Sri Rahu Stotram 2 – śrī rāhu stōtram 2


asya śrī rāhustōtramahāmantrasya vāmadēva r̥ṣiḥ, anuṣṭup chandaḥ, rāhurdēvatā, śrī rāhugraha prasādasiddhyarthē japē viniyōgaḥ |

kaśyapa uvāca |
śr̥ṇvantu munayaḥ sarvē rāhuprītikaraṁ stavam |
sarvarōgapraśamanaṁ viṣabhītiharaṁ param || 1 ||

sarvasampatkaraṁ caiva guhyamētadanuttamam |
ādarēṇa pravakṣyāmi śrūyatāmavadhānataḥ || 2 ||

rāhuḥ sūryaripuścaiva viṣajvālī bhayānakaḥ |
sudhāṁśuvairiḥ śyāmātmā viṣṇucakrāhitō balī || 3 ||

bhujagēśastīkṣṇadaṁṣṭraḥ krūrakarmā grahādhipaḥ |
dvādaśaitāni nāmāni nityaṁ yō niyataḥ paṭhēt || 4 ||

japtvā tu pratimāṁ caiva sīsajāṁ māṣasaṁsthitām |
nīlairgandhākṣataiḥ puṣpairbhaktyā sampūjya yatnataḥ || 5 ||

vidhinā vahnimādāya dūrvānnājyāhutīḥ kramāt |
tanmantrēṇaiva juhuyādyāvadaṣṭōttaraṁ śatam || 6 ||

hutvaivaṁ bhaktimān rāhuṁ prārthayēdgrahanāyakam |
sarvāpadvinivr̥tyarthaṁ prāñjaliḥ praṇatō naraḥ || 7 ||

rāhō karālavadana ravicandrabhayaṅkara |
tamōrūpa namastubhyaṁ prasādaṁ kuru sarvadā || 8 ||

siṁhikāsuta sūryārē siddhagandharvapūjita |
siṁhavāha namastubhyaṁ sarvān rōgān nivāraya || 9 ||

kr̥pāṇaphalakāhasta triśūlin varadāyaka |
karālātikarālāsya gadānmē nāśayākhilān || 10 ||

svarbhānō sarpavadana sudhākaravimardana |
surāsuravarastutya sarvadā tvaṁ prasīda mē || 11 ||

iti samprārthitō rāhuḥ duṣṭasthānagatō:’pi vā |
suprītō jāyatē tasya sarvān rōgān vināśayēt || 12 ||

viṣānna jāyatē bhītiḥ mahārōgasya kā kathā |
sarvān kāmānavāpnōti naṣṭaṁ rājyamavāpnuyāt || 13 ||

ēvaṁ paṭhēdanudinaṁ stavarājamētaṁ
martyaḥ prasannahr̥dayō vijitēndriyō yaḥ |
ārōgyamāyuratulaṁ labhatē suputrān
sarvēgrahā viṣamagāḥ suratiprasannāḥ || 14 ||

iti śrī rāhu stōtram |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed