Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhāsvānmē bhāsayēttattvaṁ candraścāhlādakr̥dbhavēt |
maṅgalō maṅgalaṁ dadyādbudhaśca budhatāṁ diśēt || 1 ||
gururmē gurutāṁ dadyātkaviśca kavitāṁ diśēt |
śaniśca śaṁ prāpayatu kētuḥ kētuṁ jayē:’rpayēt || 2 ||
rāhurmē rahayēdrōgaṁ grahāḥ santu karagrahāḥ |
navaṁ navaṁ mamaiśvaryaṁ diśantvētē navagrahāḥ || 3 ||
śanē dinamaṇēḥ sūnō hyanēkaguṇasanmaṇē |
ariṣṭaṁ hara mē:’bhīṣṭaṁ kuru mā kuru saṅkaṭam || 4 ||
harēranugrahārthāya śatrūṇāṁ nigrahāya ca |
vādirājayatiprōktaṁ grahastōtraṁ sadā paṭhēt || 5 ||
iti śrīvādirājayati viracitaṁ navagraha stōtram ||
See more navagraha stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.