Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
दिव्ययोगी महायोगी सिद्धयोगी गणेश्वरी ।
प्रेताक्षी डाकिनी काली कालरात्री निशाचरी ॥ १ ॥
हुङ्कारी रुद्रवैताली खर्परी भूतयामिनी । [सिद्ध]
ऊर्ध्वकेशी विरूपाक्षी शुष्काङ्गी मांसभोजिनी ॥ २ ॥
फेत्कारी वीरभद्राक्षी धूम्राक्षी कलहप्रिया ।
रक्ता च घोररक्ताक्षी विरूपाक्षी भयङ्करी ॥ ३ ॥
चौरिका मारिका चण्डी वाराही मुण्डधारिणी ।
भैरवी चक्रिणी क्रोधा दुर्मुखी प्रेतवाहिनी ॥ ४ ॥
कण्टकी दीर्घलम्बोष्ठी मालिनी मन्त्रयोगिनी ।
कालाग्नि मोहिनी चक्री कङ्काली भुवनेश्वरी ॥ ५ ॥
कुण्डला तालकी लक्ष्मी यमदूती करालिनी ।
कौशिकी भक्षिणी यक्षी कौमारी यन्त्रवाहिनी ॥ ६ ॥
विशाला कामुकी व्याघ्री यक्षिणी प्रेतभूषणी ।
धूर्जटा विकटी घोरा कपाली विषलाङ्गली ॥ ७ ॥
चतुष्षष्टिः समाख्याता योगिन्यो हि वरप्रदाः ।
त्रैलोक्यपूजिता नित्यं देवमानुषयोगिभिः ॥ ८ ॥
इति चतुष्षष्टियोगिनी नाम स्तोत्रम् ।
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.