Sri Chandra Stotram 4 – śrī candra stōtram 4


dhyānam –
śvētāmbarānvitavapurvaraśubhravarṇaṁ
śvētāśvayuktarathagaṁ surasēvitāṅghrim |
dōrbhyāṁ dhr̥tābhayagadaṁ varadaṁ sudhāṁśuṁ
śrīvatsamauktikadharaṁ praṇamāmi candram || 1 ||

āgnēyabhāgē sarathō daśāśva-
-ścātrēyajō yāmunadēśajaśca |
pratyaṅmukhasthaścaturasrapīṭhē
gadādharāṅgō vararōhiṇīśaḥ || 2 ||

candraṁ caturbhujaṁ dēvaṁ kēyūramakuṭōjjvalam |
vāsudēvasya nayanaṁ śaṅkarasya ca bhūṣaṇam || 3 ||

candraṁ ca dvibhujaṁ jñēyaṁ śvētavastradharaṁ vibhum |
śvētamālyāmbaradharaṁ śvētagandhānulēpanam || 4 ||

śvētacchatradharaṁ dēvaṁ sarvābharaṇabhūṣitam |
ētat stōtraṁ paṭhitvā tu sarvasampatkaraṁ śubham || 5 ||

phalaśrutiḥ –
kṣayāpasmārakuṣṭhādi tāpajvaranivāraṇam |
idaṁ niśākarastōtraṁ yaḥ paṭhēt satataṁ naraḥ |
sōpadravāt pramucyēta nātra kāryā vicāraṇā || 6 ||

iti śrībrahmāṇḍapurāṇē umāmahēśvarasaṁvādē niśākara stōtram |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed