Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śvētāmbaraḥ śvētavapuḥ kirīṭī
śvētadyutirdaṇḍadharō dvibāhuḥ |
candrō:’mr̥tātmā varadaḥ śaśāṅkaḥ
śrēyāṁsi mahyaṁ pradadātu dēvaḥ || 1 ||
dadhiśaṅkhatuṣārābhaṁ kṣīrōdārṇavasambhavam |
namāmi śaśinaṁ sōmaṁ śambhōrmukuṭabhūṣaṇam || 2 ||
kṣīrasindhusamutpannō rōhiṇīsahitaḥ prabhuḥ |
harasya mukuṭāvāsaḥ bālacandra namō:’stu tē || 3 ||
sudhāmayā yatkiraṇāḥ pōṣayantyōṣadhīvanam |
sarvānnarasahētuṁ taṁ namāmi sindhunandanam || 4 ||
rākēśaṁ tārakēśaṁ ca rōhiṇīpriyasundaram |
dhyāyatāṁ sarvadōṣaghnaṁ namāmīnduṁ muhurmuhuḥ || 5 ||
iti candra stōtram |
See more navagraha stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.