Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam |
tripādbhasmapraharaṇastriśirā raktalōcanaḥ |
sa mē prītassukhaṁ dadyāt sarvāmayapatirjvaraḥ ||
stōtram |
vidrāvitē bhūtagaṇē jvarastu triśirāstripāt |
[* pāṭhabhēdaḥ –
mahādēvaprayuktō:’sau ghōrarūpō bhayāvahaḥ |
āvirbabhūva purataḥ samarē śārṅgadhanvanaḥ ||
*]
abhyadhāvata dāśārhaṁ dahanniva diśō daśa ||
atha nārāyaṇō dēvastaṁ dr̥ṣṭvā vyasr̥jajjvaram || 1 ||
māhēśvarō vaiṣṇavaśca yuyudhātē jvarāvubhau |
māhēśvaraḥ samākrandanvaiṣṇavēna balārditaḥ || 2 ||
alabdhvā:’bhayamanyatra bhītō māhēśvarō jvaraḥ |
śaraṇārthī hr̥ṣīkēśaṁ tuṣṭāva prayatāñjaliḥ || 3 ||
jvara uvāca ||
namāmi tvā:’nantaśaktiṁ parēśaṁ
sarvātmānaṁ kēvalaṁ jñaptimātram |
viśvōtpattisthānasaṁrōdhahētuṁ
yattadbrahma brahmaliṅgaṁ praśāntam || 4 ||
kālō daivaṁ karma jīvaḥ svabhāvō
dravyaṁ kṣētraṁ prāṇa ātmā vikāraḥ |
tatsaṅghātō bījarōhapravāha-
-stvanmāyaiṣā tanniṣēdhaṁ prapadyē || 5 ||
nānābhāvairlīlayaivōpapannai-
-rdēvānsādhūnlōkasētūnbibharṣi |
haṁsyunmārgānhiṁsayā vartamānān
janmaitattē bhārahārāya bhūmēḥ || 6 ||
taptō:’haṁ tē tējasā duḥsahēna
śāntōgrēṇātyulbaṇēna jvarēṇa |
tāvattāpō dēhināṁ tē:’ṅghrimūlaṁ
nō sēvēranyāvadāśānubaddhāḥ || 7 ||
śrī bhagavānuvāca ||
triśirastē prasannō:’smi vyētu tē majjvarādbhayam |
yō nau smarati saṁvādaṁ tasya tvannabhavēdbhayam || 8 ||
ityuktō:’cyutamānamya gatō māhēśvarō jvaraḥ |
bāṇastu rathamārūḍhaḥ prāgādyōtsyañjanārdanam || 9 ||
iti śrīmadbhāgavatē daśamaskandhē triṣaṣṭitamō:’dhyāyē jvarakr̥ta kr̥ṣṇastōtram |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.