Navagraha Swaroopa Varnanam – navagraha svarūpa varṇanam


śiva uvāca |
padmāsanaḥ padmakaraḥ padmagarbhasamadyutiḥ |
saptāśvaḥ saptarajjuśca dvibhujaḥ syāt sadā raviḥ || 1 ||

śvētaḥ śvētāmbaradharaḥ śvētāśvaḥ śvētavāhanaḥ |
gadāpāṇirdvibāhuśca kartavyō varadaḥ śaśī || 2 ||

raktamālyāmbaradharaḥ śaktiśūlagadādharaḥ |
caturbhujaḥ raktarōmā varadaḥ syāddharāsutaḥ || 3 ||

pītamālyāmbaradharaḥ karṇikārasamadyutiḥ |
khaḍgacarmagadāpāṇiḥ siṁhasthō varadō budhaḥ || 3 ||

dēvadaityagurū tadvatpītaśvētau caturbhujau |
daṇḍinau varadau kāryau sākṣasūtrakamaṇḍalū || 5 ||

indranīladyutiḥ śūlī varadō gr̥dhravāhanaḥ |
bāṇabāṇāsanadharaḥ kartavyō:’rkasutastathā || 6 ||

karālavadanaḥ khaḍgacarmaśūlī varapradaḥ |
nīlasiṁhāsanasthaśca rāhuratra praśasyatē || 7 ||

dhūmrā dvibāhavaḥ sarvē gadinō vikr̥tānanāḥ |
gr̥dhrāsanagatā nityaṁ kētavaḥ syurvarapradāḥ || 8 ||

sarvē kirīṭinaḥ kāryā grahā lōkahitāvahāḥ |
hyaṅgulēnōcchritāḥ sarvē śatamaṣṭōttaraṁ sadā || 9 ||

iti śrīmatsyē mahāpurāṇē graharūpākhyānaṁ nāma caturṇavatitamō:’dhyāyaḥ ||


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed