Sri Janaki Jeevana Ashtakam – śrī jānakī jīvanāṣṭakam


ālōkya yasyātilalāmalīlāṁ
sadbhāgyabhājau pitarau kr̥tārthau |
tamarbhakaṁ darpakadarpacauraṁ
śrījānakījīvanamānatō:’smi || 1 ||

śrutvaiva yō bhūpatimāttavācaṁ
vanaṁ gatastēna na nōditō:’pi |
taṁ līlayāhlādaviṣādaśūnyaṁ
śrījānakījīvanamānatō:’smi || 2 ||

jaṭāyuṣō dīnadaśāṁ vilōkya
priyāviyōgaprabhavaṁ ca śōkam |
yō vai visasmāra tamārdracittaṁ
śrījānakījīvanamānatō:’smi || 3 ||

yō vālinā dhvastabalaṁ sukaṇṭhaṁ
nyayōjayadrājapadē kapīnām |
taṁ svīyasantāpasutaptacittaṁ
śrījānakījīvanamānatō:’smi || 4 ||

yuddhyānanirdhūta viyōgavahni-
-rvidēhabālā vibudhāri vanyām |
prāṇāndadē prāṇamayaṁ prabhuṁ taṁ
śrījānakījīvanamānatō:’smi || 5 ||

yasyātivīryāmbudhivīcirājau
vaṁśyairahō vaiśravaṇō vilīnaḥ |
taṁ vairividhvaṁsanaśīlalīlaṁ
śrījānakījīvanamānatō:’smi || 6 ||

yadrūparākēśamayūkhamālā-
-nurañjitā rājaramāpi rējē |
taṁ rāghavēndraṁ vibudhēndravandyaṁ
śrījānakījīvanamānatō:’smi || 7 ||

ēvaṁ kr̥tā yēna vicitralīlā
māyāmanuṣyēṇa nr̥pacchalēna |
taṁ vai marālaṁ munimānasānāṁ
śrījānakījīvanamānatō:’smi || 8 ||

iti śrī jānakījīvanāṣṭakam |


See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Janaki Jeevana Ashtakam – śrī jānakī jīvanāṣṭakam

  1. V.good effort to put this here
    Request also for meaning in english and post here itself

    Useful for many

    Thank you

Leave a Reply

error: Not allowed