Sri Shani Mala Mantra – śrī śanaiścara mālā mantraḥ


asya śrīśanaiścaramālāmantrasya kāśyapa r̥ṣiḥ anuṣṭup chandaḥ śanaiścarō dēvatā śaṁ bījaṁ niṁ śaktiḥ maṁ kīlakaṁ samasta pīḍā parihārārthē śanaiścaraprasādasiddhyarthē japē viniyōgaḥ ||

karanyāsaḥ –
śanaiścarāya aṅguṣṭhābhyāṁ namaḥ |
kr̥ṣṇavarṇāya tarjanībhyāṁ namaḥ |
sūryaputrāya madhyamābhyāṁ namaḥ |
mandagatayē anāmikābhyāṁ namaḥ |
gr̥dhravāhanāya kaniṣṭhikābhyāṁ namaḥ |
paṅgupādāya karatala karapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ –
śanaiścarāya hr̥dayāya namaḥ |
kr̥ṣṇavarṇāya śirasē svāhā |
sūryaputrāya śikhāyai vaṣaṭ |
mandagatayē kavacāya hum |
gr̥dhravāhanāya nētratrayāya vauṣaṭ |
paṅgupādāya astrāya phaṭ |

dhyānam –
dōrbhirdhanurdviśikhacarmadharaṁ triśūlaṁ
bhāsvatkirīṭamukuṭōjjvalitēndranīlam |
nīlātapatrakusumādisugandhabhūṣaṁ
dēvaṁ bhajē ravisutaṁ praṇatō:’smi nityam ||

ōṁ namō bhagavatē śanaiścarāya mandagatayē sūryaputrāya mahākālāgnisadr̥śāya kr̥śadēhāya gr̥dhrāsanāya nīlarūpāya caturbhujāya trinētrāya nīlāmbaradharāya nīlamālāvibhūṣitāya dhanurākāramaṇḍalē pratiṣṭhitāya kāśyapagōtrātmajāya māṇikyamuktābharaṇāya chāyāputrāya sakalamahāraudrāya sakalajagadbhayaṅkarāya paṅgupādāya krūrarūpāya dēvāsurabhayaṅkarāya saurayē kr̥ṣṇavarṇāya sthūlarōmāya adhōmukhāya nīlabhadrāsanāya nīlavarṇarathārūḍāya triśūladharāya sarvajanabhayaṅkarāya mandāya daṁ śaṁ naṁ maṁ huṁ rakṣa rakṣa mama śatrūn nāśaya nāśaya sarvapīḍā nāśaya nāśaya viṣamastha śanaiścarān suprīṇaya suprīṇaya sarvajvarān śamaya śamaya samastavyādhīn mōcaya mōcaya māṁ rakṣa rakṣa samastaduṣṭagrahān bhakṣaya bhakṣaya bhrāmaya bhrāmaya trāsaya trāsaya bandhaya bandhaya unmādayōnmādaya dīpaya dīpaya tāpaya tāpaya sarvavighnān chindhi chindhi ḍākinī śākinī bhūtavētāla yakṣa rakṣō gandharvagrahān grāsaya grāsaya bhakṣaya bhakṣaya daha daha paca paca hana hana vidāraya vidāraya ōṁ śaṁ naṁ maṁ hrāṁ phaṁ huṁ śanaiścarāya nīlābhravarṇāya nīlamēkhalaya saurayē namaḥ |

iti śrī śanaiścara mālā mantraḥ |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed