Sri Rajarajeswari Mantra Matruka Stava – śrī rājarājēśvarī mantramātr̥kā stavaḥ


kalyāṇāyuta pūrṇacandravadanāṁ prāṇēśvarānandinīṁ
pūrṇāṁ pūrṇatarāṁ parēśamahiṣīṁ pūrṇāmr̥tāsvādinīm |
sampūrṇāṁ paramōttamāmr̥takalāṁ vidyāvatīṁ bhāratīṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 1 ||

ēkārādi samastavarṇa vividhākāraika cidrūpiṇīṁ
caitanyātmaka cakrarājanilayāṁ candrāntasañcāriṇīm |
bhāvābhāvavibhāvinīṁ bhavaparāṁ sadbhakticintāmaṇiṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 2 ||

īhādhikparayōgibr̥ndavinutāṁ svānandabhūtāṁ parāṁ
paśyantīṁ tanumadhyamāṁ vilasinīṁ śrīvaikharī rūpiṇīm |
ātmānātmavicāriṇīṁ vivaragāṁ vidyāṁ tribījātmikāṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 3 ||

lakṣyālakṣyanirīkṣaṇāṁ nirūpamāṁ rudrākṣamālādharāṁ
tryakṣārdhākr̥ti dakṣavaṁśakalikāṁ dīrghākṣidīrghasvarām |
bhadrāṁ bhadravarapradāṁ bhagavatīṁ bhadrēśvarīṁ mudriṇīṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 4 ||

hrīṁ-bījāgata nādabindubharitāmōṅkāra nādātmikāṁ
brahmānanda ghanōdarīṁ guṇavatīṁ jñānēśvarīṁ jñānadām |
icchājñākr̥tinīṁ mahīṁ gatavatīṁ gandharvasaṁsēvitāṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 5 ||

harṣōnmatta suvarṇapātrabharitāṁ pīnōnnatāṁ ghūrṇitāṁ
huṅkārapriyaśabdajālaniratāṁ sārasvatōllāsinīm |
sārāsāravicāra cārucaturāṁ varṇāśramākāriṇīṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 6 ||

sarvēśāṅgavihāriṇīṁ sakaruṇāṁ sannādinīṁ nādinīṁ
samyōgapriyarūpiṇīṁ priyavatīṁ prītāṁ pratāpōnnatām |
sarvāntargatiśālinīṁ śivatanūsandīpinīṁ dīpinīṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 7 ||

karmākarmavivarjitāṁ kulavatīṁ karmapradāṁ kaulinīṁ
kāruṇyāmbudhi sarvakāmaniratāṁ sindhupriyōllāsinīm |
pañcabrahma sanātanāsanagatāṁ gēyāṁ suyōgānvitāṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 8 ||

hastyutkumbhanibha stanadvitayataḥ pīnōnnatādānatāṁ
hārādyābharaṇāṁ surēndravinutāṁ śr̥ṅgārapīṭhālayām |
yōnyākāraka yōnimudritakarāṁ nityāṁ navārṇātmikāṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 9 ||

lakṣmīlakṣaṇapūrṇa bhaktavaradāṁ līlāvinōdasthitāṁ
lākṣārañjita pādapadmayugalāṁ brahmēndrasaṁsēvitām |
lōkālōkita lōkakāmajananīṁ lōkāśrayāṅkasthitāṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 10 ||

hrīṁ-kārāśrita śaṅkarapriyatanuṁ śrīyōgapīṭhēśvarīṁ
māṅgalyāyuta paṅkajābhanayanāṁ māṅgalyasiddhipradām |
kāruṇyēna viśēṣitāṅga sumahālāvaṇya saṁśōbhitāṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 11 ||

sarvajñānakalāvatīṁ sakaruṇāṁ sarvēśvarīṁ sarvagāṁ
satyāṁ sarvamayīṁ sahasradalajāṁ sattvārṇavōpasthitām |
saṅgāsaṅgavivarjitāṁ sukhakarīṁ bālārkakōṭiprabhāṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 12 ||

kādikṣānta suvarṇabindu sutanuṁ sarvāṅgasaṁśōbhitāṁ
nānāvarṇa vicitracitracaritāṁ cāturyacintāmaṇīm |
citrānandavidhāyinīṁ sucapalāṁ kūṭatrayākāriṇīṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 13 ||

lakṣmīśāna vidhīndra candramakuṭādyaṣṭāṅga pīṭhāśritāṁ
sūryēndvagnimayaikapīṭhanilayāṁ tristhāṁ trikōṇēśvarīm |
gōptrīṁ garvanigarvitāṁ gaganagāṁ gaṅgāgaṇēśapriyāṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 14 ||

hrīṁ-kūṭatrayarūpiṇīṁ samayinīṁ saṁsāriṇīṁ haṁsinīṁ
vāmācāraparāyaṇīṁ sukulajāṁ bījāvatīṁ mudriṇīm |
kāmākṣīṁ karuṇārdracittasahitāṁ śrīṁ śrītrimūrtyambikāṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 15 ||

yā vidyā śivakēśavādijananī yā vai jaganmōhinī
yā brahmādipipīlikānta jagadānandaikasandāyinī |
yā pañcapraṇavadvirēphanalinī yā citkalāmālinī
sā pāyātparadēvatā bhagavatī śrīrājarājēśvarī || 16 ||

iti śrī rājarājēśvarī mantramātr̥kā stavaḥ |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed