Sri Ketu Dwadasa Nama Stotram – śrī kētu dvādaśanāma stōtram


asya śrī kētustōtrasya vāmadēva r̥ṣiḥ, anuṣṭup chandaḥ, kēturdēvatā, śrī kētugraha prasādasiddhyarthē japē viniyōgaḥ |

gautama uvāca |
munīndra sūta tattvajña sarvaśāstraviśāradaḥ |
sarvarōgaharaṁ brūhi kētōḥ stōtramanuttamam || 1 ||

sūta uvāca |
śr̥ṇu gautama vakṣyāmi stōtramētadanuttamam |
guhyādguhyatamaṁ kētōḥ brahmaṇā kīrtitaṁ purā || 2 ||

ādyaḥ karālavadanō dvitīyō raktalōcanaḥ |
tr̥tīyaḥ piṅgalākṣaśca caturthō jñānadāyakaḥ || 3 ||

pañcamaḥ kapilākṣaśca ṣaṣṭhaḥ kālāgnisannibhaḥ |
saptamō himagarbhaśca dhūmravarṇō:’ṣṭamastathā || 4 ||

navamaḥ kr̥ttakaṇṭhaśca daśamō narapīḍakaḥ |
ēkādaśastu śrīkaṇṭhaḥ dvādaśastu gadāyudhaḥ || 5 ||

dvādaśaitē mahākrūrāḥ sarvōpadravakārakāḥ |
parvakālē pīḍayanti divākaraniśākarau || 6 ||

nāmadvādaśakaṁ stōtraṁ kētōrētanmahātmanaḥ |
paṭhanti yē:’nvahaṁ bhaktyā tēbhyaḥ kētuḥ prasīdati || 7 ||

kulutthadhānyē vilikhēt ṣaṭkōṇaṁ maṇḍalaṁ śubham |
padmamaṣṭadalaṁ tatra vilikhēcca vidhānataḥ || 8 ||

nīlaṁ ghaṭaṁ ca saṁsthāpya divākaraniśākarau |
kētuṁ ca tatra nikṣipya pūjayitvā vidhānataḥ || 9 ||

stōtramētat paṭhitvā ca dhyāyēt kētuṁ varapradam |
brahmaṇaṁ śrōtriyaṁ śāntaṁ pūjayitvā kuṭumbinam || 10 ||

kētōḥ karālavaktrasya pratimāṁ vastrasamyutām |
kumbhādibhiśca samyuktāṁ citrādhārē pradāpayēt || 11 ||

dānēnānēna suprītaḥ kētuḥ syāttasya saukhyadaḥ |
vatsaraṁ prayatō bhūtvā pūjayitvā vidhānataḥ || 12 ||

mūlamaṣṭōttaraśataṁ yē japanti narōttamāḥ |
tēṣāṁ kētuprasādēna na kadācidbhayaṁ bhavēt || 13 ||

iti śrī kētu dvādaśanāma stōtram |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed