Sri Sita Kavacham – śrī sītā kavacam


agastiruvāca |
yā sītā:’vanisambhavā:’tha mithilāpālēna saṁvardhitā
padmākṣāvanibhuksutā:’nalagatā yā mātuluṅgōdbhavā |
yā ratnē layamāgatā jalanidhau yā vēdapāraṁ gatā
laṅkāṁ sā mr̥galōcanā śaśimukhī māṁ pātu rāmapriyā || 1 ||

asya śrīsītākavacamantrasya agastirr̥ṣiḥ śrīsītā dēvatā anuṣṭup chandaḥ ramēti bījaṁ janakajēti śaktiḥ avanijēti kīlakaṁ padmākṣasutētyastraṁ mātuluṅgīti kavacaṁ mūlakāsuraghātinīti mantraḥ śrīsītārāmacandraprītyarthaṁ sakalakāmanā siddhyarthaṁ ca japē viniyōgaḥ |

atha karanyāsaḥ |
ōṁ hrāṁ sītāyai aṅguṣṭhābhyāṁ namaḥ |
ōṁ hrīṁ ramāyai tarjanībhyāṁ namaḥ |
ōṁ hrūṁ janakajāyai madhyamābhyāṁ namaḥ |
ōṁ hraiṁ avanijāyai anāmikābhyāṁ namaḥ |
ōṁ hrauṁ padmākṣasutāyai kaniṣṭhikābhyāṁ namaḥ |
ōṁ hraḥ mātuluṅgyai karatalakarapr̥ṣṭhābhyāṁ namaḥ |

atha aṅganyāsaḥ |
ōṁ hrāṁ sītāyai hr̥dayāya namaḥ |
ōṁ hrīṁ ramāyai śirasē svāhā |
ōṁ hrūṁ janakajāyai śikhāyai vaṣaṭ |
ōṁ hraiṁ avanijāyai kavacāya hum |
ōṁ hrauṁ padmākṣasutāyai nētratrayāya vauṣaṭ |
ōṁ hraḥ mātuluṅgyai astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ |

atha dhyānam |
sītāṁ kamalapatrākṣīṁ vidyutpuñjasamaprabhām |
dvibhujāṁ sukumārāṅgīṁ pītakauśēyavāsinīm || 1 ||

siṁhāsanē rāmacandravāmabhāgasthitāṁ varām |
nānālaṅkārasamyuktāṁ kuṇḍaladvayadhāriṇīm || 2 ||

cūḍākaṅkaṇakēyūraraśanānūpurānvitām |
sīmantē ravicandrābhyāṁ niṭilē tilakēna ca || 3 ||

nūpurābharaṇēnāpi ghrāṇē:’tiśōbhitāṁ śubhām |
haridrāṁ kajjalaṁ divyaṁ kuṅkumaṁ kusumāni ca || 4 ||

bibhratīṁ surabhidravyaṁ sugandhasnēhamuttamam |
smitānanāṁ gauravarṇāṁ mandārakusumaṁ karē || 5 ||

bibhratīmaparē hastē mātuluṅgamanuttamam |
ramyahāsāṁ ca bimbōṣṭhīṁ candravāhanalōcanām || 6 ||

kalānāthasamānāsyāṁ kalakaṇṭhamanōramām |
mātuluṅgōdbhavāṁ dēvīṁ padmākṣaduhitāṁ śubhām || 7 ||

maithilīṁ rāmadayitāṁ dāsībhiḥ parivījitām |
ēvaṁ dhyātvā janakajāṁ hēmakumbhapayōdharām || 8 ||

atha kavacam |
śrīsītā pūrvataḥ pātu dakṣiṇē:’vatu jānakī |
pratīcyāṁ pātu vaidēhī pātūdīcyāṁ ca maithilī || 9 ||

adhaḥ pātu mātuluṅgī ūrdhvaṁ padmākṣajā:’vatu |
madhyē:’vanisutā pātu sarvataḥ pātu māṁ ramā || 10 ||

smitānanā śiraḥ pātu pātu bhālaṁ nr̥pātmajā |
padmā:’vatu bhruvōrmadhyē mr̥gākṣī nayanē:’vatu || 11 ||

kapōlē karṇamūlē ca pātu śrīrāmavallabhā |
nāsāgraṁ sāttvikī pātu pātu vaktraṁ tu rājasī || 12 ||

tāmasī pātu madvāṇīṁ pātu jihvāṁ pativratā |
dantān pātu mahāmāyā cibukaṁ kanakaprabhā || 13 ||

pātu kaṇṭhaṁ saumyarūpā skandhau pātu surārcitā |
bhujau pātu varārōhā karau kaṅkaṇamaṇḍitā || 14 ||

nakhān raktanakhā pātu kukṣau pātu laghūdarā |
vakṣaḥ pātu rāmapatnī pārśvē rāvaṇamōhinī || 15 ||

pr̥ṣṭhadēśē vahniguptā:’vatu māṁ sarvadaiva hi |
divyapradā pātu nābhiṁ kaṭiṁ rākṣasamōhinī || 16 ||

guhyaṁ pātu ratnaguptā liṅgaṁ pātu haripriyā |
ūrū rakṣatu rambhōrūrjānunī priyabhāṣiṇī || 17 ||

jaṅghē pātu sadā subhrūrgulphau cāmaravījitā |
pādau lavasutā pātu pātvaṅgāni kuśāmbikā || 18 ||

pādāṅgulīḥ sadā pātu mama nūpuraniḥsvanā |
rōmāṇyavatu mē nityaṁ pītakauśēyavāsinī || 19 ||

rātrau pātu kālarūpā dinē dānaikatatparā |
sarvakālēṣu māṁ pātu mūlakāsuraghātinī || 20 ||

ēvaṁ sutīkṣṇa sītāyāḥ kavacaṁ tē mayēritam |
idaṁ prātaḥ samutthāya snātvā nityaṁ paṭhētpunaḥ || 21 ||

jānakīṁ pūjayitvā sa sarvānkāmānavāpnuyāt |
dhanārthī prāpnuyāddravyaṁ putrārthī putramāpnuyāt || 22 ||

strīkāmārthī śubhāṁ nārīṁ sukhārthī saukhyamāpnuyāt |
aṣṭavāraṁ japanīyaṁ sītāyāḥ kavacaṁ sadā || 23 ||

aṣṭabhūsurasītāyai naraiḥ prītyārpayētsadā |
phalapuṣpādikādīni yāni tāni pr̥thak pr̥thak || 24 ||

sītāyāḥ kavacaṁ cēdaṁ puṇyaṁ pātakanāśanam |
yē paṭhanti narā bhaktyā tē dhanyā mānavā bhuvi || 25 ||

paṭhanti rāmakavacaṁ sītāyāḥ kavacaṁ vinā |
tathā vinā lakṣmaṇasya kavacēna vr̥thā smr̥tam || 26 ||

[*adhikaślōkāḥ –
tasmāt sadā narairjāpyaṁ kavacānāṁ catuṣṭayam |
ādau tu vāyuputrasya lakṣmaṇasya tataḥ param ||

tataḥ paṭhēcca sītāyāḥ śrīrāmasya tataḥ param |
ēvaṁ sadā japanīyaṁ kavacānāṁ catuṣṭayam ||

*]

iti śrīmadānandarāmāyaṇē manōharakāṇḍē sutīkṣṇāgastyasaṁvādē śrīsītāyāḥ kavacam |


See more dēvī stōtrāṇi for chanting. See more śrī rāma stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed