Sapta Matrika Stotram – saptamātr̥kā stōtram


prārthanā |
brahmāṇī kamalēndusaumyavadanā māhēśvarī līlayā
kaumārī ripudarpanāśanakarī cakrāyudhā vaiṣṇavī |
vārāhī ghanaghōraghargharamukhī caindrī ca vajrāyudhā
cāmuṇḍā gaṇanātharudrasahitā rakṣantu nō mātaraḥ ||

brāhmī –
haṁsārūḍhā prakartavyā sākṣasūtrakamaṇḍaluḥ |
sruvaṁ ca pustakaṁ dhattē ūrdhvahastadvayē śubhā || 1 ||
brāhmyai namaḥ |

māhēśvarī –
māhēśvarī prakartavyā vr̥ṣabhāsanasaṁsthitā |
kapālaśūlakhaṭvāṅgavaradā ca caturbhujā || 2 ||
māhēśvaryai namaḥ |

kaumārī –
kumārarūpā kaumārī mayūravaravāhanā |
raktavastradharā tadvacchūlaśaktigadādharā || 3 ||
kaumāryai namaḥ |

vaiṣṇavī –
vaiṣṇavī viṣṇusadr̥śī garuḍōpari saṁsthitā |
caturbāhuśca varadā śaṅkhacakragadādharā || 4 ||
vaiṣṇavyai namaḥ |

vārāhī –
vārāhīṁ tu pravakṣyāmi mahiṣōpari saṁsthitām |
varāhasadr̥śī ghaṇṭānādā cāmaradhāriṇī || 5 ||
gadācakradharā tadvaddānavēndravighātinī |
lōkānāṁ ca hitārthāya sarvavyādhivināśinī || 6 ||
vārāhyai namaḥ |

indrāṇī –
indrāṇī tvindrasadr̥śī vajraśūlagadādharā |
gajāsanagatā dēvī lōcanairbahubhirvr̥tā || 7 ||
indrāṇyai namaḥ |

cāmuṇḍā –
daṁṣṭrālā kṣīṇadēhā ca gartākṣā bhīmarūpiṇī |
digbāhuḥ kṣāmakukṣiśca musalaṁ cakramārgaṇau || 8 ||
aṅkuśaṁ bibhratī khaḍgaṁ dakṣiṇēṣvatha vāmataḥ |
khēṭaṁ pāśaṁ dhanurdaṇḍaṁ kuṭhāraṁ cēti bibhratī || 9 ||
cāmuṇḍā prētagā raktā vikr̥tāsyāhibhūṣaṇā |
dvibhujā vā prakartavyā kr̥ttikākāryaranvitā || 10 ||
cāmuṇḍāyai namaḥ |

iti saptamātr̥kā stōtram |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed