Sri Lalithamba Parameshwara Stava – श्री ललिताम्बा परमेश्वर स्तवः


कलयतु कल्याणततिं
कमलासखपद्मयोनिमुखवन्द्यः ।
करिमुखषण्मुखयुक्तः
कामेशस्त्रिपुरसुन्दरीनाथः ॥ १ ॥

एकैवाहं जगती-
-त्यायोधनमध्य अब्रवीद्यादौ ।
शुम्भं प्रति सा पाया-
-दाद्या शक्तिः कृपापयोराशिः ॥ २ ॥

ईषदिति मन्यते य-
-त्पदभक्तः शम्भुविष्णुमुखपदवीः ।
सा मे निश्चलविरतिं
दद्याद्विषयेषु विष इवात्यन्तम् ॥ ३ ॥

लभते परात्मविद्यां
सुदृढामेवाशु यत्पदासक्तः ।
तां नौमि बोधरूपा-
-माद्यां विद्यां शिवाजमुखसेव्याम् ॥ ४ ॥

ह्रीमान्भवेत्सुरेश-
-स्तद्गुरुरपि यत्पदाब्जभक्तस्य ।
लक्ष्मीं गिरं च दृष्ट्वा
सा मामव्यात्तयोः प्रदानेन ॥ ५ ॥

हसति विधुं हासेन
प्रवालमपि पञ्चशाखमार्दवतः ।
अधरेण बिम्बमव्या-
-त्सा मा सोमार्धमूर्धपुण्यततिः ॥ ६ ॥

सकलाम्नायशिरोभि-
-स्तात्पर्येणैव गीयते रूपम् ।
यस्याः सावतु सततं
गङ्गाधरपूर्वपुण्यपरिपाठी ॥ ७ ॥

कलिमलनिवारणव्रत-
-कृतदीक्षः कालसर्वगर्वहरः ।
करणवशीकरणपटु-
-प्राभवदः पातु पार्वतीनाथः ॥ ८ ॥

हरतु तमो हार्दं मे
हालाहलराजमानगलदेशः ।
हंसमनुप्रतिपाद्यः
परहंसाराध्यपादपाथोजः ॥ ९ ॥

ललनाः सुरेश्वराणां
यत्पादपाथोजमर्चयन्ति मुदा ।
सा मे मनसि विहारं
रचयतु राकेन्दुगर्वहरवदना ॥ १० ॥

ह्रीमन्तः कलयति यो
मूलं मूलं समस्तलक्ष्मीनाम् ।
तं चक्रवर्तिनोऽपि
प्रणमन्ति च यान्ति तस्य भृत्यत्वम् ॥

सदनं प्रभवति वाचां
यन्मूर्तिध्यानतो हि मूकोऽपि ।
सरसां सालङ्कारां
सा मे वाचं ददातु शिवमहिषी ॥ १२ ॥

करकलितपाशसृणिशर-
-शरासनः कामधुक्प्रणम्राणाम् ।
कामेश्वरीहृदम्बुज-
-भानुः पायाद्युवा कोऽपि ॥ १३ ॥

लब्ध्वा स्वयं पुमर्थां-
-श्चतुरः किञ्चात्मभक्तवर्येभ्यः ।
दद्याद्यत्पदभक्तः
सा मयि करुणां करोतु कामेशी ॥ १४ ॥

ह्रीङ्कारजपपराणां
जीवन्मुक्तिं च भुक्तिं च ।
या प्रददात्यचिरात्तां
नौमि श्रीचक्रराजकृतवसतिम् ॥ १५ ॥

श्रीमातृपदपयोजा-
-सक्तस्वान्तेन केनचिद्यतिना ।
रचिता स्तुतिरियमवनौ
पठतां भक्त्या ददाति शुभपङ्क्तिम् ॥ १६ ॥

इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिभिः विरचितः श्री ललिताम्बा परमेश्वर स्तवः ।


इतर श्री ललिता स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed