Sri Dattatreya Shanti Stotram – śrī dattātrēya śānti stōtram


namastē bhagavan dēva dattātrēya jagatprabhō |
sarvabādhāpraśamanaṁ kuru śāntiṁ prayaccha mē || 1 ||

anasūyāsuta śrīśaḥ janapātakanāśana |
digambara namō nityaṁ tubhyaṁ mē varadō bhava || 2 ||

bhūtaprētapiśācādyāḥ yasya smaraṇa mātrataḥ |
dūrādēva palāyantē dattātrēyaṁ namāmi tam || 3 ||

yannāmasmaraṇāddainyaṁ pāpaṁ tāpaṁ ca naśyati |
bhītargrahārtiduḥsvapnaṁ dattātrēyaṁ namāmi tam || 4 ||

dadrusphōṭaka kuṣṭādi mahāmārī viṣūcikāḥ |
naśyantyanyēpi rōgāśca dattātrēyaṁ namāmi tam || 5 ||

saṅgajā dēśakālōtthāḥ tāpatraya samutthitāḥ |
śāmyanti yat smaraṇatō dattātrēyaṁ namāmi tam || 6 ||

sarpavr̥ścikadaṣṭāṇāṁ viṣārtānāṁ śarīriṇām |
yannāma śāntidaṁ śīghraṁ dattātrēyaṁ namāmi tam || 7 ||

trividhōtpātaśamanaṁ vividhāriṣṭanāśanam |
yannāma krūrabhītighnaṁ dattātrēyaṁ namāmi tam || 8 ||

vairyādikr̥tamantrādi prayōgā yasya kīrtanāt |
naśyanti dēhabādhāśca dattātrēyaṁ namāmi tam || 9 ||

yacchiṣyasmaraṇāt sadyō gatanaṣṭādi labhyatē |
yaścamē sarvatastrātā dattātrēyaṁ namāmi tam || 10 ||

jaya lābha yaśaḥ kāma dāturdattasya yaḥ stavam |
bhōgamōkṣapradasyēmaṁ paṭhēddattapriyō bhavēt || 11 ||

dēvanāthagurō svāmin dēśika svātmanāyaka |
trāhi trāhi kr̥pāsindhō pūrṇapārāyaṇaṁ kuru ||

iti śrīmatparamahaṁsa parivrājakācāryavarya śrīvāsudēvānandasarasvatī viracita śrī dattātrēya śānti stōtram |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed