Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
niśamyaitajjāmadagnyō māhātmyaṁ sarvatō:’dhikam |
stōtrasya bhūyaḥ papraccha dattātrēyaṁ gurūttamam || 1 ||
bhagavan tvanmukhāmbhōjanirgamadvāksudhārasam |
pibataḥ śrōtramukhatō vardhatē:’nukṣaṇaṁ tr̥ṣā || 2 ||
aṣṭōttaraśataṁ nāmnāṁ śrīdēvyā yatprasādataḥ |
kāmaḥ samprāptavān lōkē saubhāgyaṁ sarvamōhanam || 3 ||
saubhāgyavidyāvarṇānāmuddhārō yatra saṁsthitaḥ |
tatsamācakṣva bhagavan kr̥payā mayi sēvakē || 4 ||
niśamyaivaṁ bhārgavōktiṁ dattātrēyō dayānidhiḥ |
prōvāca bhārgavaṁ rāmaṁ madhurā:’kṣarapūrvakam || 5 ||
śr̥ṇu bhārgava yatpr̥ṣṭaṁ nāmnāmaṣṭōttaraṁ śatam |
śrīvidyāvarṇaratnānāṁ nidhānamiva saṁsthitam || 6 ||
śrīdēvyā bahudhā santi nāmāni śr̥ṇu bhārgava |
sahasraśatasaṅkhyāni purāṇēṣvāgamēṣu ca || 7 ||
tēṣu sāratamaṁ hyētatsaubhāgyāṣṭōttarātmakam |
yaduvāca śivaḥ pūrvaṁ bhavānyai bahudhārthitaḥ || 8 ||
saubhāgyāṣṭōttaraśatanāmastōtrasya bhārgava |
r̥ṣiruktaḥ śivaśchandō:’nuṣṭup śrīlalitāmbikā || 9 ||
dēvatā vinyasētkūṭatrayēṇāvartya sarvataḥ |
dhyātvā sampūjya manasā stōtramētadudīrayēt || 10 ||
atha stōtram ||
kāmēśvarī kāmaśaktiḥ kāmasaubhāgyadāyinī |
kāmarūpā kāmakalā kāminī kamalāsanā || 11 ||
kamalā kalpanāhīnā kamanīyakalāvatī |
kamalābhāratīsēvyā kalpitā:’śēṣasaṁsr̥tiḥ || 12 ||
anuttarā:’naghā:’nantā:’dbhutarūpā:’nalōdbhavā |
atilōkacaritrā:’tisundaryatiśubhapradā || 13 ||
aghahantryativistārā:’rcanatuṣṭā:’mitaprabhā |
ēkarūpaikavīraikanāthaikāntā:’rcanapriyā || 14 ||
ēkaikabhāvatuṣṭaikarasaikāntajanapriyā |
ēdhamānaprabhāvaidhadbhaktapātakanāśinī || 15 ||
ēlāmōdamukhainō:’driśakrāyudhasamasthitiḥ |
īhāśūnyēpsitēśādisēvyēśānavarāṅganā || 16 ||
īśvarā:’:’jñāpikēkārabhāvyēpsitaphalapradā |
īśānētiharēkṣēṣadaruṇākṣīśvarēśvarī || 17 ||
lalitā lalanārūpā layahīnā lasattanuḥ |
layasarvā layakṣōṇirlayakarṇī layātmikā || 18 ||
laghimā laghumadhyā:’:’ḍhyā lalamānā laghudrutā |
hayā:’:’rūḍhā hatā:’mitrā harakāntā haristutā || 19 ||
hayagrīvēṣṭadā hālāpriyā harṣasamuddhatā |
harṣaṇā hallakābhāṅgī hastyantaiśvaryadāyinī || 20 ||
halahastārcitapadā havirdānaprasādinī |
rāma rāmā:’rcitā rājñī ramyā ravamayī ratiḥ || 21 ||
rakṣiṇī ramaṇī rākā ramaṇīmaṇḍalapriyā |
rakṣitā:’khilalōkēśā rakṣōgaṇaniṣūdinī || 22 ||
ambāntakāriṇyambhōjapriyā:’ntakabhayaṅkarī |
amburūpāmbujakarāmbujajātavarapradā || 23 ||
antaḥpūjāpriyāntaḥsvarūpiṇyantarvacōmayī |
antakārātivāmāṅkasthitāntaḥsukharūpiṇī || 24 ||
sarvajñā sarvagā sārā samā samasukhā satī |
santatiḥ santatā sōmā sarvā sāṅkhyā sanātanī || 25 ||
atha phalaśrutiḥ ||
ētattē kathitaṁ rāma nāmnāmaṣṭōttaraṁ śatam |
atigōpyamidaṁ nāmnaḥ sarvataḥ sāramuddhr̥tam || 26 ||
ētasya sadr̥śaṁ stōtraṁ triṣu lōkēṣu durlabham |
aprakāśyamabhaktānāṁ puratō dēvatādviṣām || 27 ||
ētat sadāśivō nityaṁ paṭhantyanyē harādayaḥ |
ētatprabhāvātkandarpastrailōkyaṁ jayati kṣaṇāt || 28 ||
saubhāgyāṣṭōttaraśatanāmastōtraṁ manōharam |
yastrisandhyaṁ paṭhēnnityaṁ na tasya bhuvi durlabham || 29 ||
śrīvidyōpāsanavatāmētadāvaśyakaṁ matam |
sakr̥dētatprapaṭhatāṁ nānyatkarma vilupyatē || 30 ||
apaṭhitvā stōtramidaṁ nityaṁ naimittikaṁ kr̥tam |
vyarthībhavati nagnēna kr̥taṁ karma yathā tathā || 31 ||
sahasranāmapāṭhādāvaśaktastvētadīrayēt |
sahasranāmapāṭhasya phalaṁ śataguṇaṁ bhavēt || 32 ||
sahasradhā paṭhitvā tu vīkṣaṇānnāśayēdripūn |
karavīraraktapuṣpairhutvā lōkān vaśaṁ nayēt || 33 ||
stambhēyat śvētakusumairnīlairuccāṭayēdripūn |
maricairvidvēṣaṇāya lavaṅgairvyādhināśanē || 34 ||
suvāsinīrbrāhmaṇān vā bhōjayēdyastu nāmabhiḥ |
yaśca puṣpaiḥ phalairvāpi pūjayēt pratināmabhiḥ || 35 ||
cakrarājē:’thavānyatra sa vasēcchrīpurē ciram |
yaḥ sadā vartayannāstē nāmāṣṭaśatamuttamam |
tasya śrīlalitā rājñī prasannā vāñchitapradā || 36 ||
iti śrītripurārahasyē māhātmyakhaṇḍē ṣaḍviṁśō:’dhyāyē dattātrēya prōkta saubhāgyāṣṭōttaraśatanāma stōtram |
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.