Sri Rajarajeshwari Churnika – śrī rājarājēśvarī cūrṇikā


śrīmatkamalāpura kanakadharādhara vara nirupama parama pāvana manōhara prāntē, sarasijabhavōpama viśvambharāmaravarganirgalatsasambhrama puṅkhānupuṅkha nirantara paṭhyamāna nikhila nigamāgama śāstra purāṇētihāsa kathā nirmala nināda samākrāntē |

tatra pravardhita mandāra mālūra karṇikāra sindhuvāra kharjūra kōvidāra jambīra jambū nimba kadambōdumbara sāla rasāla tamāla takkōla hintāla nālikēra kadalī kramuka mātuluṅga nāraṅga lavaṅga badarī campakāśōka madhūka punnāgāgaru candananāga karuvaka maruvaka ēlā drākṣā mallikā mālatī mādhavī latā śōbhāyamāna puṣpita phalita lalita vividha vana taruvāṭikā madhyapradēśē |

śukapika śārikā nikara cakōra mayūra cakravāka balāka bharadvāja piṅgala ṭiṭ-ṭibha garuḍa vihaṅga kulāyana kōlāhalārava paripūritāśē, tatra sudhārasōpama pānīya paripūrṇa kāsāra taṭāka sphuṭākalitāravinda (puṇḍarīka) kumudēndīvara ṣaṇḍasañcaranmarāla cakravāka kāraṇḍava pramukha jalajāṇḍajamaṇḍalī śōbhāyamānē, nandanavana kr̥ta bahumānē |

cārucāmīkara ratna gōpura prākāra valayitē, sulalitē, susnigdha virājita vajrastambha sahasra padmarāgōphalabharagajāta nūtana nirmita prathamamaṇḍapa dvitīyamaṇḍapāntarālamaṇḍapa mūlamahāmaṇḍapasthānē, śilpiśāstrapradhānē |

khacita vajra vaiḍūrya māṇikya gōmēdaka padmarāga marakata nīla muktā pravālākhya navaratna tējō virājita bindu trikōṇa ṣaṭkōṇa vasukōṇa daśārayugma manvantarāṣṭadala ṣōḍaśadala caturdvārayuta bhūpuratraya śrīcakrasvarūpa bhadrasiṁhāsanāsīnē, sakaladēvatāpradhānē |

caraṇāṅguli nakhamukharucinicaya parābhūta tārakē, śrīmanmāṇikya mañjīra rañjita śrīpadāmbujadvayē, advayē, mīnakētanamaṇi tūṇīra vilāsa vijayi jaṅghāyugalē, kanakarambhā stambha jr̥mbhitōrudvayē, kandarpa svarṇa syandana paṭutara śakaṭa sannibha nitamba bimbē, kucabhāra namra dr̥ṣṭāvalagna vibhūṣita kamanīya kāñcī kalāpē |

dinakarōdayāvasara ardhavikasitāravinda kuḍmalatulya nābhipradēśē, rōmarājīvirājitavalitrayī bhāsurakarabhōdarē, jambhāsuraripu kumbhikumbhasamujjr̥mbhita śātakumbhakumbhāyamāna sambhāvita payōdharadvayē, advayē, gōpluta kuca kalaśa kakṣadvayāruṇāruṇita sūryapuṭābhidhāna paridhāna nirmita muktāmaṇiprōta kañcuka virājamānē, kōmalatara kalpavallī samāna pāśāṅkuśa varābhaya mudrāmudrita kaṅkaṇa jhaṇajhaṇatkāra virājita caturbhujē |

trailōkya jaitrayātrāgamana samanantara saṅgata suravara kanakagirīśvara karabaddha maṅgalasūtra trirēkhā śōbhita kandharē, nava pravāla pallava pakvabimba phalādharē, nirantara karpūra tāmbūla carvaṇāruṇita radana paṅktidvayē, campaka prasūna tila puṣpa samāna nāsāpuṭāgrōdañcita mauktikābharaṇē, karṇāvataṁsīkr̥tēndīvara virājita kapōlabhāgē, aravindadala sadr̥śa dīrghalōcanē |

kusumaśara kōdaṇḍa lēkhālaṅkārakāri manōhāri bhrūlatāyugalē, bāla prabhākara śaśikara padmarāga maṇinikarākāra surucira rucimaṇḍala karṇakuṇḍala maṇḍita gaṇḍabhāgē, sulalitāṣṭamī candra lāvaṇya lalāṭa phalakē, kastūrikā tilakē, harinīlamaṇi dvirēphāvali prakāśa kēśapāśē, kanakāṅgada hāra kēyūra nānāvidhāyudha bhūṣāviśēṣādyayuta sthirībhūta saudāminī tulita lalita nūtana tanūlatē |

kāśyapātri bharadvāja vyāsa parāśara mārkaṇḍēya viśvāmitra kaṇva kapila gautama garga pulastyāgastyādi sakalamuni manōdhyēya brahmatējōmayē, cinmayē |

sēvārthāgatāṅga vaṅga kaliṅga kāmbhōja kāśmīra kāmarūpa sauvīra saurāṣṭra mahārāṣṭra māgadha virāṭa gūrjara mālava niṣadha cōla cēra pāṇḍya pāñcāla gauḍa brahmala draviḍa drāviḍa ghōṭalāṭa varāṭa marāṭa karṇāṭakāndhra bhōja kuru gāndhāra vidēha vidarbha vijr̥mbha bāhlīka barbara kērala kēkaya kōsala śūrasēna cyavana ṭaṅkaṇa kōṅkaṇa matsya mādhva saindhava balhūka bhūcakrayuga gāndhāra kāśī bhadrāśī aindragirī nāgapurī ghaṇṭānagarī uttaragiryākhya ṣaṭpañcāśaddēśādhīśādi gandharva hēṣārava sindhu sindhūra hītkāravarathāṅga krēṅkāra bhērī jhaṅkāra maddala dhvani huṅkārayukta caturaṅga samēta jita rāja surarājādhirāja puṅkhānupuṅkha gamanāgamana viśīrṇābharaṇādyayuta samutpanna parāga pāṭalī vālukāyamāna prathama maṇḍapa sannidhānē |

tattat pūjākāla kriyamāṇa pādyārghyācamanīya snāna vastrābharaṇa gandha puṣpākṣata dhūpa dīpa naivēdya tāmbūla mantrapuṣpa svarṇapuṣpa pradakṣiṇa namaskāra stōtrapārāyaṇa santōṣita svānta santata varapradānaśīlē, suśīlē |

rambhōrvaśī mēnakā tilōttamā hariṇī ghr̥tācī mañjughōṣālambusādyayutāpsarastrī dhimindhimita citrōpacitra nartanōllāsāvalōkana priyē, kr̥ttivāsaḥ priyē |

bhaṇḍāsura prēṣitākhaṇḍa baladōrdaṇḍa rakṣōmaṇḍalī khaṇḍanē nijakara pallavāṅgulīyakādi matsya kūrma varāha nārasiṁha vāmana paraśurāma śrīrāma balarāma śrīkr̥ṣṇa kalkyākhya nārāyaṇa daśāvatāra hētubhūtē, himavatkulācalarājakanyē, sarvalōkamānyē |

kōṭi kandarpa lāvaṇya tāruṇya kanakagirīśvara tyāgarāja vāmapārśvadvayē, tribhuvanēśvarī, sarvapradāyinī |

śrīvidyādhīśa racita cūrṇikā śravaṇa paṭhanānandināṁ samprāptitāyurārōgya saundarya vidyā buddhi putra pautra kalatraiśvaryādi sakalasaukhyapradē, tribhuvanēśvarī, śrīmatkamalāmbikē parāśaktē mātaḥ, namastē namastē namastē, pāhi māṁ pāhi māṁ pāhi māṁ, dēvi tubhyaṁ namō dēvi tubhyaṁ namaḥ ||

muktāvidrumahēmakuṇḍaladharā siṁhādhirūḍhā śivā |
raktāmbhōjasamānakāntivadanā śrīmatkirīṭānvitā ||

muktāhēmavicitrahārakaṭakaiḥ pītāmbarā śaṅkarī |
bhaktābhīṣṭavarapradānacaturā māṁ pātu hēmāmbikā ||

iti śrīvidyādhīśa viracita śrī rājarājēśvarī cūrṇikā |


See more śrī lalitā stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed