Sri Lalithamba Parameshwara Stava – śrī lalitāmbā paramēśvara stavaḥ


kalayatu kalyāṇatatiṁ
kamalāsakhapadmayōnimukhavandyaḥ |
karimukhaṣaṇmukhayuktaḥ
kāmēśastripurasundarīnāthaḥ || 1 ||

ēkaivāhaṁ jagatī-
-tyāyōdhanamadhya abravīdyādau |
śumbhaṁ prati sā pāyā-
-dādyā śaktiḥ kr̥pāpayōrāśiḥ || 2 ||

īṣaditi manyatē ya-
-tpadabhaktaḥ śambhuviṣṇumukhapadavīḥ |
sā mē niścalaviratiṁ
dadyādviṣayēṣu viṣa ivātyantam || 3 ||

labhatē parātmavidyāṁ
sudr̥ḍhāmēvāśu yatpadāsaktaḥ |
tāṁ naumi bōdharūpā-
-mādyāṁ vidyāṁ śivājamukhasēvyām || 4 ||

hrīmānbhavētsurēśa-
-stadgururapi yatpadābjabhaktasya |
lakṣmīṁ giraṁ ca dr̥ṣṭvā
sā māmavyāttayōḥ pradānēna || 5 ||

hasati vidhuṁ hāsēna
pravālamapi pañcaśākhamārdavataḥ |
adharēṇa bimbamavyā-
-tsā mā sōmārdhamūrdhapuṇyatatiḥ || 6 ||

sakalāmnāyaśirōbhi-
-stātparyēṇaiva gīyatē rūpam |
yasyāḥ sāvatu satataṁ
gaṅgādharapūrvapuṇyaparipāṭhī || 7 ||

kalimalanivāraṇavrata-
-kr̥tadīkṣaḥ kālasarvagarvaharaḥ |
karaṇavaśīkaraṇapaṭu-
-prābhavadaḥ pātu pārvatīnāthaḥ || 8 ||

haratu tamō hārdaṁ mē
hālāhalarājamānagaladēśaḥ |
haṁsamanupratipādyaḥ
parahaṁsārādhyapādapāthōjaḥ || 9 ||

lalanāḥ surēśvarāṇāṁ
yatpādapāthōjamarcayanti mudā |
sā mē manasi vihāraṁ
racayatu rākēndugarvaharavadanā || 10 ||

hrīmantaḥ kalayati yō
mūlaṁ mūlaṁ samastalakṣmīnām |
taṁ cakravartinō:’pi
praṇamanti ca yānti tasya bhr̥tyatvam ||

sadanaṁ prabhavati vācāṁ
yanmūrtidhyānatō hi mūkō:’pi |
sarasāṁ sālaṅkārāṁ
sā mē vācaṁ dadātu śivamahiṣī || 12 ||

karakalitapāśasr̥ṇiśara-
-śarāsanaḥ kāmadhukpraṇamrāṇām |
kāmēśvarīhr̥dambuja-
-bhānuḥ pāyādyuvā kō:’pi || 13 ||

labdhvā svayaṁ pumarthāṁ-
-ścaturaḥ kiñcātmabhaktavaryēbhyaḥ |
dadyādyatpadabhaktaḥ
sā mayi karuṇāṁ karōtu kāmēśī || 14 ||

hrīṅkārajapaparāṇāṁ
jīvanmuktiṁ ca bhuktiṁ ca |
yā pradadātyacirāttāṁ
naumi śrīcakrarājakr̥tavasatim || 15 ||

śrīmātr̥padapayōjā-
-saktasvāntēna kēnacidyatinā |
racitā stutiriyamavanau
paṭhatāṁ bhaktyā dadāti śubhapaṅktim || 16 ||

iti śr̥ṅgēri śrījagadguru śrīsaccidānandaśivābhinavanr̥siṁhabhāratīsvāmibhiḥ viracitaḥ śrī lalitāmbā paramēśvara stavaḥ |


See more śrī lalitā stōtrāṇi for chanting. See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed