Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kalayatu kalyāṇatatiṁ
kamalāsakhapadmayōnimukhavandyaḥ |
karimukhaṣaṇmukhayuktaḥ
kāmēśastripurasundarīnāthaḥ || 1 ||
ēkaivāhaṁ jagatī-
-tyāyōdhanamadhya abravīdyādau |
śumbhaṁ prati sā pāyā-
-dādyā śaktiḥ kr̥pāpayōrāśiḥ || 2 ||
īṣaditi manyatē ya-
-tpadabhaktaḥ śambhuviṣṇumukhapadavīḥ |
sā mē niścalaviratiṁ
dadyādviṣayēṣu viṣa ivātyantam || 3 ||
labhatē parātmavidyāṁ
sudr̥ḍhāmēvāśu yatpadāsaktaḥ |
tāṁ naumi bōdharūpā-
-mādyāṁ vidyāṁ śivājamukhasēvyām || 4 ||
hrīmānbhavētsurēśa-
-stadgururapi yatpadābjabhaktasya |
lakṣmīṁ giraṁ ca dr̥ṣṭvā
sā māmavyāttayōḥ pradānēna || 5 ||
hasati vidhuṁ hāsēna
pravālamapi pañcaśākhamārdavataḥ |
adharēṇa bimbamavyā-
-tsā mā sōmārdhamūrdhapuṇyatatiḥ || 6 ||
sakalāmnāyaśirōbhi-
-stātparyēṇaiva gīyatē rūpam |
yasyāḥ sāvatu satataṁ
gaṅgādharapūrvapuṇyaparipāṭhī || 7 ||
kalimalanivāraṇavrata-
-kr̥tadīkṣaḥ kālasarvagarvaharaḥ |
karaṇavaśīkaraṇapaṭu-
-prābhavadaḥ pātu pārvatīnāthaḥ || 8 ||
haratu tamō hārdaṁ mē
hālāhalarājamānagaladēśaḥ |
haṁsamanupratipādyaḥ
parahaṁsārādhyapādapāthōjaḥ || 9 ||
lalanāḥ surēśvarāṇāṁ
yatpādapāthōjamarcayanti mudā |
sā mē manasi vihāraṁ
racayatu rākēndugarvaharavadanā || 10 ||
hrīmantaḥ kalayati yō
mūlaṁ mūlaṁ samastalakṣmīnām |
taṁ cakravartinō:’pi
praṇamanti ca yānti tasya bhr̥tyatvam ||
sadanaṁ prabhavati vācāṁ
yanmūrtidhyānatō hi mūkō:’pi |
sarasāṁ sālaṅkārāṁ
sā mē vācaṁ dadātu śivamahiṣī || 12 ||
karakalitapāśasr̥ṇiśara-
-śarāsanaḥ kāmadhukpraṇamrāṇām |
kāmēśvarīhr̥dambuja-
-bhānuḥ pāyādyuvā kō:’pi || 13 ||
labdhvā svayaṁ pumarthāṁ-
-ścaturaḥ kiñcātmabhaktavaryēbhyaḥ |
dadyādyatpadabhaktaḥ
sā mayi karuṇāṁ karōtu kāmēśī || 14 ||
hrīṅkārajapaparāṇāṁ
jīvanmuktiṁ ca bhuktiṁ ca |
yā pradadātyacirāttāṁ
naumi śrīcakrarājakr̥tavasatim || 15 ||
śrīmātr̥padapayōjā-
-saktasvāntēna kēnacidyatinā |
racitā stutiriyamavanau
paṭhatāṁ bhaktyā dadāti śubhapaṅktim || 16 ||
iti śr̥ṅgēri śrījagadguru śrīsaccidānandaśivābhinavanr̥siṁhabhāratīsvāmibhiḥ viracitaḥ śrī lalitāmbā paramēśvara stavaḥ |
See more śrī lalitā stōtrāṇi for chanting. See more dēvī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.