Chatushashti (64) Yogini Nama Stotram 2 – catuḥṣaṣṭi yōginī nāma stōtram 2


divyayōgī mahāyōgī siddhayōgī gaṇēśvarī |
prētākṣī ḍākinī kālī kālarātrī niśācarī || 1 ||

huṅkārī rudravaitālī kharparī bhūtayāminī | [siddha]
ūrdhvakēśī virūpākṣī śuṣkāṅgī māṁsabhōjinī || 2 ||

phētkārī vīrabhadrākṣī dhūmrākṣī kalahapriyā |
raktā ca ghōraraktākṣī virūpākṣī bhayaṅkarī || 3 ||

caurikā mārikā caṇḍī vārāhī muṇḍadhāriṇī |
bhairavī cakriṇī krōdhā durmukhī prētavāhinī || 4 ||

kaṇṭakī dīrghalambōṣṭhī mālinī mantrayōginī |
kālāgni mōhinī cakrī kaṅkālī bhuvanēśvarī || 5 ||

kuṇḍalā tālakī lakṣmī yamadūtī karālinī |
kauśikī bhakṣiṇī yakṣī kaumārī yantravāhinī || 6 ||

viśālā kāmukī vyāghrī yakṣiṇī prētabhūṣaṇī |
dhūrjaṭā vikaṭī ghōrā kapālī viṣalāṅgalī || 7 ||

catuṣṣaṣṭiḥ samākhyātā yōginyō hi varapradāḥ |
trailōkyapūjitā nityaṁ dēvamānuṣayōgibhiḥ || 8 ||

iti catuṣṣaṣṭiyōginī nāma stōtram |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed