Saubhagya Ashtottara Shatanama Stotram – saubhāgyāṣṭōttaraśatanāma stōtram


niśamyaitajjāmadagnyō māhātmyaṁ sarvatō:’dhikam |
stōtrasya bhūyaḥ papraccha dattātrēyaṁ gurūttamam || 1 ||

bhagavan tvanmukhāmbhōjanirgamadvāksudhārasam |
pibataḥ śrōtramukhatō vardhatē:’nukṣaṇaṁ tr̥ṣā || 2 ||

aṣṭōttaraśataṁ nāmnāṁ śrīdēvyā yatprasādataḥ |
kāmaḥ samprāptavān lōkē saubhāgyaṁ sarvamōhanam || 3 ||

saubhāgyavidyāvarṇānāmuddhārō yatra saṁsthitaḥ |
tatsamācakṣva bhagavan kr̥payā mayi sēvakē || 4 ||

niśamyaivaṁ bhārgavōktiṁ dattātrēyō dayānidhiḥ |
prōvāca bhārgavaṁ rāmaṁ madhurā:’kṣarapūrvakam || 5 ||

śr̥ṇu bhārgava yatpr̥ṣṭaṁ nāmnāmaṣṭōttaraṁ śatam |
śrīvidyāvarṇaratnānāṁ nidhānamiva saṁsthitam || 6 ||

śrīdēvyā bahudhā santi nāmāni śr̥ṇu bhārgava |
sahasraśatasaṅkhyāni purāṇēṣvāgamēṣu ca || 7 ||

tēṣu sāratamaṁ hyētatsaubhāgyāṣṭōttarātmakam |
yaduvāca śivaḥ pūrvaṁ bhavānyai bahudhārthitaḥ || 8 ||

saubhāgyāṣṭōttaraśatanāmastōtrasya bhārgava |
r̥ṣiruktaḥ śivaśchandō:’nuṣṭup śrīlalitāmbikā || 9 ||

dēvatā vinyasētkūṭatrayēṇāvartya sarvataḥ |
dhyātvā sampūjya manasā stōtramētadudīrayēt || 10 ||

atha stōtram ||

kāmēśvarī kāmaśaktiḥ kāmasaubhāgyadāyinī |
kāmarūpā kāmakalā kāminī kamalāsanā || 11 ||

kamalā kalpanāhīnā kamanīyakalāvatī |
kamalābhāratīsēvyā kalpitā:’śēṣasaṁsr̥tiḥ || 12 ||

anuttarā:’naghā:’nantā:’dbhutarūpā:’nalōdbhavā |
atilōkacaritrā:’tisundaryatiśubhapradā || 13 ||

aghahantryativistārā:’rcanatuṣṭā:’mitaprabhā |
ēkarūpaikavīraikanāthaikāntā:’rcanapriyā || 14 ||

ēkaikabhāvatuṣṭaikarasaikāntajanapriyā |
ēdhamānaprabhāvaidhadbhaktapātakanāśinī || 15 ||

ēlāmōdamukhainō:’driśakrāyudhasamasthitiḥ |
īhāśūnyēpsitēśādisēvyēśānavarāṅganā || 16 ||

īśvarā:’:’jñāpikēkārabhāvyēpsitaphalapradā |
īśānētiharēkṣēṣadaruṇākṣīśvarēśvarī || 17 ||

lalitā lalanārūpā layahīnā lasattanuḥ |
layasarvā layakṣōṇirlayakarṇī layātmikā || 18 ||

laghimā laghumadhyā:’:’ḍhyā lalamānā laghudrutā |
hayā:’:’rūḍhā hatā:’mitrā harakāntā haristutā || 19 ||

hayagrīvēṣṭadā hālāpriyā harṣasamuddhatā |
harṣaṇā hallakābhāṅgī hastyantaiśvaryadāyinī || 20 ||

halahastārcitapadā havirdānaprasādinī |
rāma rāmā:’rcitā rājñī ramyā ravamayī ratiḥ || 21 ||

rakṣiṇī ramaṇī rākā ramaṇīmaṇḍalapriyā |
rakṣitā:’khilalōkēśā rakṣōgaṇaniṣūdinī || 22 ||

ambāntakāriṇyambhōjapriyā:’ntakabhayaṅkarī |
amburūpāmbujakarāmbujajātavarapradā || 23 ||

antaḥpūjāpriyāntaḥsvarūpiṇyantarvacōmayī |
antakārātivāmāṅkasthitāntaḥsukharūpiṇī || 24 ||

sarvajñā sarvagā sārā samā samasukhā satī |
santatiḥ santatā sōmā sarvā sāṅkhyā sanātanī || 25 ||

atha phalaśrutiḥ ||

ētattē kathitaṁ rāma nāmnāmaṣṭōttaraṁ śatam |
atigōpyamidaṁ nāmnaḥ sarvataḥ sāramuddhr̥tam || 26 ||

ētasya sadr̥śaṁ stōtraṁ triṣu lōkēṣu durlabham |
aprakāśyamabhaktānāṁ puratō dēvatādviṣām || 27 ||

ētat sadāśivō nityaṁ paṭhantyanyē harādayaḥ |
ētatprabhāvātkandarpastrailōkyaṁ jayati kṣaṇāt || 28 ||

saubhāgyāṣṭōttaraśatanāmastōtraṁ manōharam |
yastrisandhyaṁ paṭhēnnityaṁ na tasya bhuvi durlabham || 29 ||

śrīvidyōpāsanavatāmētadāvaśyakaṁ matam |
sakr̥dētatprapaṭhatāṁ nānyatkarma vilupyatē || 30 ||

apaṭhitvā stōtramidaṁ nityaṁ naimittikaṁ kr̥tam |
vyarthībhavati nagnēna kr̥taṁ karma yathā tathā || 31 ||

sahasranāmapāṭhādāvaśaktastvētadīrayēt |
sahasranāmapāṭhasya phalaṁ śataguṇaṁ bhavēt || 32 ||

sahasradhā paṭhitvā tu vīkṣaṇānnāśayēdripūn |
karavīraraktapuṣpairhutvā lōkān vaśaṁ nayēt || 33 ||

stambhēyat śvētakusumairnīlairuccāṭayēdripūn |
maricairvidvēṣaṇāya lavaṅgairvyādhināśanē || 34 ||

suvāsinīrbrāhmaṇān vā bhōjayēdyastu nāmabhiḥ |
yaśca puṣpaiḥ phalairvāpi pūjayēt pratināmabhiḥ || 35 ||

cakrarājē:’thavānyatra sa vasēcchrīpurē ciram |
yaḥ sadā vartayannāstē nāmāṣṭaśatamuttamam |
tasya śrīlalitā rājñī prasannā vāñchitapradā || 36 ||

iti śrītripurārahasyē māhātmyakhaṇḍē ṣaḍviṁśō:’dhyāyē dattātrēya prōkta saubhāgyāṣṭōttaraśatanāma stōtram |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed