Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kalyāṇāyuta pūrṇacandravadanāṁ prāṇēśvarānandinīṁ
pūrṇāṁ pūrṇatarāṁ parēśamahiṣīṁ pūrṇāmr̥tāsvādinīm |
sampūrṇāṁ paramōttamāmr̥takalāṁ vidyāvatīṁ bhāratīṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 1 ||
ēkārādi samastavarṇa vividhākāraika cidrūpiṇīṁ
caitanyātmaka cakrarājanilayāṁ candrāntasañcāriṇīm |
bhāvābhāvavibhāvinīṁ bhavaparāṁ sadbhakticintāmaṇiṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 2 ||
īhādhikparayōgibr̥ndavinutāṁ svānandabhūtāṁ parāṁ
paśyantīṁ tanumadhyamāṁ vilasinīṁ śrīvaikharī rūpiṇīm |
ātmānātmavicāriṇīṁ vivaragāṁ vidyāṁ tribījātmikāṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 3 ||
lakṣyālakṣyanirīkṣaṇāṁ nirūpamāṁ rudrākṣamālādharāṁ
tryakṣārdhākr̥ti dakṣavaṁśakalikāṁ dīrghākṣidīrghasvarām |
bhadrāṁ bhadravarapradāṁ bhagavatīṁ bhadrēśvarīṁ mudriṇīṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 4 ||
hrīṁ-bījāgata nādabindubharitāmōṅkāra nādātmikāṁ
brahmānanda ghanōdarīṁ guṇavatīṁ jñānēśvarīṁ jñānadām |
icchājñākr̥tinīṁ mahīṁ gatavatīṁ gandharvasaṁsēvitāṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 5 ||
harṣōnmatta suvarṇapātrabharitāṁ pīnōnnatāṁ ghūrṇitāṁ
huṅkārapriyaśabdajālaniratāṁ sārasvatōllāsinīm |
sārāsāravicāra cārucaturāṁ varṇāśramākāriṇīṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 6 ||
sarvēśāṅgavihāriṇīṁ sakaruṇāṁ sannādinīṁ nādinīṁ
samyōgapriyarūpiṇīṁ priyavatīṁ prītāṁ pratāpōnnatām |
sarvāntargatiśālinīṁ śivatanūsandīpinīṁ dīpinīṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 7 ||
karmākarmavivarjitāṁ kulavatīṁ karmapradāṁ kaulinīṁ
kāruṇyāmbudhi sarvakāmaniratāṁ sindhupriyōllāsinīm |
pañcabrahma sanātanāsanagatāṁ gēyāṁ suyōgānvitāṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 8 ||
hastyutkumbhanibha stanadvitayataḥ pīnōnnatādānatāṁ
hārādyābharaṇāṁ surēndravinutāṁ śr̥ṅgārapīṭhālayām |
yōnyākāraka yōnimudritakarāṁ nityāṁ navārṇātmikāṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 9 ||
lakṣmīlakṣaṇapūrṇa bhaktavaradāṁ līlāvinōdasthitāṁ
lākṣārañjita pādapadmayugalāṁ brahmēndrasaṁsēvitām |
lōkālōkita lōkakāmajananīṁ lōkāśrayāṅkasthitāṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 10 ||
hrīṁ-kārāśrita śaṅkarapriyatanuṁ śrīyōgapīṭhēśvarīṁ
māṅgalyāyuta paṅkajābhanayanāṁ māṅgalyasiddhipradām |
kāruṇyēna viśēṣitāṅga sumahālāvaṇya saṁśōbhitāṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 11 ||
sarvajñānakalāvatīṁ sakaruṇāṁ sarvēśvarīṁ sarvagāṁ
satyāṁ sarvamayīṁ sahasradalajāṁ sattvārṇavōpasthitām |
saṅgāsaṅgavivarjitāṁ sukhakarīṁ bālārkakōṭiprabhāṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 12 ||
kādikṣānta suvarṇabindu sutanuṁ sarvāṅgasaṁśōbhitāṁ
nānāvarṇa vicitracitracaritāṁ cāturyacintāmaṇīm |
citrānandavidhāyinīṁ sucapalāṁ kūṭatrayākāriṇīṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 13 ||
lakṣmīśāna vidhīndra candramakuṭādyaṣṭāṅga pīṭhāśritāṁ
sūryēndvagnimayaikapīṭhanilayāṁ tristhāṁ trikōṇēśvarīm |
gōptrīṁ garvanigarvitāṁ gaganagāṁ gaṅgāgaṇēśapriyāṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 14 ||
hrīṁ-kūṭatrayarūpiṇīṁ samayinīṁ saṁsāriṇīṁ haṁsinīṁ
vāmācāraparāyaṇīṁ sukulajāṁ bījāvatīṁ mudriṇīm |
kāmākṣīṁ karuṇārdracittasahitāṁ śrīṁ śrītrimūrtyambikāṁ
śrīcakrapriya bindutarpaṇaparāṁ śrīrājarājēśvarīm || 15 ||
yā vidyā śivakēśavādijananī yā vai jaganmōhinī
yā brahmādipipīlikānta jagadānandaikasandāyinī |
yā pañcapraṇavadvirēphanalinī yā citkalāmālinī
sā pāyātparadēvatā bhagavatī śrīrājarājēśvarī || 16 ||
iti śrī rājarājēśvarī mantramātr̥kā stavaḥ |
See more śrī lalitā stotras for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.