Sri Dattatreya Hrudayam 1 – śrī dattātrēya hr̥dayam – 1


pārvatyuvāca |
dēva śaṅkara sarvēśa bhaktānāmabhayaprada |
vijñaptiṁ śr̥ṇu mē śambhō narāṇāṁ hitakāraṇam || 1 ||

īśvara uvāca |
vada priyē mahābhāgē bhaktānugrahakāriṇi || 2 ||

pārvatyuvāca |
dēva dēvasya dattasya hr̥dayaṁ brūhi mē prabhō |
sarvāriṣṭaharaṁ puṇyaṁ janānāṁ muktimārgadam || 3 ||

īśvara uvāca |
śr̥ṇu dēvi mahābhāgē hr̥dayaṁ paramādbhutam |
ādināthasya dattasya hr̥dayaṁ sarvakāmadam || 4 ||

asya śrīdattātrēya hr̥daya mahāmantrasya śrībhagavān īśvarō r̥ṣiḥ anuṣṭup chandaḥ śrīcitsvarūpa dattātrēyō dēvatā, āṁ bījaṁ hrīṁ śaktiḥ, krōṁ kīlakaṁ śrīdattātrēya prasāda siddhyarthē japē viniyōgaḥ ||

drāmityādi karahr̥dayādinyāsaḥ ||

dhyānam –
śrībhālacandraśōbhitakirīṭinaṁ
puṣpahāra maṇiyuktavakṣakam |
pītavastra maṇiśōbhita madhyaṁ
praṇamāmyanasūyōdbhavadattam ||

dattaṁ sanātanaṁ nityaṁ nirvikalpaṁ nirāmayam |
haraṁ śivaṁ mahādēvaṁ sarvabhūtōpakārakam || 1 ||

nārāyaṇaṁ mahāviṣṇuṁ sargasthityantakāraṇam |
nirākāraṁ ca sarvēśaṁ kārtavīryavarapradam || 2 ||

atriputraṁ mahātējaṁ munivandyaṁ janārdanam |
drāṁ bījavaradaṁ śuddhaṁ hrīṁ bījēna samanvitam || 3 ||

śaraṇyaṁ śāśvataṁ yuktaṁ māyayā ca guṇānvitam |
triguṇaṁ triguṇātītaṁ triyāmāpatimaulikam || 4 ||

rāmaṁ ramāpatiṁ kr̥ṣṇaṁ gōvindaṁ pītavāsasam |
digambaraṁ nāgahāraṁ vyāghracarmōttarīyakam || 5 ||

bhasmagandhādiliptāṅgaṁ māyāmuktaṁ jagatpatim |
nirguṇaṁ ca guṇōpētaṁ viśvavyāpinamīśvaram || 6 ||

dhyātvā dēvaṁ mahātmānaṁ viśvavandyaṁ prabhuṁ gurum |
kirīṭakuṇḍalābhyāṁ ca yuktaṁ rājīvalōcanam || 7 ||

candrānujaṁ candravaktraṁ rudramindrādivanditam |
anasūyāvaktrapadmadinēśamamarādhipam || 8 ||

dēvadēva mahāyōgin abjāsanādivandita |
nārāyaṇa virūpākṣa dattātrēya namō:’stu tē || 9 ||

ananta kamalākānta audumbarasthita prabhō |
nirañjana mahāyōgin dattātrēya namō:’stu tē || 10 ||

mahābāhō munimaṇē sarvavidyāviśārada |
sthāvaraṁ jaṅgamānāṁ ca dattātrēya namō:’stu tē || 11 ||

aindryāṁ pātu mahāvīrō vahnyāṁ praṇavapūrvakam |
yāmyāṁ dattātrēyō rakṣēt nairr̥tyāṁ bhaktavatsalaḥ || 12 || [dattātrijō]

pratīcyāṁ pātu yōgīśō yōgīnāṁ hr̥dayē sthitaḥ |
anilyāṁ varadaḥ śambhuḥ kaubēryāṁ ca jagatprabhuḥ || 13 ||

īśānyāṁ pātu mē rāmō ūrdhvaṁ pātu mahāmuniḥ |
ṣaḍakṣarō mahāmantraḥ pātvadhastājjagatpatiḥ || 14 ||

ēvaṁ paṅktidaśō rakṣēdyamarājavarapradaḥ |
akārādi kṣakārāntaṁ sadā rakṣēdvibhuḥ svayam || 15 ||

dattaṁ dattaṁ punardattaṁ yō vadēdbhaktisamyutaḥ |
tasya pāpāni sarvāṇi kṣayaṁ yānti na saṁśayaḥ || 16 ||

ya idaṁ paṭhatē nityaṁ hr̥dayaṁ sarvakāmadam |
piśāca śākinī bhūta ḍākinī kākinī tathā || 17 ||

brahmarākṣasa vētālā kṣōṭiṅgā bālabhūtakāḥ |
gacchanti paṭhanādēva nātra kāryā vicāraṇā || 18 ||

apavargapradaṁ sākṣāt manōrathaprapūrakam |
ēkavāraṁ dvivāraṁ ca trivāraṁ ca paṭhēnnaraḥ || 19 ||

janmamr̥tyuṁ ca duḥkhaṁ ca sukhaṁ prāpnōti bhaktimān |
gōpanīyaṁ prayatnēna jananījāravat priyē || 20 ||

na dēyamidaṁ stōtraṁ hr̥dayākhyaṁ ca bhāminī |
gurubhaktāya dātavyaṁ anyathā na prakāśayēt || 21 ||

tava snēhācca kathitaṁ bhaktiṁ jñātvā mayā śubhē |
dattātrēyasya kr̥payā sa bhavēddīrghamāyukaḥ || 22 ||

iti śrīrudrayāmalē śivapārvatīsaṁvādē śrī dattātrēya hr̥dayam ||


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed