Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ālōkya yasyātilalāmalīlāṁ
sadbhāgyabhājau pitarau kr̥tārthau |
tamarbhakaṁ darpakadarpacauraṁ
śrījānakījīvanamānatō:’smi || 1 ||
śrutvaiva yō bhūpatimāttavācaṁ
vanaṁ gatastēna na nōditō:’pi |
taṁ līlayāhlādaviṣādaśūnyaṁ
śrījānakījīvanamānatō:’smi || 2 ||
jaṭāyuṣō dīnadaśāṁ vilōkya
priyāviyōgaprabhavaṁ ca śōkam |
yō vai visasmāra tamārdracittaṁ
śrījānakījīvanamānatō:’smi || 3 ||
yō vālinā dhvastabalaṁ sukaṇṭhaṁ
nyayōjayadrājapadē kapīnām |
taṁ svīyasantāpasutaptacittaṁ
śrījānakījīvanamānatō:’smi || 4 ||
yuddhyānanirdhūta viyōgavahni-
-rvidēhabālā vibudhāri vanyām |
prāṇāndadē prāṇamayaṁ prabhuṁ taṁ
śrījānakījīvanamānatō:’smi || 5 ||
yasyātivīryāmbudhivīcirājau
vaṁśyairahō vaiśravaṇō vilīnaḥ |
taṁ vairividhvaṁsanaśīlalīlaṁ
śrījānakījīvanamānatō:’smi || 6 ||
yadrūparākēśamayūkhamālā-
-nurañjitā rājaramāpi rējē |
taṁ rāghavēndraṁ vibudhēndravandyaṁ
śrījānakījīvanamānatō:’smi || 7 ||
ēvaṁ kr̥tā yēna vicitralīlā
māyāmanuṣyēṇa nr̥pacchalēna |
taṁ vai marālaṁ munimānasānāṁ
śrījānakījīvanamānatō:’smi || 8 ||
iti śrī jānakījīvanāṣṭakam |
See more śrī rāma stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
V.good effort to put this here
Request also for meaning in english and post here itself
Useful for many
Thank you