Tithi Nitya Devi Dhyana Shloka – nityā dēvyaḥ dhyāna ślōkāḥ


kāmēśvarī –
dēvīṁ dhyāyējjagaddhātrīṁ japākusumasannibhāṁ
bālabhānupratīkāśāṁ śātakumbhasamaprabhām |
raktavastraparīdhānāṁ sampadvidyāvaśaṅkarīṁ
namāmi varadāṁ dēvīṁ kāmēśīmabhayapradām || 1 ||

bhagamālinī –
bhagarūpāṁ bhagamayāṁ dukūlavasanāṁ śivāṁ
sarvālaṅkārasamyuktāṁ sarvalōkavaśaṅkarīm |
bhagōdarīṁ mahādēvīṁ raktōtpalasamaprabhāṁ
kāmēśvarāṅkanilayāṁ vandē śrībhagamālinīm || 2 ||

nityaklinnā –
padmarāgamaṇiprakhyāṁ hēmatāṭaṅkabhūṣitāṁ
raktavastradharāṁ dēvīṁ raktamālyānulēpanām |
añjanāñcitanētrāntāṁ padmapatranibhēkṣaṇāṁ
nityaklinnāṁ namasyāmi caturbhujavirājitām || 3 ||

bhēruṇḍā –
śuddhasphaṭikasaṅkāśāṁ padmapatrasamaprabhāṁ
madhyāhnādityasaṅkāśāṁ śubhravastrasamanvitām |
śvētacandanaliptāṅgīṁ śubhramālyavibhūṣitāṁ
bibhratīṁ cinmayīṁ mudrāmakṣamālāṁ ca pustakam |
sahasrapatrakamalē samāsīnāṁ śucismitāṁ
sarvavidyāpradāṁ dēvīṁ bhēruṇḍāṁ praṇamāmyaham || 4 ||

vahnivāsini –
vahnikōṭipratīkāśāṁ sūryakōṭisamaprabhāṁ
agnijvālāsamākīrṇāṁ sarvarōgōpahāriṇīm |
kālamr̥tyupraśamanīmapamr̥tyunivāriṇīṁ
paramāyuṣyadāṁ vandē nityāṁ śrīvahnivāsinīm || 5 ||

mahāvajrēśvari –
taptakāñcanasaṅkāśāṁ kanakābharaṇānvitaṁ
hēmatāṭaṅkasamyuktāṁ kastūrītilakānvitām |
hēmacintākasamyuktāṁ pūrṇacandramukhāmbujāṁ
pītāmbarasamōpētāṁ puṣpamālyavibhūṣitām |
muktāhārasamōpētāṁ mukuṭēna virājitāṁ
mahāvajrēśvarīṁ vandē sarvaiśvaryaphalapradām || 6 ||

śivadūtī –
bālasūryapratīkāśāṁ bandhūkaprasavāruṇāṁ
vidhiviṣṇuśivastutyāṁ dēvagandharvasēvitām |
raktāravindasaṅkāśāṁ sarvābharaṇabhūṣitāṁ
śivadūtīṁ namasyāmi ratnasiṁhāsanasthitām || 7 ||

tvaritā –
raktāravindasaṅkāśāmudyatsūryasamaprabhāṁ
dadhatīmaṅkuśaṁ pāśaṁ bāṇaṁ cāpaṁ manōharam |
caturbhujāṁ mahādēvīmapsarōgaṇasaṅkulāṁ
namāmi tvaritāṁ nityāṁ bhaktānāmabhayapradam || 8 ||

kulasundarī –
aruṇakiraṇajālairañjitāśāvakāśā
vidhr̥tajapavaṭīkā pustakābhītihastā |
itarakaravarāḍhyā phullakahlārasaṁsthā
nivasatu hr̥di bālā nityakalyāṇaśīlā || 9 ||

nityā –
udyatpradyōtananibhāṁ japākusumasannibhāṁ
haricandanaliptāṅgīṁ raktamālyavibhūṣitām |
ratnābharaṇabhūṣāṅgīṁ raktavastrasuśōbhitāṁ
jagadambāṁ namasyāmi nityāṁ śrīparamēśvarīm || 10 ||

nīlapatākā –
pañcavaktrāṁ trinayanāmaruṇāṁśukadhāriṇīṁ
daśahastāṁ lasanmuktāprāyābharaṇamaṇḍitām |
nīlamēghasamaprakhyāṁ dhūmrārcisadr̥śaprabhāṁ
nīlapuṣpasrajōpētāṁ dhyāyēnnīlapatākinīm || 11 ||

vijayā –
udyadarkasamaprabhāṁ dāḍimīpuṣpasannibhāṁ
ratnakaṅkaṇakēyūrakirīṭāṅgadasamyutām |
dēvagandharvayōgīśamunisiddhaniṣēvitāṁ
namāmi vijayāṁ nityāṁ siṁhōparikr̥tāsanām || 12 ||

sarvamaṅgalā –
raktōtpalasamaprakhyāṁ padmapatranibhēkṣaṇāṁ
ikṣukārmukapuṣpaughapāśāṅkuśasamanvitām |
suprasannāṁ śaśimukhīṁ nānāratnavibhūṣitāṁ
śubhrapadmāsanasthāṁ tāṁ bhajāmi sarvamaṅgalām || 13 ||

jvālāmālinī –
agnijvālā samābhākṣīṁ nīlavaktrāṁ caturbhujāṁ
nīlanīradasaṅkāśāṁ nīlakēśīṁ tanūdarīm |
khaḍgaṁ triśūlaṁ bibhrāṇāṁ varāṁsābhayamēva ca
siṁhapr̥ṣṭhasamārūḍhāṁ dhyāyējjvālādyamālinīm || 14 ||

citrā –
śuddhasphaṭikasaṅkāśāṁ palāśakusumaprabhāṁ
nīlamēghapratīkāśāṁ caturhastāṁ trilōcanām |
sarvālaṅkārasamyuktāṁ puṣpabāṇēkṣucāpinīṁ
pāśāṅkuśasamōpētāṁ dhyāyēccitrāṁ mahēśvarīm || 15 ||

lalitā –
āraktābhāṁ trinētrāmaruṇimavasanāṁ ratnatāṭaṅkaramyāṁ
hastāmbhōjaiḥ sapāśāṅkuśamadanadhanuḥ sāyakairvisphurantīm |
āpīnōttuṅgavakṣōruhakalaśaluṭhattārahārōjjvalāṅgīṁ
dhyāyēdambhōruhasthāmaruṇimavasanāmīśvarīmīśvarāṇām || 16 ||


See more śrī lalitā stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed