Jwara Hara Stotram – jvarahara stōtram


dhyānam |
tripādbhasmapraharaṇastriśirā raktalōcanaḥ |
sa mē prītassukhaṁ dadyāt sarvāmayapatirjvaraḥ ||

stōtram |
vidrāvitē bhūtagaṇē jvarastu triśirāstripāt |

[* pāṭhabhēdaḥ –
mahādēvaprayuktō:’sau ghōrarūpō bhayāvahaḥ |
āvirbabhūva purataḥ samarē śārṅgadhanvanaḥ ||
*]

abhyadhāvata dāśārhaṁ dahanniva diśō daśa ||

atha nārāyaṇō dēvastaṁ dr̥ṣṭvā vyasr̥jajjvaram || 1 ||

māhēśvarō vaiṣṇavaśca yuyudhātē jvarāvubhau |
māhēśvaraḥ samākrandanvaiṣṇavēna balārditaḥ || 2 ||

alabdhvā:’bhayamanyatra bhītō māhēśvarō jvaraḥ |
śaraṇārthī hr̥ṣīkēśaṁ tuṣṭāva prayatāñjaliḥ || 3 ||

jvara uvāca ||

namāmi tvā:’nantaśaktiṁ parēśaṁ
sarvātmānaṁ kēvalaṁ jñaptimātram |
viśvōtpattisthānasaṁrōdhahētuṁ
yattadbrahma brahmaliṅgaṁ praśāntam || 4 ||

kālō daivaṁ karma jīvaḥ svabhāvō
dravyaṁ kṣētraṁ prāṇa ātmā vikāraḥ |
tatsaṅghātō bījarōhapravāha-
-stvanmāyaiṣā tanniṣēdhaṁ prapadyē || 5 ||

nānābhāvairlīlayaivōpapannai-
-rdēvānsādhūnlōkasētūnbibharṣi |
haṁsyunmārgānhiṁsayā vartamānān
janmaitattē bhārahārāya bhūmēḥ || 6 ||

taptō:’haṁ tē tējasā duḥsahēna
śāntōgrēṇātyulbaṇēna jvarēṇa |
tāvattāpō dēhināṁ tē:’ṅghrimūlaṁ
nō sēvēranyāvadāśānubaddhāḥ || 7 ||

śrī bhagavānuvāca ||

triśirastē prasannō:’smi vyētu tē majjvarādbhayam |
yō nau smarati saṁvādaṁ tasya tvannabhavēdbhayam || 8 ||

ityuktō:’cyutamānamya gatō māhēśvarō jvaraḥ |
bāṇastu rathamārūḍhaḥ prāgādyōtsyañjanārdanam || 9 ||

iti śrīmadbhāgavatē daśamaskandhē triṣaṣṭitamō:’dhyāyē jvarakr̥ta kr̥ṣṇastōtram |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed