Sri Rahu Panchavimshati Nama Stotram – śrī rāhu pañcaviṁśatināma stōtram


rāhurdānavamantrī ca siṁhikācittanandanaḥ |
ardhakāyaḥ sadā krōdhī candrādityavimardanaḥ || 1 ||

raudrō rudrapriyō daityaḥ svarbhānurbhānubhītidaḥ |
graharājaḥ sudhāpāyī rākātithyabhilāṣakaḥ || 2 ||

kāladr̥ṣṭiḥ kālarūpaḥ śrīkaṇṭhahr̥dayāśrayaḥ |
vidhuntudaḥ saiṁhikēyō ghōrarūpō mahābalaḥ || 3 ||

grahapīḍākarō daṁṣṭrī raktanētrō mahōdaraḥ |
pañcaviṁśatināmāni smr̥tvā rāhuṁ sadā naraḥ || 4 ||

yaḥ paṭhēnmahatī pīḍā tasya naśyati kēvalam |
ārōgyaṁ putramatulāṁ śriyaṁ dhānyaṁ paśūṁstathā || 5 ||

dadāti rāhustasmai tu yaḥ paṭhēt stōtramuttamam |
satataṁ paṭhatē yastu jīvēdvarṣaśataṁ naraḥ || 6 ||

iti śrīskandapurāṇē śrī rāhu pañcaviṁśatināma stōtram ||


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed