Sri Budha Stotram 3 – śrī budha stōtram 3


asya śrībudhastōtramahāmantrasya vasiṣṭha r̥ṣiḥ, anuṣṭup chandaḥ, budhō dēvatā, budha prītyarthē japē viniyōgaḥ ||

dhyānam –
bhujaiścaturbhirvaradābhayāsi-
-gadaṁ vahantaṁ sumukhaṁ praśāntam |
pītaprabhaṁ candrasutaṁ surēḍhyaṁ
siṁhē niṣaṇṇaṁ budhamāśrayāmi ||

atha stōtram –
pītāmbaraḥ pītavapuḥ pītadhvajarathasthitaḥ |
pīyūṣaraśmitanayaḥ pātu māṁ sarvadā budhaḥ || 1 ||

siṁhavāhaṁ siddhanutaṁ saumyaṁ saumyaguṇānvitam |
sōmasūnuṁ surārādhyaṁ sarvadaṁ saumyamāśrayē || 2 ||

budhaṁ buddhipradātāraṁ bāṇabāṇāsanōjjvalam |
bhadrapradaṁ bhītiharaṁ bhaktapālanamāśrayē || 3 ||

ātrēyagōtrasañjātamāśritārtinivāraṇam |
āditēyakulārādhyamāśusiddhidamāśrayē || 4 ||

kalānidhitanūjātaṁ karuṇārasavāridhim |
kalyāṇadāyinaṁ nityaṁ kanyārāśyadhipaṁ bhajē || 5 ||

mandasmitamukhāmbhōjaṁ manmathāyutasundaram |
mithunādhīśamanaghaṁ mr̥gāṅkatanayaṁ bhajē || 6 ||

caturbhujaṁ cārurūpaṁ carācarajagatprabhum |
carmakhaḍgadharaṁ vandē candragrahatanūbhavam || 7 ||

pañcāsyavāhanagataṁ pañcapātakanāśanam |
pītagandhaṁ pītamālyaṁ budhaṁ budhanutaṁ bhajē || 8 ||

budhastōtramidaṁ guhyaṁ vasiṣṭhēnōditaṁ purā |
yaḥ paṭhēcchr̥ṇūyādvāpi sarvābhīṣṭamavāpnuyāt || 9 ||

iti śrī budha stōtram |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed