Sri Rajarajeshwari Shodasi – śrī rājarājēśvarī ṣōḍaśī


naumi hrīñjapamātratuṣṭahr̥dayāṁ śrīcakrarājālayāṁ
bhāgyāyattanijāṅghripaṅkajanatistōtrādisaṁsēvanām |
skandēbhāsyavibhāsipārśvayugalāṁ lāvaṇyapāthōnidhiṁ
bhaktatrāṇaparāyaṇāṁ bhagavatīṁ śrīrājarājēśvarīm || 1 ||

naumi hrīmata ādadhāti sugirā vāgīśvarādīnsurām̐-
-llakṣmīndrapramukhāṁśca satvaramahō yatpādanamrō janaḥ |
kāmādīṁśca vaśīkarōti tarasāyāsaṁ vinā tāṁ mudā
bhaktatrāṇaparāyaṇāṁ bhagavatīṁ śrīrājarājēśvarīm || 2 ||

naumi śrīsutajīvanapradakaṭākṣāṁśāṁ śaśāṅkaṁ raviṁ
kurvāṇāṁ nijakarṇabhūṣaṇapadādānēna tējasvinau |
cāmpēyaṁ nijanāsikāsadr̥śatādānātkr̥tārthaṁ tathā
bhaktatrāṇaparāyaṇāṁ bhagavatīṁ śrīrājarājēśvarīm || 3 ||

naumi śrīvidhibhāminīkaralasatsaccāmarābhyāṁ mudā
savyē dakṣiṇakē ca vījanavatīmaindryāttasatpādukām |
vēdairāttavapurbhirādarabharātsaṁstūyamānāṁ sadā
bhaktatrāṇaparāyaṇāṁ bhagavatīṁ śrīrājarājēśvarīm || 4 ||

naumi śrīmatidhairyavīryajananīṁ pādāmbujē jātuci-
-nnamrāṇāmapi śāntidāntisuguṇānviśrāṇayantīṁ javāt |
śrīkāmēśamanōmbujasya divasēśānārbhakāṇāṁ tatiṁ
bhaktatrāṇaparāyaṇāṁ bhagavatīṁ śrīrājarājēśvarīm || 5 ||

naumi śrīpatipadmayōnigirijānāthaiḥ samārādhitāṁ
rambhāstambhasamānasakthiyugalāṁ kumbhābhirāmastanīm |
bhāminyādiviṣōpamēyaviṣayēṣvatyantavairāgyadāṁ
bhaktatrāṇaparāyaṇāṁ bhagavatīṁ śrīrājarājēśvarīm || 6 ||

naumi vyāhr̥tinirjitāmaradhunīgarvā bhavantyañjasā
mūkā apyavaśādyadaṅghriyugalīsandarśanājjātucit |
hārdadhvāntanivāraṇaṁ vidadhatīṁ kāntyā nakhānāṁ hi tāṁ
bhaktatrāṇaparāyaṇāṁ bhagavatīṁ śrīrājarājēśvarīm || 7 ||

naumi brahmavibōdhinīṁ namucijinmukhyāmarāṇāṁ tatē-
-rbhaṇḍādyāśarakhaṇḍanaikanipuṇāṁ kalyāṇaśailālayām |
phullēndīvaragarvahārinayanāṁ mallīsumālaṅkr̥tāṁ
bhaktatrāṇaparāyaṇāṁ bhagavatīṁ śrīrājarājēśvarīm || 8 ||

naumi prītimatāṁ yadaṅghriyugalārcāyāṁ na bandhō bhavē-
-tsyāccēdvindhyanagaḥ plavēcciramahō nāthē nadīnāmiti |
mūkaḥ prāha mahākavirhi karuṇāpātraṁ bhavānyāḥ stutiṁ
bhaktatrāṇaparāyaṇāṁ bhagavatīṁ śrīrājarājēśvarīm || 9 ||

naumi prāptikr̥tē yadīyapadayōrviprāḥ samastēṣaṇā-
-styaktvā sadgurumabhyupētya nigamāntārthaṁ tadāsyāmbujāt |
śrutvā taṁ pravicintya yuktibhiratō dhyāyanti tāṁ sādaraṁ
bhaktatrāṇaparāyaṇāṁ bhagavatīṁ śrīrājarājēśvarīm || 10 ||

naumi prāṇanirōdhasajjanasamāsaṅgātmavidyāmukhai-
-rācāryānanapaṅkajapragalitaiścētō vijityāśu yām |
ādhārādisarōruhēṣu sukhatō dhyāyanti tāṁ sarvadā
bhaktatrāṇaparāyaṇāṁ bhagavatīṁ śrīrājarājēśvarīm || 11 ||

naumi nyāyamukhēṣu śāstranivahēṣvatyantapāṇḍityadāṁ
vēdāntēṣvapi niścalāmaladhiyaṁ saṁsārabandhāpahām |
dāsyantīṁ dayayā praṇamravitatēḥ kāmārivāmāṅkagāṁ
bhaktatrāṇaparāyaṇāṁ bhagavatīṁ śrīrājarājēśvarīm || 12 ||

naumi tvāṁ śucisūryacandranayanāṁ brahmāmbujākṣāgajē-
-ḍrūpāṇi pratigr̥hya sarvajagatāṁ rakṣāṁ mudā sarvadā |
kurvantīṁ girisārvabhaumatanayāṁ kṣipraṁ praṇamrēṣṭadāṁ
bhaktatrāṇaparāyaṇāṁ bhagavatīṁ śrīrājarājēśvarīm || 13 ||

naumi tvāṁ śaradindusōdaramukhīṁ dēhaprabhānirjita-
-prōdyadvāsaranāthasantatimaghāmbhōrāśikumbhōdbhavam |
pañcaprētamayē sadā sthitimatīṁ divyē mr̥gēndrāsanē
bhaktatrāṇaparāyaṇāṁ bhagavatīṁ śrīrājarājēśvarīm || 14 ||

naumi tvāmanapēkṣakāraṇakr̥pārūpēti kīrtiṁ gatāṁ
naukāṁ saṁsr̥tinīradhēstu sudr̥ḍhāṁ prajñānamātrātmikām |
kālāmbhōdasamānakēśanicayāṁ kālāhitaprēyasīṁ
bhaktatrāṇaparāyaṇāṁ bhagavatīṁ śrīrājarājēśvarīm || 15 ||

naumi tvāṁ gaṇapaḥ śivō harirumētyādyairvacōbhirjanā-
-stattanmūrtiratā vadanti paramaprēmṇā jagatyāṁ tu yām |
tāṁ sarvāśayasaṁsthitāṁ sakaladāṁ kāruṇyavārānnidhiṁ
bhaktatrāṇaparāyaṇāṁ bhagavatīṁ śrīrājarājēśvarīm || 16 ||

iti śr̥ṅgēri śrījagadguru śrīsaccidānandaśivābhinavanr̥siṁha-
bhāratīsvāmibhiḥ viracitā śrī rājarājēśvarī ṣōḍaśī |


See more śrī lalitā stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed