stavaḥ |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed