Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं त्रिपुरसुन्दर्यै नमः ।
ओं हृदयदेव्यै नमः ।
ओं शिरोदेव्यै नमः ।
ओं शिखादेव्यै नमः ।
ओं कवचदेव्यै नमः ।
ओं नेत्रदेव्यै नमः ।
ओं अस्त्रदेव्यै नमः ।
ओं कामेश्वर्यै नमः ।
ओं भगमालिन्यै नमः ।
ओं नित्यक्लिन्नायै नमः ।
ओं भेरुण्डायै नमः ।
ओं वह्निवासिन्यै नमः ।
ओं महावज्रेश्वर्यै नमः ।
ओं शिवदूत्यै नमः ।
ओं त्वरितायै नमः ।
ओं कुलसुन्दर्यै नमः ।
ओं नित्यायै नमः ।
ओं नीलपताकायै नमः ।
ओं विजयायै नमः ।
ओं सर्वमङ्गलायै नमः । २०
ओं ज्वालामालिन्यै नमः ।
ओं चित्रायै नमः ।
ओं महानित्यायै नमः ।
ओं परमेश्वरपरमेश्वर्यै नमः ।
ओं मित्रीशमय्यै नमः ।
ओं षष्ठीशमय्यै नमः ।
ओं उड्डीशमय्यै नमः ।
ओं चर्यानाथमय्यै नमः ।
ओं लोपामुद्रामय्यै नमः ।
ओं अगस्त्यमय्यै नमः ।
ओं कालतापनमय्यै नमः ।
ओं धर्माचार्यमय्यै नमः ।
ओं मुक्तकेशीश्वरमय्यै नमः ।
ओं दीपकलानाथमय्यै नमः ।
ओं विष्णुदेवमय्यै नमः ।
ओं प्रभाकरदेवमय्यै नमः ।
ओं तेजोदेवमय्यै नमः ।
ओं मनोजदेवमय्यै नमः ।
ओं कल्याणदेवमय्यै नमः ।
ओं रत्नदेवमय्यै नमः । ४०
ओं वासुदेवमय्यै नमः ।
ओं श्रीरामानन्दमय्यै नमः ।
ओं अणिमासिद्ध्यै नमः ।
ओं लघिमासिद्ध्यै नमः ।
ओं महिमासिद्ध्यै नमः ।
ओं ईशित्वसिद्ध्यै नमः ।
ओं वशित्वसिद्ध्यै नमः ।
ओं प्राकाम्यसिद्ध्यै नमः ।
ओं भुक्तिसिद्ध्यै नमः ।
ओं इच्छासिद्ध्यै नमः ।
ओं प्राप्तिसिद्ध्यै नमः ।
ओं सर्वकामसिद्ध्यै नमः ।
ओं ब्राह्म्यै नमः ।
ओं माहेश्वर्यै नमः ।
ओं कौमार्यै नमः ।
ओं वैष्णव्यै नमः ।
ओं वाराह्यै नमः ।
ओं माहेन्द्र्यै नमः ।
ओं चामुण्डायै नमः ।
ओं महालक्ष्म्यै नमः । ६०
ओं सर्वसङ्क्षोभिण्यै नमः ।
ओं सर्वविद्राविण्यै नमः ।
ओं सर्वाकर्षिण्यै नमः ।
ओं सर्ववशङ्कर्यै नमः ।
ओं सर्वोन्मादिन्यै नमः ।
ओं सर्वमहाङ्कुशायै नमः ।
ओं सर्वखेचर्यै नमः ।
ओं सर्वबीजायै नमः ।
ओं सर्वयोन्यै नमः ।
ओं सर्वत्रिखण्डायै नमः ।
ओं त्रैलोक्यमोहनचक्रस्वामिन्यै नमः ।
ओं प्रकटयोगिन्यै नमः ।
ओं कामाकर्षिण्यै नमः ।
ओं बुद्ध्याकर्षिण्यै नमः ।
ओं अहङ्काराकर्षिण्यै नमः ।
ओं शब्दाकर्षिण्यै नमः ।
ओं स्पर्शाकर्षिण्यै नमः ।
ओं रूपाकर्षिण्यै नमः ।
ओं रसाकर्षिण्यै नमः ।
ओं गन्धाकर्षिण्यै नमः । ८०
ओं चित्ताकर्षिण्यै नमः ।
ओं धैर्याकर्षिण्यै नमः ।
ओं स्मृत्याकर्षिण्यै नमः ।
ओं नामाकर्षिण्यै नमः ।
ओं बीजाकर्षिण्यै नमः ।
ओं आत्माकर्षिण्यै नमः ।
ओं अमृताकर्षिण्यै नमः ।
ओं शरीराकर्षिण्यै नमः ।
ओं सर्वाशापरिपूरकचक्रस्वामिन्यै नमः ।
ओं गुप्तयोगिन्यै नमः ।
ओं अनङ्गकुसुमायै नमः ।
ओं अनङ्गमेखलायै नमः ।
ओं अनङ्गमदनायै नमः ।
ओं अनङ्गमदनातुरायै नमः ।
ओं अनङ्गरेखायै नमः ।
ओं अनङ्गवेगिन्यै नमः ।
ओं अनङ्गाङ्कुशायै नमः ।
ओं अनङ्गमालिन्यै नमः ।
ओं सर्वसङ्क्षोभणचक्रस्वामिन्यै नमः ।
ओं गुप्ततरयोगिन्यै नमः । १००
ओं सर्वसङ्क्षोभिण्यै नमः ।
ओं सर्वविद्राविण्यै नमः ।
ओं सर्वाकर्षिण्यै नमः ।
ओं सर्वाह्लादिन्यै नमः ।
ओं सर्वसम्मोहिन्यै नमः ।
ओं सर्वस्तम्भिन्यै नमः ।
ओं सर्वजृम्भिण्यै नमः ।
ओं सर्ववशङ्कर्यै नमः ।
ओं सर्वरञ्जिन्यै नमः ।
ओं सर्वोन्मादिन्यै नमः ।
ओं सर्वार्थसाधिन्यै नमः ।
ओं सर्वसम्पत्तिपूरण्यै नमः ।
ओं सर्वमन्त्रमय्यै नमः ।
ओं सर्वद्वन्द्वक्षयङ्कर्यै नमः ।
ओं सर्वसौभाग्यदायकचक्रस्वामिन्यै नमः ।
ओं सम्प्रदाययोगिन्यै नमः ।
ओं सर्वसिद्धिप्रदायै नमः ।
ओं सर्वसम्पत्प्रदायै नमः ।
ओं सर्वप्रियङ्कर्यै नमः ।
ओं सर्वमङ्गलकारिण्यै नमः । १२०
ओं सर्वकामप्रदायै नमः ।
ओं सर्वदुःखविमोचिन्यै नमः ।
ओं सर्वमृत्युप्रशमन्यै नमः ।
ओं सर्वविघ्ननिवारिण्यै नमः ।
ओं सर्वाङ्गसुन्दर्यै नमः ।
ओं सर्वसौभाग्यदायिन्यै नमः ।
ओं सर्वार्थसाधकचक्रस्वामिन्यै नमः ।
ओं कुलोत्तीर्णयोगिन्यै नमः ।
ओं सर्वज्ञायै नमः ।
ओं सर्वशक्त्यै नमः ।
ओं सर्वैश्वर्यप्रदायिन्यै नमः ।
ओं सर्वज्ञानमय्यै नमः ।
ओं सर्वव्याधिविनाशिन्यै नमः ।
ओं सर्वाधारस्वरूपायै नमः ।
ओं सर्वपापहरायै नमः ।
ओं सर्वानन्दमय्यै नमः ।
ओं सर्वरक्षास्वरूपिण्यै नमः ।
ओं सर्वेप्सितफलप्रदायै नमः ।
ओं सर्वरक्षाकरचक्रस्वामिन्यै नमः ।
ओं निगर्भयोगिन्यै नमः । १४०
ओं वशिन्यै नमः ।
ओं कामेश्वर्यै नमः ।
ओं मोदिन्यै नमः ।
ओं विमलायै नमः ।
ओं अरुणायै नमः ।
ओं जयिन्यै नमः ।
ओं सर्वेश्वर्यै नमः ।
ओं कौलिन्यै नमः ।
ओं सर्वरोगहरचक्रस्वामिन्यै नमः ।
ओं रहस्ययोगिन्यै नमः ।
ओं बाणिन्यै नमः ।
ओं चापिन्यै नमः ।
ओं पाशिन्यै नमः ।
ओं अङ्कुशिन्यै नमः ।
ओं महाकामेश्वर्यै नमः ।
ओं महावज्रेश्वर्यै नमः ।
ओं महाभगमालिन्यै नमः ।
ओं सर्वसिद्धिप्रदचक्रस्वामिन्यै नमः ।
ओं अतिरहस्ययोगिन्यै नमः ।
ओं श्रीश्रीमहाभट्टारिकायै नमः । १६०
ओं सर्वानन्दमयचक्रस्वामिन्यै नमः ।
ओं परापररहस्ययोगिन्यै नमः ।
ओं त्रिपुरायै नमः ।
ओं त्रिपुरेश्यै नमः ।
ओं त्रिपुरसुन्दर्यै नमः ।
ओं त्रिपुरवासिन्यै नमः ।
ओं त्रिपुराश्रियै नमः ।
ओं त्रिपुरमालिन्यै नमः ।
ओं त्रिपुरासिद्धायै नमः ।
ओं त्रिपुराम्बायै नमः ।
ओं महात्रिपुरसुन्दर्यै नमः ।
ओं महामहेश्वर्यै नमः ।
ओं महामहाराज्ञ्यै नमः ।
ओं महामहाशक्त्यै नमः ।
ओं महामहागुप्तायै नमः ।
ओं महामहाज्ञप्तायै नमः ।
ओं महामहानन्दायै नमः ।
ओं महामहास्पन्दायै नमः ।
ओं महामहाशयायै नमः ।
ओं महामहाश्रीचक्रनगरसाम्राज्ञ्यै नमः । १८०
इति देवी खड्गमाला नामावली ।
इतर देवी स्तोत्राणि पश्यतु । इतर श्री ललिता स्तोत्राणि पश्यतु । इतर नामावल्यः पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
I was looking for khadgamala namavali. It is available only in your site.