Sri Devi Khadgamala Namavali – dēvī khaḍgamālā nāmāvalī


ōṁ tripurasundaryai namaḥ |
ōṁ hr̥dayadēvyai namaḥ |
ōṁ śirōdēvyai namaḥ |
ōṁ śikhādēvyai namaḥ |
ōṁ kavacadēvyai namaḥ |
ōṁ nētradēvyai namaḥ |
ōṁ astradēvyai namaḥ |
ōṁ kāmēśvaryai namaḥ |
ōṁ bhagamālinyai namaḥ |
ōṁ nityaklinnāyai namaḥ |
ōṁ bhēruṇḍāyai namaḥ |
ōṁ vahnivāsinyai namaḥ |
ōṁ mahāvajrēśvaryai namaḥ |
ōṁ śivadūtyai namaḥ |
ōṁ tvaritāyai namaḥ |
ōṁ kulasundaryai namaḥ |
ōṁ nityāyai namaḥ |
ōṁ nīlapatākāyai namaḥ |
ōṁ vijayāyai namaḥ |
ōṁ sarvamaṅgalāyai namaḥ | 20

ōṁ jvālāmālinyai namaḥ |
ōṁ citrāyai namaḥ |
ōṁ mahānityāyai namaḥ |
ōṁ paramēśvaraparamēśvaryai namaḥ |
ōṁ mitrīśamayyai namaḥ |
ōṁ ṣaṣṭhīśamayyai namaḥ |
ōṁ uḍḍīśamayyai namaḥ |
ōṁ caryānāthamayyai namaḥ |
ōṁ lōpāmudrāmayyai namaḥ |
ōṁ agastyamayyai namaḥ |
ōṁ kālatāpanamayyai namaḥ |
ōṁ dharmācāryamayyai namaḥ |
ōṁ muktakēśīśvaramayyai namaḥ |
ōṁ dīpakalānāthamayyai namaḥ |
ōṁ viṣṇudēvamayyai namaḥ |
ōṁ prabhākaradēvamayyai namaḥ |
ōṁ tējōdēvamayyai namaḥ |
ōṁ manōjadēvamayyai namaḥ |
ōṁ kalyāṇadēvamayyai namaḥ |
ōṁ ratnadēvamayyai namaḥ | 40

ōṁ vāsudēvamayyai namaḥ |
ōṁ śrīrāmānandamayyai namaḥ |
ōṁ aṇimāsiddhyai namaḥ |
ōṁ laghimāsiddhyai namaḥ |
ōṁ mahimāsiddhyai namaḥ |
ōṁ īśitvasiddhyai namaḥ |
ōṁ vaśitvasiddhyai namaḥ |
ōṁ prākāmyasiddhyai namaḥ |
ōṁ bhuktisiddhyai namaḥ |
ōṁ icchāsiddhyai namaḥ |
ōṁ prāptisiddhyai namaḥ |
ōṁ sarvakāmasiddhyai namaḥ |
ōṁ brāhmyai namaḥ |
ōṁ māhēśvaryai namaḥ |
ōṁ kaumāryai namaḥ |
ōṁ vaiṣṇavyai namaḥ |
ōṁ vārāhyai namaḥ |
ōṁ māhēndryai namaḥ |
ōṁ cāmuṇḍāyai namaḥ |
ōṁ mahālakṣmyai namaḥ | 60

ōṁ sarvasaṅkṣōbhiṇyai namaḥ |
ōṁ sarvavidrāviṇyai namaḥ |
ōṁ sarvākarṣiṇyai namaḥ |
ōṁ sarvavaśaṅkaryai namaḥ |
ōṁ sarvōnmādinyai namaḥ |
ōṁ sarvamahāṅkuśāyai namaḥ |
ōṁ sarvakhēcaryai namaḥ |
ōṁ sarvabījāyai namaḥ |
ōṁ sarvayōnyai namaḥ |
ōṁ sarvatrikhaṇḍāyai namaḥ |
ōṁ trailōkyamōhanacakrasvāminyai namaḥ |
ōṁ prakaṭayōginyai namaḥ |
ōṁ kāmākarṣiṇyai namaḥ |
ōṁ buddhyākarṣiṇyai namaḥ |
ōṁ ahaṅkārākarṣiṇyai namaḥ |
ōṁ śabdākarṣiṇyai namaḥ |
ōṁ sparśākarṣiṇyai namaḥ |
ōṁ rūpākarṣiṇyai namaḥ |
ōṁ rasākarṣiṇyai namaḥ |
ōṁ gandhākarṣiṇyai namaḥ | 80

ōṁ cittākarṣiṇyai namaḥ |
ōṁ dhairyākarṣiṇyai namaḥ |
ōṁ smr̥tyākarṣiṇyai namaḥ |
ōṁ nāmākarṣiṇyai namaḥ |
ōṁ bījākarṣiṇyai namaḥ |
ōṁ ātmākarṣiṇyai namaḥ |
ōṁ amr̥tākarṣiṇyai namaḥ |
ōṁ śarīrākarṣiṇyai namaḥ |
ōṁ sarvāśāparipūrakacakrasvāminyai namaḥ |
ōṁ guptayōginyai namaḥ |
ōṁ anaṅgakusumāyai namaḥ |
ōṁ anaṅgamēkhalāyai namaḥ |
ōṁ anaṅgamadanāyai namaḥ |
ōṁ anaṅgamadanāturāyai namaḥ |
ōṁ anaṅgarēkhāyai namaḥ |
ōṁ anaṅgavēginyai namaḥ |
ōṁ anaṅgāṅkuśāyai namaḥ |
ōṁ anaṅgamālinyai namaḥ |
ōṁ sarvasaṅkṣōbhaṇacakrasvāminyai namaḥ |
ōṁ guptatarayōginyai namaḥ | 100

