Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam –
śvētāmbarānvitavapurvaraśubhravarṇaṁ
śvētāśvayuktarathagaṁ surasēvitāṅghrim |
dōrbhyāṁ dhr̥tābhayagadaṁ varadaṁ sudhāṁśuṁ
śrīvatsamauktikadharaṁ praṇamāmi candram || 1 ||
āgnēyabhāgē sarathō daśāśva-
-ścātrēyajō yāmunadēśajaśca |
pratyaṅmukhasthaścaturasrapīṭhē
gadādharāṅgō vararōhiṇīśaḥ || 2 ||
candraṁ caturbhujaṁ dēvaṁ kēyūramakuṭōjjvalam |
vāsudēvasya nayanaṁ śaṅkarasya ca bhūṣaṇam || 3 ||
candraṁ ca dvibhujaṁ jñēyaṁ śvētavastradharaṁ vibhum |
śvētamālyāmbaradharaṁ śvētagandhānulēpanam || 4 ||
śvētacchatradharaṁ dēvaṁ sarvābharaṇabhūṣitam |
ētat stōtraṁ paṭhitvā tu sarvasampatkaraṁ śubham || 5 ||
phalaśrutiḥ –
kṣayāpasmārakuṣṭhādi tāpajvaranivāraṇam |
idaṁ niśākarastōtraṁ yaḥ paṭhēt satataṁ naraḥ |
sōpadravāt pramucyēta nātra kāryā vicāraṇā || 6 ||
iti śrībrahmāṇḍapurāṇē umāmahēśvarasaṁvādē niśākara stōtram |
See more navagraha stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.