Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
pārvatyuvāca |
dēva śaṅkara sarvēśa bhaktānāmabhayaprada |
vijñaptiṁ śr̥ṇu mē śambhō narāṇāṁ hitakāraṇam || 1 ||
īśvara uvāca |
vada priyē mahābhāgē bhaktānugrahakāriṇi || 2 ||
pārvatyuvāca |
dēva dēvasya dattasya hr̥dayaṁ brūhi mē prabhō |
sarvāriṣṭaharaṁ puṇyaṁ janānāṁ muktimārgadam || 3 ||
īśvara uvāca |
śr̥ṇu dēvi mahābhāgē hr̥dayaṁ paramādbhutam |
ādināthasya dattasya hr̥dayaṁ sarvakāmadam || 4 ||
asya śrīdattātrēya hr̥daya mahāmantrasya śrībhagavān īśvarō r̥ṣiḥ anuṣṭup chandaḥ śrīcitsvarūpa dattātrēyō dēvatā, āṁ bījaṁ hrīṁ śaktiḥ, krōṁ kīlakaṁ śrīdattātrēya prasāda siddhyarthē japē viniyōgaḥ ||
drāmityādi karahr̥dayādinyāsaḥ ||
dhyānam –
śrībhālacandraśōbhitakirīṭinaṁ
puṣpahāra maṇiyuktavakṣakam |
pītavastra maṇiśōbhita madhyaṁ
praṇamāmyanasūyōdbhavadattam ||
dattaṁ sanātanaṁ nityaṁ nirvikalpaṁ nirāmayam |
haraṁ śivaṁ mahādēvaṁ sarvabhūtōpakārakam || 1 ||
nārāyaṇaṁ mahāviṣṇuṁ sargasthityantakāraṇam |
nirākāraṁ ca sarvēśaṁ kārtavīryavarapradam || 2 ||
atriputraṁ mahātējaṁ munivandyaṁ janārdanam |
drāṁ bījavaradaṁ śuddhaṁ hrīṁ bījēna samanvitam || 3 ||
śaraṇyaṁ śāśvataṁ yuktaṁ māyayā ca guṇānvitam |
triguṇaṁ triguṇātītaṁ triyāmāpatimaulikam || 4 ||
rāmaṁ ramāpatiṁ kr̥ṣṇaṁ gōvindaṁ pītavāsasam |
digambaraṁ nāgahāraṁ vyāghracarmōttarīyakam || 5 ||
bhasmagandhādiliptāṅgaṁ māyāmuktaṁ jagatpatim |
nirguṇaṁ ca guṇōpētaṁ viśvavyāpinamīśvaram || 6 ||
dhyātvā dēvaṁ mahātmānaṁ viśvavandyaṁ prabhuṁ gurum |
kirīṭakuṇḍalābhyāṁ ca yuktaṁ rājīvalōcanam || 7 ||
candrānujaṁ candravaktraṁ rudramindrādivanditam |
anasūyāvaktrapadmadinēśamamarādhipam || 8 ||
dēvadēva mahāyōgin abjāsanādivandita |
nārāyaṇa virūpākṣa dattātrēya namō:’stu tē || 9 ||
ananta kamalākānta audumbarasthita prabhō |
nirañjana mahāyōgin dattātrēya namō:’stu tē || 10 ||
mahābāhō munimaṇē sarvavidyāviśārada |
sthāvaraṁ jaṅgamānāṁ ca dattātrēya namō:’stu tē || 11 ||
aindryāṁ pātu mahāvīrō vahnyāṁ praṇavapūrvakam |
yāmyāṁ dattātrēyō rakṣēt nairr̥tyāṁ bhaktavatsalaḥ || 12 || [dattātrijō]
pratīcyāṁ pātu yōgīśō yōgīnāṁ hr̥dayē sthitaḥ |
anilyāṁ varadaḥ śambhuḥ kaubēryāṁ ca jagatprabhuḥ || 13 ||
īśānyāṁ pātu mē rāmō ūrdhvaṁ pātu mahāmuniḥ |
ṣaḍakṣarō mahāmantraḥ pātvadhastājjagatpatiḥ || 14 ||
ēvaṁ paṅktidaśō rakṣēdyamarājavarapradaḥ |
akārādi kṣakārāntaṁ sadā rakṣēdvibhuḥ svayam || 15 ||
dattaṁ dattaṁ punardattaṁ yō vadēdbhaktisamyutaḥ |
tasya pāpāni sarvāṇi kṣayaṁ yānti na saṁśayaḥ || 16 ||
ya idaṁ paṭhatē nityaṁ hr̥dayaṁ sarvakāmadam |
piśāca śākinī bhūta ḍākinī kākinī tathā || 17 ||
brahmarākṣasa vētālā kṣōṭiṅgā bālabhūtakāḥ |
gacchanti paṭhanādēva nātra kāryā vicāraṇā || 18 ||
apavargapradaṁ sākṣāt manōrathaprapūrakam |
ēkavāraṁ dvivāraṁ ca trivāraṁ ca paṭhēnnaraḥ || 19 ||
janmamr̥tyuṁ ca duḥkhaṁ ca sukhaṁ prāpnōti bhaktimān |
gōpanīyaṁ prayatnēna jananījāravat priyē || 20 ||
na dēyamidaṁ stōtraṁ hr̥dayākhyaṁ ca bhāminī |
gurubhaktāya dātavyaṁ anyathā na prakāśayēt || 21 ||
tava snēhācca kathitaṁ bhaktiṁ jñātvā mayā śubhē |
dattātrēyasya kr̥payā sa bhavēddīrghamāyukaḥ || 22 ||
iti śrīrudrayāmalē śivapārvatīsaṁvādē śrī dattātrēya hr̥dayam ||
See more śrī dattātrēya stōtrāṇi for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.