Sri Chandra Stotram 2 – śrī candra stōtram 2


śvētāmbaraḥ śvētavapuḥ kirīṭī
śvētadyutirdaṇḍadharō dvibāhuḥ |
candrō:’mr̥tātmā varadaḥ śaśāṅkaḥ
śrēyāṁsi mahyaṁ pradadātu dēvaḥ || 1 ||

dadhiśaṅkhatuṣārābhaṁ kṣīrōdārṇavasambhavam |
namāmi śaśinaṁ sōmaṁ śambhōrmukuṭabhūṣaṇam || 2 ||

kṣīrasindhusamutpannō rōhiṇīsahitaḥ prabhuḥ |
harasya mukuṭāvāsaḥ bālacandra namō:’stu tē || 3 ||

sudhāmayā yatkiraṇāḥ pōṣayantyōṣadhīvanam |
sarvānnarasahētuṁ taṁ namāmi sindhunandanam || 4 ||

rākēśaṁ tārakēśaṁ ca rōhiṇīpriyasundaram |
dhyāyatāṁ sarvadōṣaghnaṁ namāmīnduṁ muhurmuhuḥ || 5 ||

iti candra stōtram |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed