Sri Rajarajeswari Mantra Matruka Stava – श्री राजराजेश्वरी मन्त्रमातृका स्तवः


कल्याणायुत पूर्णचन्द्रवदनां प्राणेश्वरानन्दिनीं
पूर्णां पूर्णतरां परेशमहिषीं पूर्णामृतास्वादिनीम् ।
सम्पूर्णां परमोत्तमामृतकलां विद्यावतीं भारतीं
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १ ॥

एकारादि समस्तवर्ण विविधाकारैक चिद्रूपिणीं
चैतन्यात्मक चक्रराजनिलयां चन्द्रान्तसञ्चारिणीम् ।
भावाभावविभाविनीं भवपरां सद्भक्तिचिन्तामणिं
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ २ ॥

ईहाधिक्परयोगिबृन्दविनुतां स्वानन्दभूतां परां
पश्यन्तीं तनुमध्यमां विलसिनीं श्रीवैखरी रूपिणीम् ।
आत्मानात्मविचारिणीं विवरगां विद्यां त्रिबीजात्मिकां
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ३ ॥

लक्ष्यालक्ष्यनिरीक्षणां निरूपमां रुद्राक्षमालाधरां
त्र्यक्षार्धाकृति दक्षवंशकलिकां दीर्घाक्षिदीर्घस्वराम् ।
भद्रां भद्रवरप्रदां भगवतीं भद्रेश्वरीं मुद्रिणीं
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ४ ॥

ह्रीं‍बीजागत नादबिन्दुभरितामोङ्कार नादात्मिकां
ब्रह्मानन्द घनोदरीं गुणवतीं ज्ञानेश्वरीं ज्ञानदाम् ।
इच्छाज्ञाकृतिनीं महीं गतवतीं गन्धर्वसंसेवितां
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ५ ॥

हर्षोन्मत्त सुवर्णपात्रभरितां पीनोन्नतां घूर्णितां
हुङ्कारप्रियशब्दजालनिरतां सारस्वतोल्लासिनीम् ।
सारासारविचार चारुचतुरां वर्णाश्रमाकारिणीं
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ६ ॥

सर्वेशाङ्गविहारिणीं सकरुणां सन्नादिनीं नादिनीं
सम्योगप्रियरूपिणीं प्रियवतीं प्रीतां प्रतापोन्नताम् ।
सर्वान्तर्गतिशालिनीं शिवतनूसन्दीपिनीं दीपिनीं
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ७ ॥

कर्माकर्मविवर्जितां कुलवतीं कर्मप्रदां कौलिनीं
कारुण्याम्बुधि सर्वकामनिरतां सिन्धुप्रियोल्लासिनीम् ।
पञ्चब्रह्म सनातनासनगतां गेयां सुयोगान्वितां
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ८ ॥

हस्त्युत्कुम्भनिभ स्तनद्वितयतः पीनोन्नतादानतां
हाराद्याभरणां सुरेन्द्रविनुतां शृङ्गारपीठालयाम् ।
योन्याकारक योनिमुद्रितकरां नित्यां नवार्णात्मिकां
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ९ ॥

लक्ष्मीलक्षणपूर्ण भक्तवरदां लीलाविनोदस्थितां
लाक्षारञ्जित पादपद्मयुगलां ब्रह्मेन्द्रसंसेविताम् ।
लोकालोकित लोककामजननीं लोकाश्रयाङ्कस्थितां
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १० ॥

ह्रीं‍काराश्रित शङ्करप्रियतनुं श्रीयोगपीठेश्वरीं
माङ्गल्यायुत पङ्कजाभनयनां माङ्गल्यसिद्धिप्रदाम् ।
कारुण्येन विशेषिताङ्ग सुमहालावण्य संशोभितां
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ ११ ॥

सर्वज्ञानकलावतीं सकरुणां सर्वेश्वरीं सर्वगां
सत्यां सर्वमयीं सहस्रदलजां सत्त्वार्णवोपस्थिताम् ।
सङ्गासङ्गविवर्जितां सुखकरीं बालार्ककोटिप्रभां
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १२ ॥

कादिक्षान्त सुवर्णबिन्दु सुतनुं सर्वाङ्गसंशोभितां
नानावर्ण विचित्रचित्रचरितां चातुर्यचिन्तामणीम् ।
चित्रानन्दविधायिनीं सुचपलां कूटत्रयाकारिणीं
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १३ ॥

लक्ष्मीशान विधीन्द्र चन्द्रमकुटाद्यष्टाङ्ग पीठाश्रितां
सूर्येन्द्वग्निमयैकपीठनिलयां त्रिस्थां त्रिकोणेश्वरीम् ।
गोप्त्रीं गर्वनिगर्वितां गगनगां गङ्गागणेशप्रियां
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १४ ॥

ह्रीं‍कूटत्रयरूपिणीं समयिनीं संसारिणीं हंसिनीं
वामाचारपरायणीं सुकुलजां बीजावतीं मुद्रिणीम् ।
कामाक्षीं करुणार्द्रचित्तसहितां श्रीं श्रीत्रिमूर्त्यम्बिकां
श्रीचक्रप्रिय बिन्दुतर्पणपरां श्रीराजराजेश्वरीम् ॥ १५ ॥

या विद्या शिवकेशवादिजननी या वै जगन्मोहिनी
या ब्रह्मादिपिपीलिकान्त जगदानन्दैकसन्दायिनी ।
या पञ्चप्रणवद्विरेफनलिनी या चित्कलामालिनी
सा पायात्परदेवता भगवती श्रीराजराजेश्वरी ॥ १६ ॥

इति श्री राजराजेश्वरी मन्त्रमातृका स्तवः ।


इतर श्री ललिता स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed