Sri Bhaskara Saptakam (Sapta Sapti Saptaka Stotram) – śrī bhāskara saptakam (saptasaptisaptakam)


dhvāntadantikēsarī hiraṇyakāntibhāsuraḥ
kōṭiraśmibhūṣitastamōharō:’mitadyutiḥ |
vāsarēśvarō divākaraḥ prabhākaraḥ khagō
bhāskaraḥ sadaiva pātu māṁ vibhāvasū raviḥ || 1 ||

yakṣasiddhakinnarādidēvayōnisēvitaṁ
tāpasairr̥ṣīśvaraiśca nityamēva vanditam |
taptakāñcanābhamarkamādidaivataṁ raviṁ
viśvacakṣuṣaṁ namāmi sādaraṁ mahādyutim || 2 ||

bhānunā vasundharā puraiva nirmitā tathā
bhāskarēṇa tējasā sadaiva pālitā mahī |
bhūrvilīnatāṁ prayāti kāśyapēyavarcasā
taṁ ravi bhajāmyahaṁ sadaiva bhakticētasā || 3 ||

aṁśumālinē tathā ca saptasaptayē namō
buddhidāyakāya śaktidāyakāya tē namaḥ |
akṣarāya divyacakṣuṣē:’mr̥tāya tē namaḥ
śaṅkhacakrabhūṣaṇāya viṣṇurūpiṇē namaḥ || 4 ||

bhānavīyabhānubhirnabhastalaṁ prakāśatē
bhāskarasya tējasā nisarga ēṣa vardhatē |
bhāskarasya bhā sadaiva mōdamātanōtyasau
bhāskarasya divyadīptayē sadā namō namaḥ || 5 ||

andhakāranāśakō:’si rōganāśakastathā
bhō mamāpi nāśayāśu dēhacittadōṣatām |
pāpaduḥkhadainyahāriṇaṁ namāmi bhāskaraṁ
śaktidhairyabuddhimōdadāyakāya tē namaḥ || 6 ||

bhāskaraṁ dayārṇavaṁ marīcimantamīśvaraṁ
lōkarakṣaṇāya nityamudyataṁ tamōharam |
cakravākayugmayōgakāriṇaṁ jagatpatiṁ
padminīmukhāravindakāntivardhanaṁ bhajē || 7 ||

saptasaptisaptakaṁ sadaiva yaḥ paṭhēnnarō
bhaktiyuktacētasā hr̥di smaran divākaram |
ajñatātamō vināśya tasya vāsarēśvarō
nīrujaṁ tathā ca taṁ karōtyasau raviḥ sadā || 8 ||

iti śrī āpaṭīkaraviracitaṁ saptasaptisaptakaṁ nāma śrī bhāskara saptakam |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed