Sri Chandra Stotram 3 – śrī candra stōtram 3


dhyānam –
śvētāmbarōjjvalatanuṁ sitamālyagandhaṁ
śvētāśvayuktarathagaṁ surasēvitāṅghrim |
dōrbhyāṁ dhr̥tābhayagadaṁ varadaṁ sudhāṁśuṁ
śrīvatsamauktikadharaṁ praṇamāmi candram || 1 ||

āgnēyabhāgē sarathō daśāśva-
-ścātrēyajō yāmunadēśajaśca |
pratyaṅmukhasthaścaturaśrapīṭhē
gadādharō nō:’vatu rōhiṇīśaḥ || 2 ||

atha stōtram –
candraṁ namāmi varadaṁ śaṅkarasya vibhūṣaṇam |
kalānidhiṁ kāntirūpaṁ kēyūramakuṭōjjvalam || 3 ||

varadaṁ vandyacaraṇaṁ vāsudēvasya lōcanam |
vasudhāhlādanakaraṁ vidhuṁ taṁ praṇamāmyaham || 4 ||

śvētamālyāmbaradharaṁ śvētagandhānulēpanam |
śvētacchatrōllasanmauliṁ śaśinaṁ praṇamāmyaham || 5 ||

sarvaṁ jagajjīvayasi sudhārasamayaiḥ karaiḥ |
sōma dēhi mamārōgyaṁ sudhāpūritamaṇḍalam || 6 ||

rājā tvaṁ brāhmaṇānāṁ ca ramāyā api sōdaraḥ |
rājā nāthaścauṣadhīnāṁ rakṣa māṁ rajanīkara || 7 ||

śaṅkarasya śirōratnaṁ śārṅgiṇaśca vilōcanam |
tārakāṇāmadhīśastvaṁ tārayā:’smānmahāpadaḥ || 8 ||

kalyāṇamūrtē varada karuṇārasavāridhē |
kalaśōdadhisañjātakalānātha kr̥pāṁ kuru || 9 ||

kṣīrārṇavasamudbhūta cintāmaṇisahōdbhava |
kāmitārthān pradēhi tvaṁ kalpadrumasahōdara || 10 ||

śvētāmbaraḥ śvētavibhūṣaṇāḍhyō
gadādharaḥ śvētarucirdvibāhuḥ |
candraḥ sudhātmā varadaḥ kirīṭī
śrēyāṁsi mahyaṁ pradadātu dēvaḥ || 11 ||

idaṁ niśākarastōtraṁ yaḥ paṭhēt pratyahaṁ naraḥ |
upadravāt sa mucyēta nātra kāryā vicāraṇā || 12 ||

iti śrī candra stōtram |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed