Sri Devi Khadgamala Namavali – देवी खड्गमाला नामावली


ओं त्रिपुरसुन्दर्यै नमः ।
ओं हृदयदेव्यै नमः ।
ओं शिरोदेव्यै नमः ।
ओं शिखादेव्यै नमः ।
ओं कवचदेव्यै नमः ।
ओं नेत्रदेव्यै नमः ।
ओं अस्त्रदेव्यै नमः ।
ओं कामेश्वर्यै नमः ।
ओं भगमालिन्यै नमः ।
ओं नित्यक्लिन्नायै नमः ।
ओं भेरुण्डायै नमः ।
ओं वह्निवासिन्यै नमः ।
ओं महावज्रेश्वर्यै नमः ।
ओं शिवदूत्यै नमः ।
ओं त्वरितायै नमः ।
ओं कुलसुन्दर्यै नमः ।
ओं नित्यायै नमः ।
ओं नीलपताकायै नमः ।
ओं विजयायै नमः ।
ओं सर्वमङ्गलायै नमः । २०

ओं ज्वालामालिन्यै नमः ।
ओं चित्रायै नमः ।
ओं महानित्यायै नमः ।
ओं परमेश्वरपरमेश्वर्यै नमः ।
ओं मित्रीशमय्यै नमः ।
ओं षष्ठीशमय्यै नमः ।
ओं उड्डीशमय्यै नमः ।
ओं चर्यानाथमय्यै नमः ।
ओं लोपामुद्रामय्यै नमः ।
ओं अगस्त्यमय्यै नमः ।
ओं कालतापनमय्यै नमः ।
ओं धर्माचार्यमय्यै नमः ।
ओं मुक्तकेशीश्वरमय्यै नमः ।
ओं दीपकलानाथमय्यै नमः ।
ओं विष्णुदेवमय्यै नमः ।
ओं प्रभाकरदेवमय्यै नमः ।
ओं तेजोदेवमय्यै नमः ।
ओं मनोजदेवमय्यै नमः ।
ओं कल्याणदेवमय्यै नमः ।
ओं रत्नदेवमय्यै नमः । ४०

ओं वासुदेवमय्यै नमः ।
ओं श्रीरामानन्दमय्यै नमः ।
ओं अणिमासिद्ध्यै नमः ।
ओं लघिमासिद्ध्यै नमः ।
ओं महिमासिद्ध्यै नमः ।
ओं ईशित्वसिद्ध्यै नमः ।
ओं वशित्वसिद्ध्यै नमः ।
ओं प्राकाम्यसिद्ध्यै नमः ।
ओं भुक्तिसिद्ध्यै नमः ।
ओं इच्छासिद्ध्यै नमः ।
ओं प्राप्तिसिद्ध्यै नमः ।
ओं सर्वकामसिद्ध्यै नमः ।
ओं ब्राह्म्यै नमः ।
ओं माहेश्वर्यै नमः ।
ओं कौमार्यै नमः ।
ओं वैष्णव्यै नमः ।
ओं वाराह्यै नमः ।
ओं माहेन्द्र्यै नमः ।
ओं चामुण्डायै नमः ।
ओं महालक्ष्म्यै नमः । ६०

ओं सर्वसङ्क्षोभिण्यै नमः ।
ओं सर्वविद्राविण्यै नमः ।
ओं सर्वाकर्षिण्यै नमः ।
ओं सर्ववशङ्कर्यै नमः ।
ओं सर्वोन्मादिन्यै नमः ।
ओं सर्वमहाङ्कुशायै नमः ।
ओं सर्वखेचर्यै नमः ।
ओं सर्वबीजायै नमः ।
ओं सर्वयोन्यै नमः ।
ओं सर्वत्रिखण्डायै नमः ।
ओं त्रैलोक्यमोहनचक्रस्वामिन्यै नमः ।
ओं प्रकटयोगिन्यै नमः ।
ओं कामाकर्षिण्यै नमः ।
ओं बुद्ध्याकर्षिण्यै नमः ।
ओं अहङ्काराकर्षिण्यै नमः ।
ओं शब्दाकर्षिण्यै नमः ।
ओं स्पर्शाकर्षिण्यै नमः ।
ओं रूपाकर्षिण्यै नमः ।
ओं रसाकर्षिण्यै नमः ।
ओं गन्धाकर्षिण्यै नमः । ८०

ओं चित्ताकर्षिण्यै नमः ।
ओं धैर्याकर्षिण्यै नमः ।
ओं स्मृत्याकर्षिण्यै नमः ।
ओं नामाकर्षिण्यै नमः ।
ओं बीजाकर्षिण्यै नमः ।
ओं आत्माकर्षिण्यै नमः ।
ओं अमृताकर्षिण्यै नमः ।
ओं शरीराकर्षिण्यै नमः ।
ओं सर्वाशापरिपूरकचक्रस्वामिन्यै नमः ।
ओं गुप्तयोगिन्यै नमः ।
ओं अनङ्गकुसुमायै नमः ।
ओं अनङ्गमेखलायै नमः ।
ओं अनङ्गमदनायै नमः ।
ओं अनङ्गमदनातुरायै नमः ।
ओं अनङ्गरेखायै नमः ।
ओं अनङ्गवेगिन्यै नमः ।
ओं अनङ्गाङ्कुशायै नमः ।
ओं अनङ्गमालिन्यै नमः ।
ओं सर्वसङ्क्षोभणचक्रस्वामिन्यै नमः ।
ओं गुप्ततरयोगिन्यै नमः । १००

ओं सर्वसङ्क्षोभिण्यै नमः ।
ओं सर्वविद्राविण्यै नमः ।
ओं सर्वाकर्षिण्यै नमः ।
ओं सर्वाह्लादिन्यै नमः ।
ओं सर्वसम्मोहिन्यै नमः ।
ओं सर्वस्तम्भिन्यै नमः ।
ओं सर्वजृम्भिण्यै नमः ।
ओं सर्ववशङ्कर्यै नमः ।
ओं सर्वरञ्जिन्यै नमः ।
ओं सर्वोन्मादिन्यै नमः ।
ओं सर्वार्थसाधिन्यै नमः ।
ओं सर्वसम्पत्तिपूरण्यै नमः ।
ओं सर्वमन्त्रमय्यै नमः ।
ओं सर्वद्वन्द्वक्षयङ्कर्यै नमः ।
ओं सर्वसौभाग्यदायकचक्रस्वामिन्यै नमः ।
ओं सम्प्रदाययोगिन्यै नमः ।
ओं सर्वसिद्धिप्रदायै नमः ।
ओं सर्वसम्पत्प्रदायै नमः ।
ओं सर्वप्रियङ्कर्यै नमः ।
ओं सर्वमङ्गलकारिण्यै नमः । १२०

ओं सर्वकामप्रदायै नमः ।
ओं सर्वदुःखविमोचिन्यै नमः ।
ओं सर्वमृत्युप्रशमन्यै नमः ।
ओं सर्वविघ्ननिवारिण्यै नमः ।
ओं सर्वाङ्गसुन्दर्यै नमः ।
ओं सर्वसौभाग्यदायिन्यै नमः ।
ओं सर्वार्थसाधकचक्रस्वामिन्यै नमः ।
ओं कुलोत्तीर्णयोगिन्यै नमः ।
ओं सर्वज्ञायै नमः ।
ओं सर्वशक्त्यै नमः ।
ओं सर्वैश्वर्यप्रदायिन्यै नमः ।
ओं सर्वज्ञानमय्यै नमः ।
ओं सर्वव्याधिविनाशिन्यै नमः ।
ओं सर्वाधारस्वरूपायै नमः ।
ओं सर्वपापहरायै नमः ।
ओं सर्वानन्दमय्यै नमः ।
ओं सर्वरक्षास्वरूपिण्यै नमः ।
ओं सर्वेप्सितफलप्रदायै नमः ।
ओं सर्वरक्षाकरचक्रस्वामिन्यै नमः ।
ओं निगर्भयोगिन्यै नमः । १४०

ओं वशिन्यै नमः ।
ओं कामेश्वर्यै नमः ।
ओं मोदिन्यै नमः ।
ओं विमलायै नमः ।
ओं अरुणायै नमः ।
ओं जयिन्यै नमः ।
ओं सर्वेश्वर्यै नमः ।
ओं कौलिन्यै नमः ।
ओं सर्वरोगहरचक्रस्वामिन्यै नमः ।
ओं रहस्ययोगिन्यै नमः ।
ओं बाणिन्यै नमः ।
ओं चापिन्यै नमः ।
ओं पाशिन्यै नमः ।
ओं अङ्कुशिन्यै नमः ।
ओं महाकामेश्वर्यै नमः ।
ओं महावज्रेश्वर्यै नमः ।
ओं महाभगमालिन्यै नमः ।
ओं सर्वसिद्धिप्रदचक्रस्वामिन्यै नमः ।
ओं अतिरहस्ययोगिन्यै नमः ।
ओं श्रीश्रीमहाभट्‍टारिकायै नमः । १६०

ओं सर्वानन्दमयचक्रस्वामिन्यै नमः ।
ओं परापररहस्ययोगिन्यै नमः ।
ओं त्रिपुरायै नमः ।
ओं त्रिपुरेश्यै नमः ।
ओं त्रिपुरसुन्दर्यै नमः ।
ओं त्रिपुरवासिन्यै नमः ।
ओं त्रिपुराश्रियै नमः ।
ओं त्रिपुरमालिन्यै नमः ।
ओं त्रिपुरासिद्धायै नमः ।
ओं त्रिपुराम्बायै नमः ।
ओं महात्रिपुरसुन्दर्यै नमः ।
ओं महामहेश्वर्यै नमः ।
ओं महामहाराज्ञ्यै नमः ।
ओं महामहाशक्त्यै नमः ।
ओं महामहागुप्तायै नमः ।
ओं महामहाज्ञप्तायै नमः ।
ओं महामहानन्दायै नमः ।
ओं महामहास्पन्दायै नमः ।
ओं महामहाशयायै नमः ।
ओं महामहाश्रीचक्रनगरसाम्राज्ञ्यै नमः । १८०

इति देवी खड्गमाला नामावली ।


इतर देवी स्तोत्राणि पश्यतु । इतर श्री ललिता स्तोत्राणि पश्यतु । इतर नामावल्यः पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Devi Khadgamala Namavali – देवी खड्गमाला नामावली

Leave a Reply

error: Not allowed