Akrura Kruta Krishna Stuti – śrī kr̥ṣṇa stutiḥ (akr̥̄ra kr̥tam)


(śrīmadbhāgavataṁ 10.40.1)

akrūra uvāca |
natō:’smyahaṁ tvākhilahētuhētuṁ
nārāyaṇaṁ pūruṣamādyamavyayam |
yannābhijātadaravindakōśād
brahmā:’:’virāsīdyata ēṣa lōkaḥ || 1 ||

bhūstōyamagniḥ pavanaḥ khamādi-
-rmahānajādirmana indriyāṇi |
sarvēndriyārthā vibudhāśca sarvē
yē hētavastē jagatō:’ṅgabhūtāḥ || 2 ||

naitē svarūpaṁ vidurātmanastē
hyajādayō:’nātmatayā gr̥hītāḥ |
ajō:’nubaddhaḥ sa guṇairajāyā
guṇātparaṁ vēda na tē svarūpam || 3 ||

tvāṁ yōginō yajantyaddhā mahāpuruṣamīśvaram |
sādhyātmaṁ sādhibhūtaṁ ca sādhidaivaṁ ca sādhavaḥ || 4 ||

trayyā ca vidyayā kēcittvāṁ vai vaitānikā dvijāḥ |
yajantē vitatairyajñairnānārūpāmarākhyayā || 5 ||

ēkē tvākhilakarmāṇi saṁnyasyōpaśamaṁ gatāḥ |
jñāninō jñānayajñēna yajanti jñānavigraham || 6 ||

anyē ca saṁskr̥tātmānō vidhinābhihitēna tē |
yajanti tanmayāstvāṁ vai bahumūrtyēkamūrtikam || 7 ||

tvāmēvānyē śivōktēna mārgēṇa śivarūpiṇam |
bahvācāryavibhēdēna bhagavān samupāsatē || 8 ||

sarva ēva yajanti tvāṁ sarvadēvamayēśvaram |
yē:’pyanyadēvatābhaktā yadyapyanyadhiyaḥ prabhō || 9 ||

yathādriprabhavā nadyaḥ parjanyāpūritāḥ prabhō |
viśanti sarvataḥ sindhuṁ tadvattvāṁ gatayō:’ntataḥ || 10 ||

sattvaṁ rajastama iti bhavataḥ prakr̥tērguṇāḥ |
tēṣu hi prākr̥tāḥ prōtā ābrahmasthāvarādayaḥ || 11 ||

tubhyaṁ namastē:’stvaviṣaktadr̥ṣṭayē
sarvātmanē sarvadhiyāṁ ca sākṣiṇē |
guṇapravāhō:’yamavidyayā kr̥taḥ
pravartatē dēva nr̥tiryagātmasu || 12 ||

agnirmukhaṁ tē:’vaniraṅghrirīkṣaṇaṁ
sūryō nabhō nābhirathō diśaḥ śrutiḥ |
dyauḥ kaṁ surēndrāstava bāhavō:’rṇavāḥ
kukṣirmarutprāṇabalaṁ prakalpitam || 13 ||

rōmāṇi vr̥kṣauṣadhayaḥ śirōruhā
mēghāḥ parasyāsthinakhāni tē:’drayaḥ |
nimēṣaṇaṁ rātryahanī prajāpati-
-rmēḍhrastu vr̥ṣṭistava vīryamiṣyatē || 14 ||

tvayyavyayātman puruṣē prakalpitā
lōkāḥ sapālā bahujīvasaṅkulāḥ |
yathā jalē sañjihatē jalaukasō-
-:’pyudumbarē vā maśakā manōmayē || 15 ||

yāni yānīha rūpāṇi krīḍanārthaṁ bibharṣi hi |
tairāmr̥ṣṭaśucō lōkā mudā gāyanti tē yaśaḥ || 16 ||

namaḥ kāraṇamatsyāya pralayābdhicarāya ca |
hayaśīrṣṇē namastubhyaṁ madhukaiṭabhamr̥tyavē || 17 ||

akūpārāya br̥hatē namō mandaradhāriṇē |
kṣityuddhāravihārāya namaḥ śūkaramūrtayē || 18 ||

namastē:’dbhutasiṁhāya sādhulōkabhayāpaha |
vāmanāya namastubhyaṁ krāntatribhuvanāya ca || 19 ||

namō bhr̥gūṇāṁ patayē dr̥ptakṣatravanacchidē |
namastē raghuvaryāya rāvāṇāntakarāya ca || 20 ||

namastē vāsudēvāya namaḥ saṅkarṣaṇāya ca |
pradyumnāyāniruddhāya sātvatāṁ patayē namaḥ || 21 ||

namō buddhāya śuddhāya daityadānavamōhinē |
mlēcchaprāyakṣatrahantrē namastē kalkirūpiṇē || 22 ||

bhagavan jīvalōkō:’yaṁ mōhitastava māyayā |
ahaṁ mamētyasadgrāhō bhrāmyatē karmavartmasu || 23 ||

ahaṁ cātmātmajāgāra dārārthasvajanādiṣu |
bhramāmi svapnakalpēṣu mūḍhaḥ satyadhiyā vibhō || 24 ||

anityānātmaduḥkhēṣu viparyayamatirhyaham |
dvandvārāmastamōviṣṭō na jānē tvā:’:’tmanaḥ priyam || 25 ||

yathā:’budhō jalaṁ hitvā praticchannaṁ tadudbhavaiḥ |
abhyēti mr̥gatr̥ṣṇāṁ vai tadvattvāhaṁ parāṅmukhaḥ || 26 ||

nōtsahē:’haṁ kr̥paṇadhīḥ kāmakarmahataṁ manaḥ |
rōddhuṁ pramāthibhiścākṣairhriyamāṇamitastataḥ || 27 ||

sō:’haṁ tavāṅghryupagatō:’smyasatāṁ durāpaṁ
taccāpyahaṁ bhavadanugraha īśa manyē |
puṁsō bhavēdyarhi saṁsaraṇāpavarga-
-stvayyabjanābha sadupāsanayā matiḥ syāt || 28 ||

namō vijñānamātrāya sarvapratyayahētavē |
puruṣēśapradhānāya brahmaṇē:’nantaśaktayē || 29 ||

namastē vāsudēvāya sarvabhūtakṣayāya ca |
hr̥ṣīkēśa namastubhyaṁ prapannaṁ pāhi māṁ prabhō || 30 ||

iti śrīmadbhāgavatē daśamaskandhē akrūrastutirnāma catvārimśō:’dhyāyaḥ |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed