Sri Lalitha Kavacham – śrī lalitā kavacam


sanatkumāra uvāca |
atha tē kavacaṁ dēvyā vakṣyē navaratātmakam |
yēna dēvāsuranarajayī syātsādhakaḥ sadā || 1 ||

sarvataḥ sarvadātmānaṁ lalitā pātu sarvagā |
kāmēśī purataḥ pātu bhagamālī tvanantaram || 2 ||

diśaṁ pātu tathā dakṣapārśvaṁ mē pātu sarvadā |
nityaklinnātha bhēruṇḍā diśaṁ mē pātu kauṇapīm || 3 ||

tathaiva paścimaṁ bhāgaṁ rakṣatādvahnivāsinī |
mahāvajrēśvarī nityā vāyavyē māṁ sadāvatu || 4 ||

vāmapārśvaṁ sadā pātu itīmēlaritā tataḥ |
māhēśvarī diśaṁ pātu tvaritaṁ siddhidāyinī || 5 ||

pātu māmūrdhvataḥ śaśvaddēvatā kulasundarī |
adhō nīlapatākākhyā vijayā sarvataśca mām || 6 ||

karōtu mē maṅgalāni sarvadā sarvamaṅgalā |
dēhēndriyamanaḥprāṇāñjvālāmālinivigrahā || 7 ||

pālayatvaniśaṁ cittā cittaṁ mē sarvadāvatu |
kāmātkrōdhāttathā lōbhānmōhānmānānmadādapi || 8 ||

pāpānmāṁ sarvataḥ śōkātsaṅkṣayātsarvataḥ sadā |
asatyātkrūracintātō hiṁsātaścauratastathā |
staimityācca sadā pātu prērayantyaḥ śubhaṁ prati || 9 ||

nityāḥ ṣōḍaśa māṁ pātu gajārūḍhāḥ svaśaktibhiḥ |
tathā hayasamārūḍhāḥ pātu māṁ sarvataḥ sadā || 10 ||

siṁhārūḍhāstathā pātu pātu r̥kṣagatā api |
rathārūḍhāśca māṁ pātu sarvataḥ sarvadā raṇē || 11 ||

tārkṣyārūḍhāśca māṁ pātu tathā vyōmagatāśca tāḥ |
bhūtagāḥ sarvagāḥ pātu pātu dēvyaśca sarvadā || 12 ||

bhūtaprētapiśācāśca parakr̥tyādikān gadān |
drāvayantu svaśaktīnāṁ bhūṣaṇairāyudhairmama || 13 ||

gajāśvadvīpipañcāsyatārkṣyārūḍhākhilāyudhāḥ |
asaṅkhyāḥ śaktayō dēvyaḥ pātu māṁ sarvataḥ sadā || 14 ||

sāyaṁ prātarjapannityākavacaṁ sarvarakṣakam |
kadācinnāśubhaṁ paśyētsarvadānandamāsthitaḥ || 15 ||

ityētatkavacaṁ prōktaṁ lalitāyāḥ śubhāvaham |
yasya sandhāraṇānmartyō nirbhayō vijayī sukhī || 16 ||

iti śrībr̥hannāradīyapurāṇē pūrvabhāgē tr̥tīyapādē
br̥hadupākhyānē ēkōnanavatitamō:’dhyāyē śrī lalitā kavacam |


See more śrī lalitā stōtrāṇi for chanting. See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed