Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
akrūra uvāca |
natō:’smyahaṁ tvākhilahētuhētuṁ
nārāyaṇaṁ pūruṣamādyamavyayam |
yannābhijātādaravindakōśā-
-dbrahmā:’:’virāsīdyata ēṣa lōkaḥ || 1 ||
bhūstōyamagniḥ pavanaḥ khamādi-
-rmahānajādirmana indriyāṇi |
sarvēndriyārthā vibudhāśca sarvē
yē hētavastē jagatō:’ṅgabhūtāḥ || 2 ||
naitē svarūpaṁ vidurātmanastē
hyajādayō:’nātmatayā gr̥hītāḥ |
ajō:’nubaddhaḥ sa guṇairajāyā
guṇāt paraṁ vēda na tē svarūpam || 3 ||
tvāṁ yōginō yajantyaddhā mahāpuruṣamīśvaram |
sādhyātmaṁ sādhibhūtaṁ ca sādhidaivaṁ ca sādhavaḥ || 4 ||
trayyā ca vidyayā kēcittvāṁ vai vaitānikā dvijāḥ |
yajantē vitatairyajñairnānārūpāmarākhyayā || 5 ||
ēkē tvākhilakarmāṇi saṁnyasyōpaśamaṁ gatāḥ |
jñāninō jñānayajñēna yajanti jñānavigraham || 6 ||
anyē ca saṁskr̥tātmānō vidhinābhihitēna tē |
yajanti tvanmayāstvāṁ vai bahumūrtyēkamūrtikam || 7 ||
tvāmēvānyē śivōktēna mārgēṇa śivarūpiṇam |
bahvācāryavibhēdēna bhagavān samupāsatē || 8 ||
sarva ēva yajanti tvāṁ sarvadēvamayēśvaram |
yē:’pyanyadēvatābhaktā yadyapyanyadhiyaḥ prabhō || 9 ||
yathādriprabhavā nadyaḥ parjanyāpūritāḥ prabhō |
viśanti sarvataḥ sindhuṁ tadvattvāṁ gatayō:’ntataḥ || 10 ||
sattvaṁ rajastama iti bhavataḥ prakr̥tērguṇāḥ |
tēṣu hi prākr̥tāḥ prōtā ābrahmasthāvarādayaḥ || 11 ||
tubhyaṁ namastē:’stvaviṣaktadr̥ṣṭayē
sarvātmanē sarvadhiyāṁ ca sākṣiṇē |
guṇapravāhō:’yamavidyayā kr̥taḥ
pravartatē dēvanr̥tiryagātmasu || 12 ||
agnirmukhaṁ tē:’vaniraṅghrirīkṣaṇaṁ
sūryō nabhō nābhirathō diśaḥ śrutiḥ |
dyauḥ kaṁ surēndrāstava bāhavō:’rṇavāḥ
kukṣirmarut prāṇabalaṁ prakalpitam || 13 ||
rōmāṇi vr̥kṣauṣadhayaḥ śirōruhā
mēghāḥ parasyāsthinakhāni tē:’drayaḥ |
nimēṣaṇaṁ rātryahanī prajāpati-
-rmēḍhrastu vr̥ṣṭistava vīryamiṣyatē || 14 ||
tvayyavyayātman puruṣē prakalpitā
lōkāḥ sapālā bahujīvasaṅkulāḥ |
yathā jalē sañjihatē jalaukasō-
-:’pyudumbarē vā maśakā manōmayē || 15 ||
yāni yānīha rūpāṇi krīḍanārthaṁ bibharṣi hi |
tairāmr̥ṣṭaśucō lōkā mudā gāyanti tē yaśaḥ || 16 ||
namaḥ kāraṇamatsyāya pralayābdhicarāya ca |
hayaśīrṣṇē namastubhyaṁ madhukaiṭabhamr̥tyavē || 17 ||
akūpārāya br̥hatē namō mandaradhāriṇē |
kṣityuddhāravihārāya namaḥ sūkaramūrtayē || 18 ||
namastē:’dbhutasiṁhāya sādhulōkabhayāpaha |
vāmanāya namastubhyaṁ krāntatribhuvanāya ca || 19 ||
namō bhr̥gūṇāṁ patayē dr̥ptakṣatravanacchidē |
namastē raghuvaryāya rāvāṇāntakarāya ca || 20 ||
namastē vāsudēvāya namaḥ saṅkarṣaṇāya ca |
pradyumnāyāniruddhāya sātvatāṁ patayē namaḥ || 21 ||
namō buddhāya śuddhāya daityadānavamōhinē |
mlēcchaprāyakṣatrahantrē namastē kalkirūpiṇē || 22 ||
bhagavan jīvalōkō:’yaṁ mōhitastava māyayā |
ahaṁ mamētyasadgrāhō bhrāmyatē karmavartmasu || 23 ||
ahaṁ cātmātmajāgāra dārārthasvajanādiṣu |
bhramāmi svapnakalpēṣu mūḍhaḥ satyadhiyā vibhō || 24 ||
anityānātmaduḥkhēṣu viparyayamatirhyaham |
dvandvārāmastamōviṣṭō na jānē tvā:’:’tmanaḥ priyam || 25 ||
yathābudhō jalaṁ hitvā praticchannaṁ tadudbhavaiḥ |
abhyēti mr̥gatr̥ṣṇāṁ vai tadvattvāhaṁ parāṅmukhaḥ || 26 ||
nōtsahē:’haṁ kr̥paṇadhīḥ kāmakarmahataṁ manaḥ |
rōddhuṁ pramāthibhiścākṣairhriyamāṇamitastataḥ || 27 ||
sō:’haṁ tavāṅghryupagatō:’smyasatāṁ durāpaṁ
taccāpyahaṁ bhavadanugraha īśa manyē |
puṁsō bhavēdyarhi saṁsaraṇāpavarga-
-stvayyabjanābha sadupāsanayā matiḥ syāt || 28 ||
namō vijñānamātrāya sarvapratyayahētavē |
puruṣēśapradhānāya brahmaṇē:’nantaśaktayē || 29 ||
namastē vāsudēvāya sarvabhūtakṣayāya ca |
hr̥ṣīkēśa namastubhyaṁ prapannaṁ pāhi māṁ prabhō || 30 ||
iti śrīmadbhāgavatē daśamaskandhē catvāriṁśō:’dhyāyē akrūrastutirnāma śrī kr̥ṣṇa stōtram ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.