Sri Kumari Stotram – śrī kumārī stōtram


jagatpūjyē jagadvandyē sarvaśaktisvarūpiṇi |
pūjāṁ gr̥hāṇa kaumāri jaganmātarnamō:’stu tē || 1 ||

tripurāṁ triguṇādhārāṁ trivargajñānarūpiṇīm |
trailōkyavanditāṁ dēvīṁ trimūrtiṁ pūjayāmyaham || 2 ||

kalātmikāṁ kalātītāṁ kāruṇyahr̥dayāṁ śivām |
kalyāṇajananīṁ dēvīṁ kalyāṇīṁ pūjayāmyaham || 3 ||

aṇimādiguṇādharāmakārādyakṣarātmikām |
anantaśaktikāṁ lakṣmīṁ rōhiṇīṁ pūjayāmyaham || 4 ||

kāmacārīṁ śubhāṁ kāntāṁ kālacakrasvarūpiṇīm |
kāmadāṁ karuṇōdārāṁ kālikāṁ pūjayāmyaham || 5 ||

caṇḍavīrāṁ caṇḍamāyāṁ caṇḍamuṇḍaprabhañjinīm |
pūjayāmi sadā dēvīṁ caṇḍikāṁ caṇḍavikramām || 6 ||

sadānandakarīṁ śāntāṁ sarvadēvanamaskr̥tām |
sarvabhūtātmikāṁ lakṣmīṁ śāmbhavīṁ pūjayāmyaham || 7 ||

durgamē dustarē kāryē bhavaduḥkhavināśinīm |
pūjayāmi sadā bhaktyā durgāṁ durgārtināśinīm || 8 ||

sundarīṁ svarṇavarṇābhāṁ sukhasaubhāgyadāyinīm |
subhadrajananīṁ dēvīṁ subhadrāṁ pūjayāmyaham || 9 ||

iti śrī kumārī stōtram |


See more dēvī stōtrāṇi for chanting. See more śrī durgā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed