Sri Lalitha Stotram (Brahmaadi Krutam) – श्री ललिता स्तोत्रम् (ब्रह्मादि कृतम्)


ब्रह्माद्या ऊचुः ।

नमो नमस्ते जगदेकनाथे
नमो नमः श्रीत्रिपुराभिधाने ।
नमो नमो भण्डमहासुरघ्ने
नमोऽस्तु कामेश्वरि वामकेशि ॥ १ ॥

चिन्तामणे चिन्तितदानदक्षे-
-ऽचिन्त्ये चिदाकारतरङ्गमाले ।
चित्राम्बरे चित्रजगत्प्रसूते
चित्राख्य नित्याभिगते नमस्ते ॥ २ ॥

मोक्षप्रदे मुग्धशशाङ्कचूडे
मुग्धस्मिते मोहविभेददक्षे ।
मुद्रेश्वरीचर्चितराजतन्त्रे
मुद्राप्रिये देवि नमो नमस्ते ॥ ३ ॥

क्रूरान्धकध्वंसिनि कोमलाङ्गे
कोपेषु काली तनुमादधाने ।
क्रोडाननापालित सैन्यचक्रे
क्रोडीकृताशेषदये नमस्ते ॥ ४ ॥

षडङ्गदेवी परिवारगुप्ते
षडङ्गयुक्तश्रुतिवाक्यमृग्ये ।
षट्चक्रसंस्थे च षडूर्मिहन्त्रि
षड्भावरूपे ललिते नमस्ते ॥ ५ ॥

कामेश्वरीमुख्यसमस्तनित्या
कान्तासनान्ते कमलायताक्षि ।
कामप्रदे कामिनि कामशम्भोः
काम्ये कलानामधिपे नमस्ते ॥ ६ ॥

दिव्यौघ सिद्धौघ नरौघरूपे
दिव्ये दिनाधीश सहस्रकान्ते ।
देदीप्यमाने दयया सनाथे
देवादिदेवप्रमदे नमस्ते ॥ ७ ॥

सदाणिमाद्यष्टकसेवनीये
सदाशिवात्मोज्ज्वलमञ्चवासे ।
सौम्ये सदेकायनपादपूज्ये
सवित्रि लोकस्य नमो नमस्ते ॥ ८ ॥

ब्राह्मीमुखैर्मातृगणैर्निषेव्ये
ब्रह्मप्रिये ब्राह्मणबन्धहन्त्रि ।
ब्रह्मामृतस्रोतसि राजहंसि
ब्रह्मेश्वरि श्रीललिते नमस्ते ॥ ९ ॥

सङ्क्षोभिणी मुख्यसमस्तमुद्रा-
-संसेविते संसरणप्रहन्त्रि ।
संसारलीलाकरि सारसाक्षि
सदा नमस्ते ललितेऽधिनाथे ॥ १० ॥

नित्याकलाषोडशकेन कामा-
-कर्षिण्यधिश्रीप्रमथेन सेव्ये ।
नित्ये निरातङ्कदयाप्रपञ्चे
नीलालकश्रेणि नमो नमस्ते ॥ ११ ॥

अनङ्गपुष्पादिभिरुन्नदाभि-
-रनङ्गदेवीभिरजस्रसेव्ये ।
अभव्यहन्त्र्यक्षरराशिरूपे
हतारिवर्गे ललिते नमस्ते ॥ १२ ॥

सङ्क्षोभिणीमुख्यचतुर्दशार्चि-
-र्मालावृतोदार महाप्रदीप्ते ।
आत्मानमाबिभ्रति विभ्रमाढ्ये
शुभ्राश्रये शुद्धपदे नमस्ते ॥ १३ ॥

ससर्वसिद्ध्यादिकशक्तिबृन्द्ये
सर्वज्ञविज्ञातपदारविन्दे ।
सर्वाधिके सर्वगते समस्त-
-सिद्धिप्रदे श्रीललिते नमस्ते ॥ १४ ॥

सर्वज्ञतायुक्प्रथमाभिरन्य-
-देवीभिरप्याश्रित चक्रभूमे ।
सर्वामराकाङ्क्षितपूरयित्रि
सर्वस्य लोकस्य सवित्रि पाहि ॥ १५ ॥

वन्दे वशिन्यादिकवाग्विभूते
वर्धिष्णुचक्रद्युतिवाहवाहे ।
बलाहक श्यामकचे वचोब्धे
वरप्रदे सुन्दरि पाहि विश्वम् ॥ १६ ॥

बाणादिदिव्यायुधसार्वभौमे
भण्डासुरानीकवनान्तदावे ।
अत्युग्रतेजोज्ज्वलिताम्बुराशे
प्रापल्यमाने परितो नमस्ते ॥ १७ ॥

कामेशि वज्रेशि भगेशिरूपे
कल्ये कले कालविलोपदक्षे ।
कथावशेषीकृतदैत्यसैन्ये
कामेशकान्ते कमले नमस्ते ॥ १८ ॥

बिन्दुस्थिते बिन्दुकलैकरूपे
ब्रह्मात्मिके बृंहितचित्प्रकाशे ।
बृहत्कुचाम्भोगविलोलहारे
बृहत्प्रभावे वरदे नमस्ते ॥ १९ ॥

कामेश्वरोत्सङ्गसदानिवासे
कालात्मिके कन्दलितानुकम्पे ।
कल्पावसानोत्थित कालिरूपे
कामप्रदे कल्पलते नमस्ते ॥ २० ॥

सर्वारुणे सान्द्रसुधांशुसीते
सारङ्गशाबाक्षि सरोजवक्त्रे ।
सारस्यसारस्य सदैकभूमे
समस्त विद्येश्वरि सन्नतिस्ते ॥ २१ ॥

इति ब्रह्मादिकृत श्री ललिता स्तोत्रम् ।


इतर श्री ललिता स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed