Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
rāhurdānavamantrī ca siṁhikācittanandanaḥ |
ardhakāyaḥ sadā krōdhī candrādityavimardanaḥ || 1 ||
raudrō rudrapriyō daityaḥ svarbhānurbhānubhītidaḥ |
graharājaḥ sudhāpāyī rākātithyabhilāṣakaḥ || 2 ||
kāladr̥ṣṭiḥ kālarūpaḥ śrīkaṇṭhahr̥dayāśrayaḥ |
vidhuntudaḥ saiṁhikēyō ghōrarūpō mahābalaḥ || 3 ||
grahapīḍākarō daṁṣṭrī raktanētrō mahōdaraḥ |
pañcaviṁśatināmāni smr̥tvā rāhuṁ sadā naraḥ || 4 ||
yaḥ paṭhēnmahatī pīḍā tasya naśyati kēvalam |
ārōgyaṁ putramatulāṁ śriyaṁ dhānyaṁ paśūṁstathā || 5 ||
dadāti rāhustasmai tu yaḥ paṭhēt stōtramuttamam |
satataṁ paṭhatē yastu jīvēdvarṣaśataṁ naraḥ || 6 ||
iti śrīskandapurāṇē śrī rāhu pañcaviṁśatināma stōtram ||
See more navagraha stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.