Sri Halasyesha Ashtakam – śrī hālāsyēśāṣṭakam
Language : తెలుగు : ಕನ್ನಡ : தமிழ் : देवनागरी : English (IAST)
kuṇḍōdara uvāca |
śailādhīśasutāsahāya sakalāmnāyāntavēdya prabhō
śūlōgrāgravidāritāndhaka surārātīndravakṣasthala |
kālātīta kalāvilāsa kuśala trāyēta tē santataṁ
hālāsyēśa kr̥pākaṭākṣalaharī māmāpadāmāspadam || 1 ||
kōlācchacchadarūpamādhava surajyaiṣṭhyātidūrāṅghrika
nīlārdhāṅga nivēśa nirjaradhunī bhāsvajjaṭāmaṇḍala |
kailāsācalavāsa kārmukahara trāyēta tē santataṁ
hālāsyēśa kr̥pākaṭākṣalaharī māmāpadāmāspadam || 2 ||
phālākṣa prabhava prabhañjana sakha prōdyatsphuliṅgacchaṭā-
-tūlānaṅgaka cārusaṁhanana sanmīnēkṣaṇāvallabha |
śailādipramukhairgaṇaisstutagaṇa trāyēta tē santataṁ
hālāsyēśa kr̥pākaṭākṣalaharī māmāpadāmāspadam || 3 ||
mālākalpitamāludhāna phaṇa sanmāṇikya bhāsvattanō
mūlādhāra jagattrayasya murajinnētrāravindārcita |
sārākāra bhujāsahasra giriśa trāyēta tē santataṁ
hālāsyēśa kr̥pākaṭākṣalaharī māmāpadāmāspadam || 4 ||
bālāditya sahasrakōṭisadr̥śōdyadvēgavatyāpagā
vēlābhūmivihāraniṣṭha vibudhasrōtasvinī śēkhara |
bālāvarṇyakavitvabhūmisukhada trāyēta tē santataṁ
hālāsyēśa kr̥pākaṭākṣalaharī māmāpadāmāspadam || 5 ||
kīlālāvani pāvakānilanabhaścandrārka yajvākr̥tē
kīlānēka sahasra saṅkulaśikha staṁbhasvarūpāmita |
cōlādīṣṭa gr̥hāṅganā vibhavada trāyēta tē santataṁ
hālāsyēśa kr̥pākaṭākṣalaharī māmāpadāmāspadam || 6 ||
līlārthāñjalimēkamēva caratāṁ sāmrājyalakṣmīprada
sthūlāśēṣacarācarātmaka jagat sthūṇāṣṭamūrtē gurō |
tālāṅkānuja phalguna priyakara trāyēta tē santataṁ
hālāsyēśa kr̥pākaṭākṣalaharī māmāpadāmāspadam || 7 ||
hālāsyāgata dēvadaitya muni saṅgītāpadāna kvaṇa-
-ttūlākōṭi manōharāṅghri kamalānandāpavargaprada |
śrīlīlākara padmanābha varada trāyēta tē santataṁ
hālāsyēśa kr̥pākaṭākṣalaharī māmāpadāmāspadam || 8 ||
līlānādaramōhataḥ kapaṭatō yadvā kadambāṭavī-
-hālāsyādhipatīṣṭamaṣṭakamidaṁ sarvēṣṭasandōhanam |
hālāpānaphalānvihāya santataṁ saṅkīrtayantīha yē
tē lākṣārdrapadābalābhirakhilān bhōgān labhantē sadā || 9 ||
iti śrīhālāsyamahātmyē kuṇḍōdarakr̥taṁ śrī hālāsyēśāṣṭakam |
గమనిక: శ్రీరామచంద్రమూర్తి మరియు ఆంజనేయస్వామి వార్ల స్తోత్రములతో "శ్రీరామ స్తోత్రనిధి" అనే పుస్తకము ప్రచురించుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras from home page of తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.