ōṁ sarvasaṅkṣōbhiṇyai namaḥ |
ōṁ sarvavidrāviṇyai namaḥ |
ōṁ sarvākarṣiṇyai namaḥ |
ōṁ sarvāhlādinyai namaḥ |
ōṁ sarvasammōhinyai namaḥ |
ōṁ sarvastambhinyai namaḥ |
ōṁ sarvajr̥mbhiṇyai namaḥ |
ōṁ sarvavaśaṅkaryai namaḥ |
ōṁ sarvarañjinyai namaḥ |
ōṁ sarvōnmādinyai namaḥ |
ōṁ sarvārthasādhinyai namaḥ |
ōṁ sarvasampattipūraṇyai namaḥ |
ōṁ sarvamantramayyai namaḥ |
ōṁ sarvadvandvakṣayaṅkaryai namaḥ |
ōṁ sarvasaubhāgyadāyakacakrasvāminyai namaḥ |
ōṁ sampradāyayōginyai namaḥ |
ōṁ sarvasiddhipradāyai namaḥ |
ōṁ sarvasampatpradāyai namaḥ |
ōṁ sarvapriyaṅkaryai namaḥ |
ōṁ sarvamaṅgalakāriṇyai namaḥ | 120

ōṁ sarvakāmapradāyai namaḥ |
ōṁ sarvaduḥkhavimōcinyai namaḥ |
ōṁ sarvamr̥tyupraśamanyai namaḥ |
ōṁ sarvavighnanivāriṇyai namaḥ |
ōṁ sarvāṅgasundaryai namaḥ |
ōṁ sarvasaubhāgyadāyinyai namaḥ |
ōṁ sarvārthasādhakacakrasvāminyai namaḥ |
ōṁ kulōttīrṇayōginyai namaḥ |
ōṁ sarvajñāyai namaḥ |
ōṁ sarvaśaktyai namaḥ |
ōṁ sarvaiśvaryapradāyinyai namaḥ |
ōṁ sarvajñānamayyai namaḥ |
ōṁ sarvavyādhivināśinyai namaḥ |
ōṁ sarvādhārasvarūpāyai namaḥ |
ōṁ sarvapāpaharāyai namaḥ |
ōṁ sarvānandamayyai namaḥ |
ōṁ sarvarakṣāsvarūpiṇyai namaḥ |
ōṁ sarvēpsitaphalapradāyai namaḥ |
ōṁ sarvarakṣākaracakrasvāminyai namaḥ |
ōṁ nigarbhayōginyai namaḥ | 140

ōṁ vaśinyai namaḥ |
ōṁ kāmēśvaryai namaḥ |
ōṁ mōdinyai namaḥ |
ōṁ vimalāyai namaḥ |
ōṁ aruṇāyai namaḥ |
ōṁ jayinyai namaḥ |
ōṁ sarvēśvaryai namaḥ |
ōṁ kaulinyai namaḥ |
ōṁ sarvarōgaharacakrasvāminyai namaḥ |
ōṁ rahasyayōginyai namaḥ |
ōṁ bāṇinyai namaḥ |
ōṁ cāpinyai namaḥ |
ōṁ pāśinyai namaḥ |
ōṁ aṅkuśinyai namaḥ |
ōṁ mahākāmēśvaryai namaḥ |
ōṁ mahāvajrēśvaryai namaḥ |
ōṁ mahābhagamālinyai namaḥ |
ōṁ sarvasiddhipradacakrasvāminyai namaḥ |
ōṁ atirahasyayōginyai namaḥ |
ōṁ śrīśrīmahābhaṭ-ṭārikāyai namaḥ | 160

ōṁ sarvānandamayacakrasvāminyai namaḥ |
ōṁ parāpararahasyayōginyai namaḥ |
ōṁ tripurāyai namaḥ |
ōṁ tripurēśyai namaḥ |
ōṁ tripurasundaryai namaḥ |
ōṁ tripuravāsinyai namaḥ |
ōṁ tripurāśriyai namaḥ |
ōṁ tripuramālinyai namaḥ |
ōṁ tripurāsiddhāyai namaḥ |
ōṁ tripurāmbāyai namaḥ |
ōṁ mahātripurasundaryai namaḥ |
ōṁ mahāmahēśvaryai namaḥ |
ōṁ mahāmahārājñyai namaḥ |
ōṁ mahāmahāśaktyai namaḥ |
ōṁ mahāmahāguptāyai namaḥ |
ōṁ mahāmahājñaptāyai namaḥ |
ōṁ mahāmahānandāyai namaḥ |
ōṁ mahāmahāspandāyai namaḥ |
ōṁ mahāmahāśayāyai namaḥ |
ōṁ mahāmahāśrīcakranagarasāmrājñyai namaḥ | 180

iti dēvī khaḍgamālā nāmāvalī |


See more śrī lalitā stōtrāṇi for chanting. See more dēvī stōtrāṇi for chanting. See more nāmāvalyaḥ for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed