Sri Halasyesha Ashtakam – śrī hālāsyēśāṣṭakam


kuṇḍōdara uvāca |
śailādhīśasutāsahāya sakalāmnāyāntavēdya prabhō
śūlōgrāgravidāritāndhakasurārātīndravakṣasthala |
kālātīta kalāvilāsa kuśala trāyēta tē santataṁ
hālāsyēśa kr̥pākaṭākṣalaharī māmāpadāmāspadam || 1 ||

kōlācchacchadarūpamādhava surajyaiṣṭhyātidūrāṅghrika
nīlārdhāṅga nivēśanirjaradhunībhāsvajjaṭāmaṇḍala |
kailāsācalavāsa kārmukahara trāyēta tē santataṁ
hālāsyēśa kr̥pākaṭākṣalaharī māmāpadāmāspadam || 2 ||

phālākṣaprabhavaprabhañjanasakha prōdyatsphuliṅgacchaṭā-
-tūlānaṅgakacārusaṁhanana sanmīnēkṣaṇāvallabha |
śailādipramukhairgaṇaiḥ stutagaṇa trāyēta tē santataṁ
hālāsyēśa kr̥pākaṭākṣalaharī māmāpadāmāspadam || 3 ||

mālākalpitamāludhānaphaṇasanmāṇikyabhāsvattanō
mūlādhāra jagattrayasya murajinnētrāravindārcita |
sārākārabhujāsahasra giriśa trāyēta tē santataṁ
hālāsyēśa kr̥pākaṭākṣalaharī māmāpadāmāspadam || 4 ||

bālādityasahasrakōṭisadr̥śōdyadvēgavatyāpagā-
-vēlābhūmivihāraniṣṭha vibudhasrōtasvinīśēkhara |
bālāvarṇyakavitvabhūmisukhada trāyēta tē santataṁ
hālāsyēśa kr̥pākaṭākṣalaharī māmāpadāmāspadam || 5 ||

kīlālāvanipāvakānilanabhaścandrārkayajvākr̥tē
kīlānēkasahasrasaṅkulaśikhastambhasvarūpāmita |
cōlādīṣṭagr̥hāṅganāvibhavada trāyēta tē santataṁ
hālāsyēśa kr̥pākaṭākṣalaharī māmāpadāmāspadam || 6 ||

līlārthāñjalimēkamēva caratāṁ sāmrājyalakṣmīprada
sthūlāśēṣacarācarātmaka jagat sthūṇāṣṭamūrtē gurō |
tālāṅkānuja phalgunapriyakara trāyēta tē santataṁ
hālāsyēśa kr̥pākaṭākṣalaharī māmāpadāmāspadam || 7 ||

hālāsyāgatadēvadaityamunisaṅgītāpadānakvaṇa-
-ttūlākōṭimanōharāṅghrikamalānandāpavargaprada |
śrīlīlākara padmanābhavarada trāyēta tē santataṁ
hālāsyēśa kr̥pākaṭākṣalaharī māmāpadāmāspadam || 8 ||

līlānādaramōhataḥ kapaṭatō yadvā kadambāṭavī-
-hālāsyādhipatīṣṭamaṣṭakamidaṁ sarvēṣṭasandōhanam |
hālāpānaphalānvihāya santataṁ saṅkīrtayantīha yē
tē lākṣārdrapadābalābhirakhilān bhōgān labhantē sadā || 9 ||

iti śrīhālāsyamahātmyē kuṇḍōdarakr̥taṁ śrīhālāsyēśāṣṭakam |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed